Book Title: Sanskrit Shloak Sangraha Part 01
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal
Catalog link: https://jainqq.org/explore/020647/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharva Shri Kailassagarsuri Granmandir 890 90 91 92 ange as DOCOGNG CARDOINGER 984ROCEBO0BOOLOONGAROORangeangeanga SA SOCSONASAN संस्कृत-श्लोक-संग्रहः (प्रथम भाग) GER 839 संग्राहक पूज्य जैनाचार्य श्री १००८ ( श्री धर्मदासजी म. सा की सम्प्रदाय के शान्त स्वभावी ॐ प्र. मु. श्री ताराचन्द्रजी म. सा. के श्राक्षानुवर्ती कविरत्न पं. मु. श्री सूर्य मुनिजी म. साहब 82908 प्रकाशकश्री धर्मदास जैन मित्र मंडल, रतलाम (मालवा ARTHATA प्रथमावात्त २००० बी. सं. २४६६ वि.सं..१६६६ RESO RELUANCES pan SHA DAINE DIL VNITTIMATAT RAMANANDANATANDNESSBANARABAN66080 For Private And Personal use only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संस्कृत-श्लोक संग्रहः ॥ मंगलाचरणम् ॥ ७ | अहंतो भगवन्त इन्द्रमहिताः सिद्धाश्च सिद्धिस्थिताः । | शक्क्याऽनन्तजिनो विनष्टवृजिनो धर्मश्चिदानंददः।। माझी चंदन बालिका भगवती राजीमती द्रौपदी।। प्राचार्या जिनशासतिकराः पूज्या उपाध्यायकाः ॥ | शान्तिाकुन्धुररश्च मबिररिघस्त्रैलोक्यचिन्तामणिः ॥ कौशल्या च मृगावती च सुलसा सीता सुभद्रा शिवा ॥ | श्रीसिद्धान्तसुपाठकी मुनिवरा खत्रयाराधकाः । | अहंन् श्रीमुनिसुव्रतो नमिविभुः शुद्धस्वरूपस्थितो। | कुन्ती शीलवती नलस्य दयिता चूडा प्रभावत्यपि। पम्चैते परमेष्ठिनः प्रतिदिनं कुर्वन्तु नो मङ्गलम् ॥| नेमिःपार्श्वजिनश्च वीरभगवान् कुर्वतु नो मङ्गलम् ॥ पद्मावत्यपि सुन्दरी प्रतिदिनं कुर्वन्तु नो मंगलम् ॥ | वीरःपार्श्वनामी सुपार्श्वसुविधाश्रेयांसमानाशाशी। कैलाशे प्रथमो गतः शिवपदं चम्पापुरि द्वादशः। धीरस्सर्वसुरासुरेन्द्रमहितो वीरं बुधाः संश्रिताः। नेमि भिजवासुपूज्यविमली: पद्मप्रभः शीतलः ॥ द्वाविंशो भगवान्गतःशिवपुरं श्रीरैवताख्ये गिरी । वीरेणाभिहतः स्वकर्मनिचयो वीराय नित्यं नमः ॥ कुन्थुः शान्त्यभिनन्दनाईन्मुनिधर्मोजितः संभवोऽ । श्रीपावापुरपत्तनेऽन्तिमजिनः शैले समेताभिधे। वीरातीर्थमिदं प्रवृत्तमतुलं बीरस्य घोरं तपो। नन्तःश्रीसुमतिश्च तीर्थपतयः कुर्वन्तु नो मङ्गलम् ॥ शेषा विंशतयो गताःशिवपथं कुर्वन्तु नो मङ्गलम् ॥| वीरे श्रीरतिकीर्तिकान्ति निचय; श्रीवीर भद्रं दिश ॥ नाभेयाऽजितसंभवाच्युतभवाः श्रीसंवरस्थात्मज- | इन्द्राग्न्याऽऽशुगभूतयः समकुला व्यक्तःसुधर्मा तथा।| प्रोद्यत् सूर्यसमं सुरासुरनरः सं-सेवितं निर्मलं। स्तीर्थेशः सुमतिः कुशेशयरुचिः षष्ठः सुपार्श्वस्तथा ॥ षष्ठो मण्डितपुत्रको गणधरो मार्यात्मजः सप्तमः ॥ श्रीमत्पार्श्वजिनं जिनं जिनपति कल्याणवलीधनम् ॥ श्रीचन्द्रप्रभतीर्थकृच्च सुविधिःश्रीशीतलःसौरपदः । श्रेयो दृष्टिरकम्पितो गुणमणिधीरोऽचलभ्रातृकः। तीर्थेशं सुरराजवंदितपदं लोकत्रये पावनं ।। श्रेयांसप्रभुबासुपूज्यविमलाः कुर्वतु नो मङ्गलम् ॥ | मेतार्यों दशमः प्रभासगणभृत्कुर्वन्तु नो मङ्गलम् ॥ | वन्देऽहं गुणसागरं सुखकर विश्वैकचिंतामणिम् ॥ For Private And Personal use only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit . १४ नामेयादिजिना प्रशस्तवदना ख्याताश्चतुर्विंशतिः। नो कीर्ति त्रिदिवाधिपत्यमपि नो नो चक्रवर्तिश्रियं । | संसारदावानलदाहनीरम् श्रीमन्तो भरतेश्वरप्रभृतयो ये चक्रिणो द्वादश ॥ सौन्दर्य न च पाटवं न विभवं नो विष्टपप्राभवं ॥ संमोहधूलीहरणे समीरम् ।। ये विष्णुप्रतिविष्णुलागलधरा सप्ताधिकाविंशतिः। | नो सौषधिमुख्यलब्धिनिवहं नो मुक्तिमभ्यर्थये। माया-रसादारण सारसीरं सर्वे तेऽभयदास्त्रिषष्ठिपुरुषाः कुर्वन्तु नो मङ्गलम् ॥ | किन्तु त्वचरणारविन्दयुगले भकिं जिन श्रेयसीं ॥ नमामि वीरं गिरिराजधीरम् ॥ पाश्चों दुःखविदारकत्रिभुवने पाच रटन्ते सुराः । *ही श्री धरणोरगेन्द्रमहितः श्रीसप्तभोगोल्लस- | यः सर्वाणि चराचराणि विविधद्रव्याणि तेषां गुणान् । पानाऽभिहतं कषायकटकं पार्थाय तस्मै नमः ॥ माणिक्यावलिकान्तिसंचय इव ध्वान्तप्रपंचारुणः ॥ | पर्यायानपि भूतभाविभवतः सर्वान् सदा सर्वतः ॥ पार्थात्मापसुखं भुजङ्गयुगलं पाचस्प धैर्य महन । श्रीवामोदरचारुपंकजवनीमार्तण्डबिम्बायितो । जानीते युगपत्प्रतिक्षणमतः सर्वज्ञ इत्युच्यते। पावे ध्यानरतो लभेच्छिवपदं हेपार्श्व ! वै पाहि नः ॥ विनश्रेणिविमंथनो विजयतां श्रीपावविश्वप्रभुः ॥ | सर्वज्ञाय जिनेश्वराय महते वीराय तस्मै नमः ॥ यो बाल्ये चलयाचकार चरणांगुष्ठेन देवाचलं । पत्रं व्योम मसी महाधिसरिरकुल्यादिकानां जलं । | का; कल्पतरुः सुमेरुरचलचिन्तामणिः प्रस्तरः । यो हत्वा गगनाङ्गणोच्छूिततर्नु कुब्जीचकारामरम् ॥|लेखिन्यः सुरभूरूहाः सुरगणास्ते ले खितारः समे ॥ सूर्यस्तीवकरः शशी आयकरः चारो हि वारांनिधिः ॥ भास्वच्चन्द्रमसौ विमानसहित। यं स्तोतुमभ्यागतौ । आयुः सागरकोटयो बहुतराः स्फीता तथापि प्रभो। | कामो नष्टतनुर्घनोऽनिलवशो नित्यं पशुः कामगौ । तं वन्दे त्रिदशाधिराजमहितम् श्रीवर्धमानं जिनम् ॥ नैकस्यापि गुणस्य ते जिन भवेत्सामस्त्यतो लेखनं ॥ नैतास्ते तुलयामि भोः जिनपते कस्योपमा दीयते? ॥ | किं मन्त्रमणिमिः किमौषधगणैः किं किं रसस्फातिभिः। | हरीशपूज्योऽप्यहरीशपूज्यः कल्पाणानि समुखसन्ति जगतां दारिद्रयविद्रावण| किं वा संवननैः किमंजनवरः किं देवताराधन सुरेशवन्योऽप्यसुरेशवन्धः । द्वापीयः पदवीप्रवर्हघटनाकल्याणकल्पद्रुमात् ॥ जंतूनामिह पार्श्वनाथ इतिचेन्नित्यं मनोमंदिरे । अनङ्करम्योऽपि शुभानाम्यः कल्याणप्रगुणीभवत्प्रवचनश्रीसिद्धसारस्वत- । कल्याणी चतुरक्षरा निवसति श्रीसिद्धविद्याद्भुता ॥ श्रीशान्तिनाथः शुभमातनोतु ॥ | श्रीमत्पार्वजिनेश्वरस्मरणतः कल्याणमाहात्म्यतः ॥ For Private And Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit स्थित देशक । दत्तं न दानं परिशीलितं च, यं शवाः समुपासते शिव इति ब्रह्मेति चेदान्तिनो । भिद्यते हृदयग्रन्थिः , छिद्यन्ते सर्वसंशयाः । नशालि शीलं न तपोऽभितप्तम् । बौद्धा बुद्ध इति प्रमाणपटवः कति नैयायिकाः ॥शीयन्ते चास्य कर्माणि, तस्मिन्दष्टे परावरे ॥ शुभोनभावोऽप्य भवद्भवेस्मिन् , यह नित्यथ जैनशासनरताः कर्मेति मीमांसकाः ।। विभोमयानान्तमहो मुधैव ॥ सोऽयं नो विधात वाञ्छित फलं श्रीवीतरागोजिनः ॥ जितसंमोह सर्वज्ञ, यथावस्थित लोक्यमहित स्वामिन् , वीतराग नमोस्तुते ॥दग्धोग्निना क्रोधमयेन दष्टो, श्रोंकारं बिन्दु संयुकं, नित्यं ध्यायन्ति योगिनः । दुष्टेन लोभाख्यमहोरगेण । कामद मोक्षदं चैव, ओंकाराय नमोनमः ॥ अनध्ययनविद्वांसो निद्रव्यपरमेश्वराः । यस्तोऽभिमानाजगरेण मायाअनलंकारसुभगाः पान्तु युप्माझिनेश्वराः ॥ जालेन बद्धोऽस्मि कथं भजे त्वां ॥ करामलकवत्सर्व, प्रत्यक्षं येन दृश्यते ।। वन्दे कैवल्यचिद्ज्ञान, सर्वाज्ञाननिवृत्तये ॥ वलोक्यं सकल त्रिकाल विषयं सालोकमालोकितम् । चराग्यरशः परवचनाय, साक्षायेन यथा स्वयं करतले रेखोग्रयं साङ्गुलं ॥ धर्मोपदेशो जनरञ्जनाय । जिनेन्द्रप्राणिधानेन, गुरूणां वन्दनेन च । रागद्वेपमया-भयान्तक जरा लोल व लोभादयो । वादाय विद्याऽध्ययनं च मेऽभूत , तिष्ठन्ति न चिरं पापं, छिद्रहस्ते यथोदकम् ॥ नालंयत्पदलंघनाय स महादेवो मया बंद्यते ॥ कियद् हुये हास्यकर स्वमीश! ॥ ३६ तव दासोऽस्मि भृत्योऽस्मि, सेवकोऽस्म्यस्मि किंकरः । किं बाललीलाकलितो न बालः, परापवादेन मुख सदोषं नेत्रं परस्त्रीजनवीक्षणेन । श्रोमिति प्रतिपद्यस्व नाथ ! नातः परं वे ॥ पित्रोः पुरो जल्पतिनिर्विकल्पः । चेतः परापाय विचिन्तनेन कृतं भविष्यामि कथं विमोऽहं । तथा यथार्थ कथयामि नाथ !, जन्म जन्म कृतं पापं, जन्मकोटिसमार्जितं । निजाशयं सानुशयस्तवाग्रे ॥ आयुगलत्याशुनपापबुद्धिर्गतं वयो नो विषय भिलाषः। [४ जन्ममृत्युर्जरायोगः, हन्यते जिनदर्शनात् ॥ ३३ यसब भैषज्यविधीनधर्म,स्वामिन्महामोह विडंबना मे | For Private And Personal use only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | शिवाध्वयाने प्रवरा तुरङ्गी, न देवपूजा न च पाठ पूजा न श्राद्धर्मश्च न साधुधर्मः। श्रीम जिनेन्द्राननपद्मभृङ्गी ॥ भवबीजांकुरजनना, रागाद्याः तयमुपागता यस्य । लब्ध्वापि मानुष्यमिदंसमन्तं कृतमयारण्य विलापतुल्यं | ४३ ब्रह्मा वा विष्णुर्वा, हरो जिनो वा नमस्तस्मै ॥ खजान्धमूकबधिराः कृणपाः कुरूपाः, सद्मोगलीला न च रोगकीलाधनागमोनो निधनागमश्च ग्रंथिव्यथाविधुरकुष्टकदयमानाः । पक्षपातो न मे वीरे, न द्वेषः कपिलादिषु । दारा नकारा नरकस्य चित्ते व्यचिन्ति नित्यं मयकाऽधमेन | वनामतोपि मकरध्वजमन्मथारे, मर्याभवन्ति मकरध्वज तुल्य रूपा ॥ युक्रिमद् वचनं यस्य, तस्य कार्यः परिग्रहः ॥ अशोकवृक्षः सु पुष्पवृष्टिः, | मातंगकेसरिहुताशनदंत्रशूक, सर्वज्ञो जितरागादिदोषखलोक्यपूजितः । दिव्यध्वनिश्चामरमासनं च । युद्धाम्बुराशिगबंधनभूतमुग्रं ।। यथास्थितार्थवादी च, देवोऽईन् परमेश्वरः ॥ भानंदलं दुंदुभिरातपत्रम् , ___ समातिहार्याणि जिनेश्वराशाम । एति क्षयं भयमशेष विशेषदक्ष, यस्तावकं स्तव मिनं मतिमानधीते ॥ रागद्वेषी महामही, दुर्जयो येन निर्जिती । देव श्रीपार्श्वनाथो भवपापतापः, महादेवं त्वतो मन्ये, शेषाश्च नामधारकाः ॥ महाज्ञानं भवेद्यस्य, लोकालोकप्रकाशकम् । प्रशान्तधाराधरवाररूपः महादया इमोध्यानं, महादेवः स उच्यते ॥ विष्टौपहन्ता प्रणतोरगेन्द्रः, नमोस्तुते महादेव, महादोषविवर्जित । समस्तकल्याणकरो जिनेन्द्रः ॥ विमुक्रिमार्गप्रतिपादको यो, महालोभविनिर्मुक्र महागुणसमन्वित ॥ यो जन्ममृत्युव्यसनाद् व्यतीतः । ५ श्री द्वादशांगी विविधार्थभनी त्रिलोक लोकी विकलोऽकलकः, महारागो महालेधो, महामोहस्तथापरः । ५ मङ्गीकरोतु स्फुटबुद्धिरङ्गी।। स देवदेयो हदये ममास्ताम् ॥ कषायाश्चहतो येन, महादेवः स उच्यते ।। ४२ For Private And Personal use only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४ करयुगमपि यत् ते शख सम्बन्धवन्ध्यं, महाक्रोधो महामानो, महामाया महामदः ।। तदसि जगति देवो वीतरागस्वमेव । प्रमदा भाषते काम, द्वेषमायुधसंग्रहः । महालोभोहतो येन, महादेवः स उच्यते ।। जपसालासर्वजं, शौचाभावं कमण्डलुः ॥ निरातको निराकांक्षो, निर्विकल्पो निरंजनः । महाकामो हतो येन, महाभयविवर्जितः । परमात्माऽक्षयोऽत्यक्षो, ज्ञेयोऽनन्तगुणोऽव्ययः । निर्मलस्य कुतः स्नान, वस्त्रं विश्वोदरस्य च । महाव्रतोपदेशन, महादेवः स उच्यते ॥ निरालम्पस्योपवीतं, पुष्पं निर्वासनस्य च । सुगसुरेन्द्रसंपूज्यः, सद्भूतार्थप्रदेशकः । महाधैर्योऽमहाबीर्यो, महाशीलो महागुणः । कृस्नकर्मक्षयं कृत्वा, संप्राप्तः परमं पदम् ॥ निर्लेपस्य कुतो गन्धो, रम्यस्याभारणं कुतः ।। महापूजाकृतायस्य, महादेवः स उच्यते ॥ निर्गधस्य कुतो धूपः, स्वप्रकाशस्य दीपनम् ॥ स्वयंभूतं च यज्ज्ञानं, लोकालोकप्रकाशकं । को देवो? वीततमाः, कः सुगुरुः शुद्धमार्गसंभाषी । नित्यतृप्तस्य नैवेद्य, ताम्बूलं च कुतो विभोः । अनंतवीर्य चारित्रं, स्वयंभूः सोऽभिधीयते । किं परमं ? विज्ञानं, स्वकीयगुणदोषविज्ञानम् ॥ स्वयं प्रकाशमानस्य, कुतो नीराजनं विभोः । परमज्ञानयोगेन परास्मा परमव्ययः । देवोऽष्टादशभिर्दोषैर्मुक्तो धर्मो दयाऽन्वितः । अन्तर्बहिश्च पूर्णस्व, कथमुद्रासनं भवेत् । परमज्ञान्तिसंयुक्रः, परमात्मा स उच्यते ॥ गुरुश्च ब्रह्मचायेंव, निरारम्भपरिग्रहः ॥ एवमेव परा पूजा, सर्वावस्थासु सर्वदा ॥ देवतागण भोग्यास्तु, चामरादिविभूतयः ।। | ये स्त्रीशस्त्राक्षसूत्रादिरागाद्यङ्ककलंकिताः ।। अन्तगया दानलाभवीर्यभोगोपभोगगाः । मायाविष्वपि दृश्यन्ते, नातस्त्वमसि नो महान् ॥ निग्रहानुग्रहपरास्ते देवाः स्युनं मुनये ॥ हासो रत्यरतीभीतिर्जुगुप्सा शोक एव च ॥ २२ २५ प्रशभरसनिमग्नं दृष्टियुग्मं प्रसन्न, यज्ञाणां च पिशाचानां, मद्यमांस भुजां तथा । कामो मिथ्यात्वमज्ञानं निद्रा चाविरतिस्तथा । वदनकमलमकं कामिनीसङ्गशून्यम् ।। दिवौकसां तु भजन, सुरापानसभं स्मृतम् ॥| रागो द्वेषन नो दोषास्तेषामष्टादशाप्यमी ॥ For Private And Personal use only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यः स्मर्यते सर्वमुनीन्द्रवृन्दैः यः स्तूयते सर्वनरामरेन्द्रः। महाव्रतधरा धीग. भैक्ष मान्नोपजीविनः ।नीचं शय्यासनं चास्य, सर्वदा गुरुसन्निधौ । योगीयते वेदपुराणशास्त्रैः स देवदेवो हृदये ममास्ताम् । सामायिकस्था धर्मोपदेशका गुरवो मताः ॥ | गुरोस्तु चक्षुविषये, न यथेष्टासनो भवेत् ॥ यो दर्शनज्ञानसुखस्वभावः समस्तसंसारविकार बाह्यः। | बालः पश्यति लिङ्ग, मध्यम बुद्धिनिचारयति वृत्तम् । त्यजेदम् दयाहीन, विद्याहीनं गुरुं त्यजेत् । समाधिगम्यः परमात्मसंज्ञःस देवदेवो हृदये ममाम्ताम् "पागमतत्वं तु बुधः, परीक्षते सर्वयत्नेन ॥ यजेत कोचमी भार्या, निःस्नेहान्बाम्ध स्तजेत् ॥ ३१ यो व्यापकोविश्वजनीनवृत्तिः सिद्धो विवुद्धोधुतकर्मबंधः योगीन्द्रः श्रुतपारगः समरसाम्भोधौ निमग्नः सदा । | गुरवो विरलाः सन्ति, शिष्यसन्तापहारकाः। ध्यातो धुनीते सकलं विकारस देवदेवो हृदये ममास्ताम् ॥ शान्तिक्षान्तिनितान्तदान्तिनिपुणो धमैकनिष्टारतः ॥ गुरवो बहवः सन्ति, शिष्य वित्तापहारकाः ॥ ३२ १४ नस्पृश्यते कर्मकलङ्कदोषः योध्वान्तसंधैरिव तिग्मरश्मिः शिष्याणां शुभचित्तशुद्धिजनकः संसर्गमात्रेण यः। निरञ्जनं नित्यमनेकमेकं तं देवमाप्तं शरणं प्रपद्ये ॥सोऽन्यांस्तारयति स्वयं च तरति स्वार्थं विनासद्गुरुः ॥ पूणे तटाके तृषितः सदैव,भृतेऽपि गेहे क्षुधितः स मूढः । गुरु१ | कल्पद्र मे सत्यपि वैदरिद्रो,गुर्वादियोगेऽपि हि यःप्रमादी। अज्ञानतिमिरान्धानां, ज्ञानाञ्जनशलाकया। यः समः सर्वभूतेषु, विरागी गतमत्सरः । चतुरुन्मीलितं येन, तस्मै श्रीगुरवे नमः ॥|जितन्त्रियः शुचिर्दक्षः, सदाचारसमन्वितः ॥ | पिता माता भ्राता प्रियसहचरी सूनुनिवहः । सुहृत् स्वामी माद्यस्करिभटरथाश्वाः परिकरः ॥ एकमप्यत्तरं यस्तु गुरुः शिष्ये निवेदयेत् । सत्यं गणाति शिष्येभ्यः, इत्येवं योनिरुच्यते । निमजन्तं जन्तुं नरककुहरे रतितुमलं । पृथिव्यां नास्ति तद्व्यं, यहत्वा ह्यनृणी भवेत् ॥ हितोपदेशकश्चैव, गुरुशब्दार्थ एव सः ॥ गुरोर्धर्माधर्मप्रकटनपरात्कोऽपि न परः । १० | एकाक्षरप्रदातारं, यो गुरुं नाभिमन्यते । | विद्याऽभ्यासतपयो ज्ञानमिन्द्रियाणां च संयमः। | वेषं न विश्वसेत्याज्ञो, वेषो दोषाय जायते ।। ७ |शुनां योनिशतं गवा, पागदालेवभिजायते ॥|अहिंसा गुरुसेवा च, निःश्रेयस्करं परम् ।| रावणो मितुरूपेण, जहार जनकात्मजाम् ॥ For Private And Personal use only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir गुरुः विना भाति न चैव शिष्यः, यथा चतुर्भिः कनक परीच्यते, शमेन विद्या नगरी जनेन ॥सर्वाभिलाषिणः सर्वभोजिनः सपरिग्रहाः । निघर्षवच्छेदनतापताडनैः । अब्रह्मचारिणो मिथ्योपदेशा गुरषो न तु ॥ तथा चतुर्भिः पुरुषः परीच्यते, २८ गुरुवमा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः । त्यागेन शीलेन गुणेन कर्मणा परिग्रहारम्भमनास्तारयेयुः कथं परान् ! । गुरुः साक्षात् परं ब्रह्म, तस्मै श्रीगुरवे नमः ॥ स्वयं दरिद्रो न परमीश्वरीकर्तुमीश्वरः ॥ विना गुरुभ्यो गुणनीरधिभ्यो, जानाति तत्त्वं न विचक्षणोऽपि । धर्मज्ञो धर्मकता च, सदा धर्मपरायणः । वैद्यो गुरुश्च मन्त्री च, यस्य कस्य प्रियः सदा । भाकर्णदीर्घायितलोचनोऽपि, तरवेभ्यः सर्वशास्त्रार्थ देशको गुरुरुच्यते ॥शरीरधर्मकोशेभ्यः, क्षिप्रं स परिहीयते ॥ दीपं विना पश्यति नांधकारे ॥ १५ | निवर्तयत्यन्यजनं प्रमादतः, गुरुप्रज्ञाप्रसादेन, मुखों वा यदि पण्डितः । असित गिरिसमं स्यात् कजल सिन्धुपाने स्वयं च निष्पापपथे प्रवर्तते । यस्तु संयुध्यते तत्वं, विरको भवसागरात् ॥ सुरतरुवरशाखा लेखिनी पत्रमुर्वी । गणाति तत्वं हितमिच्छरङ्गिना, लिखति यदि गृहीत्वा शारदा सर्वकाले, शिवार्थिनां यः स गनिंगयते ॥|गुरुशब्दो हि लोके स्यादधिकार्थस्य वाचकः । तदपि तव गुणानामीशपारं न याति ॥ सर्वस्मादधिको ह्यात्मा, तदीयश्च ततो गुरुः ॥ शुभोपदेशदातारो, वयोवृद्धा गु शब्दस्वन्धकारस्थ, रु शब्दस्तशिरोधकः । बहुश्रुताः । प्राकृतः संस्कृतवापि, गद्यपद्याचरैस्तथा । कशला धर्मशास्त्रेषु, पर्युपास्या मुहुमुहुः ॥| देशभाषादिभिव, बोधयेत्स गुरुः स्मृतः अन्धकार निरोधस्वाद्गुरु रित्यभिधीयते ॥ |दुग्धन धेनुः कुसुमेनवल्ली, न स्नानेन न मौनेन, नैवाग्निपरिचर्यया । किमत्र बहुनोक्तेन, शास्त्रकोटिशतेन च । शीलेन भार्या कमजेनतोयम् । ब्रह्मचारी दिवं याति, स याति गुरुपूजनात् ॥ दुर्लभा चित्तविश्रांतिविना गुरुकृपापरम् ॥ For Private And Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यावत्स्वस्थमिदं देखें, यावन्मृत्युश्च दूरतः । । विद्या रूपं धनं शौर्य, कुलीनत्वमरोगता। श्रुतिस्मृतिमविज्ञाय, केवलं गुरुसेवकाः ।। तावदात्महितं कुर्यात्वाणान्ते किं करिष्यति ॥5॥ | राज्यं स्वर्गच मोक्षश्च, सर्व धर्मादवाप्यते ॥१८॥ ते वै संन्यासिनः प्रोक्का इतरे वेषधारिणः ॥ युवैव धर्मशीलः स्यादनित्यं खलु जीवितम् । सर्वेषां यः सुहृन्नित्यं, सर्वेषां च हिते रतः। कोहि जानाति कस्याद्य, मृत्युकालो भविष्यति ॥४॥ कर्मणा मनसा वाचा, स धर्म वेद नेतरः ॥१६॥ धर्म। जीवन्तं मृतवन्मन्ये, देहिनं धर्मवर्जितम् । श्रद्रोहः सर्वभूतेषु, कर्मणा मनसा गिरा। एक एव सुहद्धर्मों, निधनेऽप्यनुयाति यः । मृतो धर्मेण संयुनो, दीर्घजीबी न संशयः ॥१०॥ अनुग्रहश्च दाना, सतां धर्मः सनातनः ॥२०॥ शरीरेण समं नाश, सर्वमन्यद्धि गच्छति ॥ १॥ अजरामरवत्प्राज्ञो, विद्यामर्थन चिन्तयेत् । चतुर्दद्यान्मनो दद्याद्वाचं दद्यात्सुभाषितम् । नामुत्र हि सहायार्थ, पिता माता च तिष्ठतः।। गृहीत इव केशेषु, मृत्युना धर्ममाचरेत् ॥1॥ उत्थाय चासनं दद्यादेष धर्मः सनातनः ॥२१॥ पुत्रो दारा न ज्ञातिर्वा धर्मस्तिष्ठति केवलः ॥२॥ उत्थायोत्थाय बोद्धव्यं, किमद्य सुकृतं कृतम् । अहिंसा सत्यमक्रोधो, दानमेतञ्चतुष्टयम् । मृतं शरीरमुत्सृज्य, काष्ठलोष्ठसमं क्षिती। आयुषः खण्डमादाय, रविरस्तं गमिष्यति ॥१२॥ अजातशत्रो ! सेवस्त्र, धर्म एषः सनातनः ॥२२॥ अस्थिरं जीवितं लोके, बस्थिरे धनयौवने। विमुखा बान्धवा यान्ति, धर्मस्तमनुगच्छति ॥३॥ सत्यं यात्रियं यात्, न आयात् सत्यमप्रियं ।। अस्थिराः पुत्र दाराश्च, धर्मः कीर्तिद्वयं स्थिरम् ॥१३॥ प्रियञ्ज नानृतं ब्रूयात् , एष धर्मः सनातनः ॥२३॥ तस्माद्धर्म सहायार्थ, नित्यं संचिनुयाच्छनैः । | मुहूर्तमपि जीवेच्च, नरः शुक्लेन कर्मणा। ब्रह्मचर्य तथा सत्य-मनुकोशो तिः समा। धर्मेण हि सहायेन, तमस्तरति दुस्तरम् ॥ ४॥न कल्पमपि पापेन, लोकद्वयविरोधिना ॥१४॥ सनातनस्य धर्मस्य, मूलमेतत्सनातनम् ॥२४॥ सकताऽपि कला कलावता,विकला धर्मकला विना खलु यौवनं जीवितं चित्त,छाया लचमीश्च स्वामिता। अकृत्यं नैव कर्तव्यं, प्राणत्यागेऽप्युपस्थिते ।। सकले नयने वृथा यथा, तनुभाजां हि कनीनिका विनाचलानि षडेतानि, ज्ञात्वा धर्मग्तो भवेत् ॥१॥ न च कृत्य परित्याज्य-मेष धर्मः सनातनः ॥२२॥ आयुः क्षणलवमानं, न लभ्यते हेमकोटिभिः कापि । | दिवसेनैव तत्कुर्याधेन रात्री सुख वसेत् । | अध्रुवेण शरीरेण, प्रतिक्षणविनाशिना । तश्चैतद्गच्छति सर्व, मृषा ततः काऽधिका हानिः ॥६॥ अष्टमासेन तत्कुर्या-धन वर्षा सुखं वसेत् ॥१६॥ धुवं यो नार्जयेद्धर्म, स शोच्यो मूढचेतनः ॥२६॥ अनित्यानि शरीराणि, विभवो नैव शाश्वतः। पूर्व वयसि तत्कुर्या-धन वृद्धः सुखं वसेत् । धर्म एव हतो हन्ति, धर्मो रक्षति रक्षितः ।। नित्यः संनिहितो मृत्युः, कर्तव्यो धर्मसंग्रहः यावज्जीवेन तत्कुर्या-येनामुग्न सुखं वसेत् ॥१४॥ तस्माद्धर्मोन हातव्यो, मा नो धर्मो हतोऽवधीत्॥२७॥ For Private And Personal use only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra , धर्मस्य तस्य लिङ्गानि, दया क्षान्तिरहिंसनम् । तपो दानञ्च शीलञ्च, सत्यं शौचं वितृष्णता ॥२८॥ शक्तिमानप्यशक्रोऽसौ धनवानपि निर्धनः । श्रुतवानपि मूर्खश्व, यो धर्मविमुखो नरः ॥२६॥ न हर्तव्यं परधनं, धर्म एष सनातनः । मन्यन्ते बलवन्तस्तं दुर्बलैः संप्रकीर्तितम् ॥३०॥ धर्मो माता पिता चैव धर्मो बन्धुः सुहृत्तथा । धर्मः स्वर्गस्य सोपानं धर्मात्स्वर्गमवाप्यते ॥३१॥ सत्यमार्जवमक्रोध-मनसूयां दमं तपः । अहिंसा चानृशस्यं च क्षमां चैवानुपालय ॥३२॥ सोपानभूतं स्वर्गस्य, मानुष्यं प्राप्य दुर्लभम् । तथात्मानं समाधत्स्व भ्रश्यसे न पुनर्यथा ॥ ३३ ॥ ष्कृतिः चमा दमोsस्तेयं, शौचमिन्द्रियनिग्रहः । धीर्विद्या सत्यमक्रोधो, दशकं धर्मलक्षणम् ॥३४॥ इज्याध्ययनदानानि तपः सत्यं चमा दमः अलोभ इति मार्गोयं, धर्मस्याष्टविधः स्मृतः ॥३५॥ संक्षेपात्कथ्यते धर्मो जनाः किं विस्तरेण नः । परोपकारः पुण्याय, पापाय परपीडनम् ॥ ३६ ॥ श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम् । आत्मनः प्रतिकूलानि परेषां न समाचरेत् ॥३७॥ 1 www.kobatirth.org यथा यथा हि पुरुषः, कल्याणे कुरुते मनः । धर्मो मातेव पुष्णाति, धर्मः पाति पितेव च । तथा तथाऽस्य सर्वार्थाः सिध्यन्ते नात्र संशयः ॥ ३८ ॥ धर्मः सखेव प्रीणाति, धर्मः खिति बन्धुवत् ॥४८॥ बालो वा यदि वा वृद्धो, युवा वा गृहमागतः । कथमुत्पद्यते धर्मः ?, कथं धर्मो विवर्धते ? । तस्य पूजा विधातव्या, सर्वस्याभ्यागतो गुरुः ॥३१ ॥ कथं च स्थाप्यते धर्मः ?, कथं धर्मो विनश्यति ॥४६॥ राज्यं सुसम्पदा भोगाः कुले जन्म सुरूपता । सत्ये नोत्पद्यते धर्मो, दयादानेन वर्धते । पाण्डित्यमायुरारोग्यं धर्मस्यैतत्फलं विदुः ॥४०॥ उमायां स्थाप्यते धर्मो, क्रोधलोभाद्विनश्यति ॥१०॥ न पुत्रात्परमो लाभो, न भार्यायाः परं सुखम् । धर्मस्य फलमिच्छन्ति, धर्म नेच्छन्ति मानवाः । न धर्मात् परमं मित्रं नानृतात्पातकं परम् ॥४१॥ क्षमा तुल्यं तपो नास्ति, न संतोषात्परं सुखम् । " फलं पापस्य नेच्छन्ति, पापं कुर्वन्ति सादराः ॥ ११ ॥ छिन्नमूलो यथा वृक्षो, गतशीर्षो यथा भटः । न तृष्णायाः परो व्याधिनं च धर्मो दयाऽपरः ॥ ४२ ॥ धर्महीनो धनी तद्वत्, कियत्कालं जलिष्यति ||१२|| याति कालो गचत्यायुर्विभूतिरति चञ्चला । प्रियेषु क्षणिकं प्रेम, केयं धर्मेऽवधीरणा ॥५३॥ कथं चरेत् कथं तिष्ठेद्, धासीत च शयीत च । कथं भुञ्जीत जल्पेच, पापकर्म न बध्यते ॥५४॥ दयाचर्या दयास्थानं, दयाssसनं दयाशयः । दयाभुक्रियाजल्पः पापकर्म न बध्यते ॥२१॥ धर्म प्रसङ्गादपि नाचरन्ति, पापं प्रयत्नेन समाचरन्ति । श्राश्रमेतद्धि मनुष्यलोकेऽ न क्लेशेन विना द्रव्यं, विना द्रव्येण न किया । क्रियाहीने न धर्मः स्यात्, धर्महीने कुतः सुखम् ॥४३॥ अन्य स्थाने कृतं पापं धर्मस्थाने विमुच्यते । धर्मस्थाने कृतं पापं, वज्रलेपो भविष्यति ॥ ४४ ॥ प्रदोषे दीपकचन्द्रः प्रभाते दीपको रविः । त्रिलोकदीपको धर्मः, सुपुत्रः कुलदीपकः ॥४२॥ दुर्गतिप्रपतज्जन्तून् धारणाद् धर्म उच्यते । धत्ते चैतान् शुभस्थाने, तस्माद्धमं इति स्मृतः ॥४६॥ पञ्चतानि पवित्राणि सर्वेषां धर्मचारिणाम् । अहिंसासत्यमस्तेयं, त्यागो मैथुनवर्जनम् ॥४७॥ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only मृतं परित्यज्य विषं पिवन्ति ॥ २६ ॥ १० Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आहारनिद्राभयमैथुनन, अनन्तदुःखः संसारो, मोक्षोऽनन्तसुखः पुनः।। किंवा मित्रं प्रवासे च, किंवा मित्रं गृहेषु च। ___सामान्यमेतत् पशुभिर्नराणाम् । तयोस्त्यागपरिप्राप्ती, हेतुं धर्म विना नहि ॥६॥ | व्याधिमतश्च किं मित्रं, किं वा मित्रं मृतस्य च ॥७॥ धर्मो हि तेषामधिको विशेषो, राजन्नसारे संसारे, सारमन्यन्न किंचन। विद्या मित्र प्रवासे च, भार्या मित्रं गृहेषु च । धर्मेण हीनाः पशुभिःसमानाः ॥२७॥ सारोऽस्ति धर्म एवैकः, सरोजमिव कर्दमे ॥६॥ रोगिणवौषधं मित्रं, भर्मों मित्रं मृतस्य च ॥७२॥ दानं सुपात्रे सुभगं च शीलं, नागो भाति मदेन के जलरुहैः पूर्णेन्दुना शर्वरी ।। अर्थाः पादरजोपमा गिरिनदीवेगोपमं यौवनं, तपो विचित्रं शुभभावना च । वाणी व्याकरणेन हंसमिथुनैनद्यः सभा पण्डितैः । आयुष्यं जललोजबिंदुचपलं फेनोपमं जीवितम् । भवार्णवोत्तारणयानपात्रं, शीलेन प्रमदा जवेन तुरगो नित्योत्सवैमन्दिरं । । धर्म यो न करोति निन्दितमतिः स्वर्गार्गलोद्घाटनं, धर्मश्चतुर्धा मुनयो बदन्ति ॥॥ सत्पुत्रेण कुलं नृपेण वसुधा लोकत्रयं धार्मिकैः ॥६६॥ पश्चात्तापयुतो जरापरिगतः शोकाग्निना दयते ॥७३॥ दीपो यथाल्पोपि तमांसि हंति, धर्मः कल्पतरुणिर्विषहरो स्तं च चिन्तामधि- यावत्स्वस्थमिदं शरीरमरुजं यावजरा दूरतो, लवोऽपि रोगान् हरते सुधायाः। धर्मः कामदुधा सदा सुखकरी सजीवनी चौषधिश यावन्द्रियशक्रिरप्रतिहता यावत्वयो नायुषः तृणं दइत्याशु कणोऽपि चामे धर्मः कामघटश्च कल्पनतिका विद्यारलानां खनिः। आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्रो महान् धर्मस्य लेशोऽप्यमलस्तांहः ॥२६॥ प्रेम्सीनं परमेण पालय हृदा नोचे वृथाजीवनम् ॥६॥ संदीप्ते भवने तु कूप खननं प्रत्युचमः कीदृशः ॥७॥ ग्रामो नास्ति कुतः सीमा, भार्या नास्ति कुतः सुतः ।। मम गृहवनमाला वाजिशाला ममेयं, धर्माजन्म कुले शरीरपटुता, प्रज्ञा नास्ति कुतो विद्या, धर्मो नास्ति कुतः सुखम् ॥१०॥ गजवृषभगणा मे भृत्यसार्या ममेमे॥ सौभाग्यमायुबलम्, यः प्राप्य मानुषं जन्म, दुर्लभं भवकोटिभिः। वदति सति ममेति मृत्युमापद्यते चे- धर्मेणव भवन्ति निर्मलयशोधर्म शर्मकरं कुर्यात् , सफलं तस्य जीवितम् ॥११॥ नहि तव किमपि स्थाद्धर्भमेकं विनाऽन्यत् ॥६॥ विद्यार्थसंपत्तयः को जीवति गुणा यस्य, यस्य धर्मः स जीवति। नरकान्धमहाकूपे, पततां प्राणिनां स्वयम् । कान्ताराध महाभयाच सततं, गुणधर्मविहीनस्य, निष्फलं तस्य जीवितम् ॥१२॥ धर्म एवं स्वसामर्थ्याइत्ते हस्तावल्लम्बनम् ॥६६॥ धर्मः परित्रायते, संपत्तौ नियमः शक्रौ सहनं यौवने व्रतम् यस्य न रागद्वेषी, नापि स्वार्थों ममत्वलेशोवा। धर्मः सम्यगुपासतां भवति, दारिणो दानमप्यरूपं, महालाभाय जायते॥६३॥ तेनोको यो धर्मः, सत्यं पथ्यं हितं मन्ये ॥७॥ हि स्वर्गापवर्गप्रदः ॥७॥ | ११ For Private And Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit धर्मः सर्वसुखाकरो हितकरो, धर्म बुधाश्चिम्वते, धर्मेणैव समाप्यते शिवसुखं, धर्माय तस्मै नमः । धर्माचास्स्यपरः सुहृद् भवभूतां, धर्मस्य तत्वं महत् , धमें चित्तमहं दधे प्रतिदिनं, हे धर्म! मां पालय ॥७॥ धर्मोयं धनवजमेषु धनदः, कामार्थिनां कामदः, सौभाग्यार्थिषु तत्पदः किमपरम्:, पुत्रार्थिनां पुत्रदः। राज्यार्थिष्वपि राज्यदः किमर्थवा, नानाविकल्पैर्नृणाम् , तत् किम् यच ददाति वाञ्छितफलं, स्वर्गापवर्गावधि ॥७॥ धर्मः शर्म भुजङ्गपुङ्गवपुरी सारं विधातुं समो, धर्मः प्रापितमर्त्यलोकविपुल प्रीतिस्तदाशंसिनाम् । धर्मः स्वनगरी निरन्तरसुखा प्रत्यक्षं चानुमानं च, शास्त्रं च विविधागमम् । स्वादोदयस्यास्पदम्, वयं सुविदितं कार्य, धर्मशुद्धिमभीप्सता ॥४॥ धर्मः किन करोति मुक्तिललना क्षणं चित्तं क्षणं वित्तं, पणं जीवति मानवः। सम्भोगयोग्यं जनम् ॥७॥ यमस्य करुणा नास्ति, धर्मस्व स्वरिता गतिः ॥८॥ यदि नरकनिपातस्त्यक्तुमत्यन्तभिष्ट धर्मेण हन्यते व्याधिहन्यन्ते वै तथा प्रहाः। स्त्रिदशपतिमहर्द्धिः प्राप्तुमेकान्ततो वा । धर्मेण हन्यते शत्रुर्यतो धर्मस्ततो जयः ॥८॥ यदि चरमपुमर्थः प्रार्थनीयस्तदानीं, अनेन गात्रं नयनेन वक्त्रं, किमपरमभिधेयं नाम धर्म विधत्त ७n नयेन राज्यं लवणेन भोज्यम् । ते धस्तूरतरुं वपन्ति भवने प्रोन्मूल्य कल्पद्रुमं, धर्मेण हीनं बत जीवितव्यं, चिन्तारतमपास्य काचशकलं स्वीकुर्वते ते जडाः । न राजते चन्द्रमसा निशीथं nom विक्रीय द्विरदं गिरीन्द्रसदृशं कोणंति ते रासभं, शस्येन देशः पयसाब्जखण्डं, ये लब्धं परिहत्य धर्ममधमा धावन्ति भोगाशयाय८०॥ शौर्येण शस्त्री विटपी फलेन । अपारे संसारे कथमपि समासाद्य नृभवं, धर्मेण शोभामुपयाति मयों, न धर्म यः कुर्याद्विषयसुखतृष्णातरलितः । मदेन दन्ती तुरगो जवेन 44u बुडन् पारावारे प्रवरमपहाय प्रवहणं, शस्यानि बीज सलिलानि मेचं, स मुख्यो मूर्खाणामुपलमुपलब्धुं प्रयतते ॥८॥ घृतानि दुग्धं कुसुमानि वृचं । प्रथमे नार्जिता विद्या, द्वितीये नार्जितं धनम् । कांशत्यहान्येष विना दिनेशं, तृतीये नार्जितं पुण्यं, चतुर्थे किं करिष्यति ॥२॥ धर्म विना कांक्षति यः सुखानि ॥८६॥ मनसश्चेन्द्रियाणाच, निग्रहः परमं तपः। हरति जननदुःखं मुक्तिसौख्यं विधत्ते, स ज्यायः सर्वधर्मेभ्यः, स धर्मः पर उच्यते ॥३॥| रचयति शुभदि पापबुद्धिं धुनीते । For Private And Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit अवति सकलजन्तून् कर्मशत्रून्निहन्ति, १०० ॥ धममाहुः ॥१०॥ धर्मामृतं सदा पेयं. दुःखातविनाशनम् । धर्मस्य दुर्लभो ज्ञाता, सम्यग्वका ततोऽपि च । व्याधिजन्मजरामृत्युप्रस्तानां प्राणिनामिह । । यस्मिन् पीते परं सौख्यं, जीवानां जायते सदा॥ श्रोता ततोऽपि श्रद्धावान् , कत्ती कोऽपि ततः सुधीः ।। विना जिनोदितं धर्म, शरणं कोऽपि नापरः ॥३॥ स धर्मो यो दयायुक्रः, सर्वप्राणिहितप्रदः।। स पवोत्तारणे शक्रो, भवाम्भोधेः सुदुस्तरात् ॥२॥ संयमः सूनृतं शौचं, ब्रह्माकिजनता तपः । । विलम्बो नैव कर्तव्य, श्रायुर्याति दिने दिने । पञ्जैतानि पवित्राणि, सर्वेषां धर्मचारिणाम्। शान्तिदिवमृगुता, मुक्तिश्च दशधा स तु ॥ न करोति यमः शान्ति, धर्मस्य त्वरिता गतिः ॥ अहिंसा सत्यमस्तेयं, त्यागो मैथुनवर्जनम् ॥१३॥ अहिंसासूनृतास्तेय-ब्रह्माकिजनतामयः ।। श्रथाऽहिंसा पमा सत्यं, हीश्रद्धेन्द्रियसंयमाः । दुःखं पापात सुखं धर्मात, सर्वशाम्येषु संस्थितिः । केवल्युपज्ञः 'परमो, धर्मश्च शरणं मम दानभिज्या तपोध्यान, दशकं धर्मसाधनम् ॥ न कर्तव्यमतः पापं, कर्तव्यो धर्मसंचयः ॥ धर्मो मङ्गलमुत्कृष्टं, धर्मः स्वर्गापवर्गदः।। धर्मः संसारकान्तारोकने मार्गदेशकः ॥६॥ दर्गतिप्रपतज्जन्तुधारणाद्धर्भ उच्यते । । अनन्तदुःखः संसारो मोक्षोऽनन्तसुखः पुनः । चला लचमीश्चलाः प्राणाचले जीवितमन्दिरे। दानशीलतपोभावभेदात् स तु चतुर्विधः । । तयोस्त्यागपरिप्राप्तिहेतुधर्म विना न हि ॥ चनाचले च संसारे, धर्म एको हि निश्चलः ॥६॥ १०४ अपारे व्यसनाम्भोधी, पतन्तं पाति देहिनम् । सदा सविधवको बन्धुर्धर्मोऽतिवत्सलः ॥१॥ भव्यजीवे दयादानं, धर्मकल्पतरूपमम् । न क्लेशेन विना द्रव्य, द्रव्यहीने कुतः क्रिया । अबन्धूनामसौ बन्धुरसखीनामसौ सखा। दानशीलतपोभावं शाखा मुनिसुखं फलम् ॥ क्रियाहीने न धर्मः स्याद्धर्भहीने कुतः सुखम् ॥ अनाथानामसौ नाथो, धर्मो विश्कवत्सलः ॥१८॥ सुखार्थ सर्वभूतानां, मताः सर्वाः प्रवृत्तयः। छिन्नमूलो यथा वृत्तो, गतशीर्थो यथा भटः । | धर्मकायें मतिस्तावद्यावदायु तव । । सुखं नास्ति विना धर्म, तस्मादर्मपरो भवेत् ॥१॥ धर्महीनो धनी तद्वत्, कियत्कालं ललिप्यति? ॥ | श्रायुः कर्माणि संक्षीणे, पश्चावं किं करिष्यसि । ॥ For Private And Personal use only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ११२ बाल्यादपि चरेद्धर्मम नित्यं खलु जीवितम् फलानामिव पकानां शश्वत्पतनतो भयम् ११३ विद्या तपो धनं शौर्य, कुलीनत्यमरोगता राज्यं स्वर्गश्च मोक्षश्च सर्व धर्मादवाप्यते ११४ 1 ॥ 1 सन्ततिः शुद्धसौजन्या, विभूतिभगभासुरा विद्या विनयविख्याता, फलं धर्मतरोरिदम् ॥ स्वर्गापवर्गसंपत्तिकारां करुणामयः जिन एवं सतां धर्मः कर्मधर्मघनाघनः ११५ 1 श्रीर्घमायुर्यशश्चारु, शुद्धां बुद्धि शुभां श्रियम् माज्यं राज्यं सुखं शश्वद् दत्ते धर्मसुरद्रुमः ॥ 195 ११७ १४ अमेयो वादिभिजैनः, कुंजररिव मन्दरः जीवरचामयः साचादेष धर्मः सनातनः I 1 " 1 11 www.kobatirth.org ११८ जिनधर्मविनिर्मुको मा भूवं चक्रत्रपि स्वां चेटोऽपि दरिद्रोऽपि, जिनधर्माधिवासित: १३६ जिनशासनस्य सारो, जीवदया निग्रहः कपायाणाम् धर्मिक वात्सल्यं भक्रिश्र तथा जिनेन्द्राणाम् १२० ब्लायति पुष्पनिचयाः प्रहारार्धकेन, वैगन्ध्यमेति दिवसेन कृतोऽङ्गरागः जीर्यन्ति रम्यवसनान्यपि भूरिवर्षैः, नो जीर्यते युगशतैर्जिन धर्म सेवा १२१ म्यं रूपं करणपटुताऽऽरोग्यमायुविशालं कान्ता रूपानमितरतयः सूनो भक्रिमन्तः बखवतल परिवृढत्वं यशः क्षीरशुभ्रं सौभाग्यश्रीरितिफलमहो धर्मवृक्षस्य सर्वम् For Private And Personal Use Only ॥ 11 1 १२२ धर्माजम्म कुले कलङ्क विकले जातिः सुधर्मात्परा धर्मादायुरखण्डितं गुरुबलं धर्माच नीरोगता 1 1 11 ॥ 1 11 Acharya Shri Kailassagarsuri Gyanmandir 1 धर्माद्वित्तमनिन्दितं निरुपमा भोगाः सुकीर्तिः सुधीः धर्मादेव च देहिनां प्रभवतः स्वर्गापवर्गावपि तरोः फलानि सुकुले जन्मानवं जीवितं सच्छ्रीर्बुद्धिले प्रतापयशसी सौभाग्यमारोग्यता । माभृरकेशव चक्रिशकशशभृत्प्रद्योतनानां पदं सर्वश्रीगणभृत्पदं शिवरमा सलब्धयो देहिनाम् 11 १२४ विज्ञाय नरो धर्मं, दुःखमायाति याति च मनुष्यजन्मसाफल्यं, केवलं धर्मसेवनम् १२५ कुलं रूपं कलाभ्यासं विद्या लक्ष्मीर्बरांगना श्वर्य च प्रभुत्वं च धर्मेणैव प्रजायते ॥ । 1 मुनि गुणाः । वितीर्णा भववारिधि मुनिवरास्तेभ्यो नमस्कुर्महे विवांनो विषये गृध्यति मनो नो वा कषायैः प्लुतम् साम्यासद्वयं रागद्वेषविमुकू प्रशान्तकलुषं नित्यं खेजति चाप्तसंयमगुणः कौडे भजद्भावनाः 1 | || 1 " Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शिया भूमितलं दिशोऽपि बसनं ज्ञानामृतं भोजनयस्सिन्देशे भवेद्योगी, ध्यानयोगविचक्षणः । चतुभ्या हसते विद्वान् , वन्तोद टेन मध्यमाः मेते यस्य कुटुम्बिनो वद सखे कस्माद्यं योगिनः । सोऽपि देशो भवे पूतः, किं पुनर्यस्य बान्धवः ॥धमा अट्टहासेन न हसन्ति मुनीश्वरा ॥ कौपीनं शतखण्डजर्जरतरं कन्था पुनस्तादशी श्रुधास्पृष्ट्वा प रष्ट्वा च, भुक्त्वा प्रात्वा च यो नः । न च राजभयं न च चौरभयं, निश्चिन्तं सुखसाध्यभैशमशनं शय्या श्मशाने वने नष्पति ग्लायति वा, स विशेयो जितेन्द्रियः ॥ न च वृत्तिभयं न वियोगभयम् । | मित्रामित्रसमानता जिनपतेश्चिन्ताथ शून्यालये ॥ इहलोकसुखं परलोकहितं, स्वारमानन्दमदप्रमोदमुदितो योगी सुखं तिति । स्थानोपवेशनस्वाप-निक्षेपग्रह यादिषु । श्रमणत्वमिदं रमणीयतरम् ॥ जन्तुप्रमार्जनाथ हि, रजोहरणमिष्यते। "एकराम्र वसेद् ग्रामे, पत्तने तु दिनत्रयम् विरो त्यागः क्षमा शक्रो, दुःखे दैन्य विहीनता । । पुरे दिनद्वयं मिथुनगरे पञ्चरात्रकम्" ... संपातिमाविसत्वाना, साथै मुखवत्रिका, निर्दभता सदाचारे, स्वभावोऽयं महात्मनाम् ॥ भनपानस्थजंतूनां, परीक्षायै च पात्रकम् ॥ अद्वेष्टा सर्वभूतानां, मैत्रः करुण एव च . पाशा नाम नदी मनोरथजला तृष्णातरङ्गाकुला। निर्ममो निरहंकारः, समदुःखसुखक्षमी समुद्राः स्थिति मुग्रन्ति, चलन्ति कुलपर्वताः, विचलति प्रलये नापि महतांगीकृतं व्रतम् । रागमाहवती वितर्कविहगा धैर्यद्रुमध्वंसिनी॥ मोहावर्तसुदुस्तराऽति गहना प्रोत्लुङ्ग चिन्तातटी।। यथा चित्तं तथा वाचो, यथा वाचस्तथा क्रियाः चित्ते वाचि क्रियायां च साधूनामेकरूपता तस्याः पारगता विशुद्धमनसो नन्दन्ति योगीश्वगः चलेच मेरुः प्रचलेलु मन्दरं, चलेन्तु ताराग्रहचन्द्रभानुः । | कदापि काले पृथिवी। चलेद्धि, धर्य यस्य पिता समा च जननी शान्तिश्चिरं गेहिनी, चिद् भूमौ शय्या क्वचिदपि च पर्यशयनम् तथापि वाक्यं न चलेद्धि साधो | सत्यं सूनुरयं दया च भगिनी माता मनः संयमः । क्राचिन्छाकाहारी कचिदपि च शाक्योदनरुचि: Ty १३ For Private And Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्वचित्कंथाधारी क्वचिदपि च दिव्याम्बरधरो- ।। ख न च सुखम् ॥ यस्य चित्तं द्रवीभूतं, कृपया सर्वजन्तष । सुदुर्लभ प्राप्य मुनिस्वमार्ग, मुञ्चन्ति मूढाः सुखदंसहाय स धन्यः संसृती पुण्यः, किं जटाभस्मवल्कलैः । ते यान्ति घोरं नरकं नरा हि, यथा प्रपेदे किज कुंडरीकः। तुष्यन्ति भोजनैर्विप्राः, मयूरा घनगजितैः ।। साधवः परसंतोषैः, खलाः परविपत्तिषु॥ गृहस्थानां सहस्रेण, वानप्रस्थशतेन च ।। परम्येषु योऽन्धः स्यात्, परस्त्रीषु नपुंसकः । मक्षिका व्रणमिच्छन्ति, धनमिच्छन्ति पार्थिवाः । ब्रह्मचारिसहस्रेण, योगाभ्यासी विशिष्यते ॥ | परापवादे यो मूकः, सर्वदा विजितेन्द्रियः ।। नीचाः कलहमिच्छन्ति, शान्तिमिच्छन्ति साधवः ॥ कृतार्थों पितरौ तेन, धन्यो देशः कुलञ्च तत् ।। सुखिनो विषयतृप्ता, नेन्द्रोपेन्द्रादयोप्यहो । बाह्य आध्यात्मिके वापि, दुःख उत्पादिते परैः ।। जायते योगवान्यत्र, दत्तमक्षय्यतां व्रजेत् ॥ | भिक्षुरेकः सुखी लोके, ज्ञानतृप्तो निरञ्जनः ॥ न कुप्यति न चाहंति, दम इत्यभिधीयते ॥ २१ ब्रह्मचर्यम हिंसा च, सत्यास्तेयापरिग्रहान् । यो दातमानस्तुतिवन्दनाभिन मोदतेन्यैनं तु दुर्मनायते। न यम यममित्याहु-रात्मा वै यम उच्यते ।। सेवेत योगी निष्कामो, योग्यतां मनसो नयन् ॥भलाभलाभादिपरीषहान् सहन, आत्मा संयमितो येन, तं यमः किं करिष्यति ॥ यतिः स तत्वादपरो विडम्बकः । उपकारिषु यः साधुः, साधुत्वे तस्य को गुणः । कर्मणा मनसा वाचा, परद्रब्येषु निःस्पृहा । अस्तेयमिति अपकारिषु यः साधुः, सः साधुः सद्भिरुच्यते ॥ सम्मोजमृपिभिस्तत्त्वदशिभिः ॥ सदा शाश्वतधर्मवृत्तिः, सन्तो न सीदन्ति न च व्यथन्ते । १६ सुलभाः पुरुषा लोके, साधवः साधुकारिषु । जीयतां दुर्जया देहे, पिवश्चक्षुरादयः ।। सतां सदा नाफलसङ्गमोऽस्ति, | असाधुपु पुनः साधुर्दुर्लभः पुरुषो भुवि ।। जितेषु तेषु लोकोऽयं, ननु कृत्स्नस्त्वया जितः ।। सपो भयं नानुभवन्ति सन्तः ॥ २२ १६ For Private And Personal use only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ३२ ४१. 1 पदमनुत्तमम् श्रीरयेव तु सतामाहुः, सन्तः नोदेति नास्तमायाति, सुखे दुःखे मुखप्रभा न चैव माद्यात्सस्यं चैव सदा वदेत् ॥ यथाप्राप्ते स्थितिर्यस्य स जीवन्मुक उच्यते ४२ ३६ सर्वत्र दयावन्तः, सन्तः करुणवेदिनः 1 गच्छन्त्यतीव सन्तुष्टा, ध पन्थानमुत्तमम् विद्यामदो धनमदस्तृतीयोऽभिजतो भद्रः 1 मदा एतेऽवलिप्तानामेत एव सतां दमाः ॥ ३८ यतो यतो निवर्तते, ततस्ततो विमुच्यते निवर्तनादि सर्वतो न वेत्ति दुःखमवपि ३६ शान्ता महान्तो निवसन्ति सन्तो सन्तोकहितं H तीर्णाः स्वयं भीमभवार्णवं जनान, و www.kobatirth.org । कुलं पवित्रं जननी कृतार्था, वसुन्धरा पुण्यवती च तेन । अपारसंवित्सुखसागरेऽस्मिन्, लीनं परे ब्रह्मणि यस्य चेतः ५० १७ वज्रादपि कठोराणि, मृदूनि कुसुमादपि । लोकोत्तराणां चेतांसि को हि विज्ञातुमर्हति ॥ 3 चरन्तः न हेतुनान्यानपि तारयन्तः ४३ निर्वैरः सदयः शान्तो दम्भाहङ्कारवर्जितः निरपेक्षो मुनिर्वीतरागः साधुरिहोच्यते , ४६ इन्द्रोऽपि न सुखी, तादृग्यादग्भिस्तु निःस्पृहः कोऽन्यः स्यादिह संसारे, त्रिलोकीत्रिभवे सति 1 For Private And Personal Use Only 1 ॥ 1 न प्रहृप्यति सम्माने नापमाने च कुप्यति न क्रुद्धः परुषं ब्रूयादेतद्धि साधुलक्षणम् ॥ परिकविष जगद्धिताय जायन्ते साधवा भुवि ४२ स्वसुखाय गतस्पृहाः 11 1 ॥ ४७ रात्रिचन्द्रमसा विनाऽब्जनिवहैन भाति पद्माकरो यद्वत्वरित लोकवर्जितसभा देतीव दन्तं विना u पुष्पं गंधविवर्जितं मृतपतिस्त्रीवेह तद्वन्मुनिः चारित्रेण विना न भाति सततं यद्यप्यसौ शास्त्रवान् ॥ ४८ निरीहा निरहङ्कारा महाववधरा धीराः Acharya Shri Kailassagarsuri Gyanmandir हे निर्ममता गुरौ विनयता नित्यं श्रुताभ्यासता चारित्रोज्ज्वलता महोपशमता संसारनिवेंगता अंतर्वा ह्यपरिग्रहत्य जनता धर्मज्ञता 11 साधुता 1 साधो ! साधुजनस्य लक्षणमिदं संसारविच्छेदकृत् ॥ ४ है निर्ममाः समचेतसः साधवः शरणं मम ५० 1 ध्यानी यस्तप्यते तपः सिध्यति महामुनिः ॥ 21 | सम्यग्ज्ञानी दयावांस्तु नमश्वीवरधारी वा स ॥ । न यस्य भित्रं न च कोऽपि शत्रुर्निजः, परो वाऽपि न कश्वनास्ते ॥ 1 1 11 १७ Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit २८ न चेन्द्रियार्थेषु रमेत चेतः, कषायमुक्रं परमः स योगी ॥ प्रात्मौपम्येन सर्वत्र, समं पश्यति योऽर्जुन! । अष्टौं मासान् विहारः स्योधतीनां संयत्तास्मनान . | सुखं वा यदि वा दुःखं, स योगी परमो मतः ॥ एकत्र चतुरो मासान् , वार्षिकान् निवसेत् पुनः । समः शत्रौ च मित्रे च, तथा मानापमानयोः ।। शीतोष्णसुखदुःखेषु, समः सङ्गविवर्जितः ॥ न देवराजस्य न चक्रवर्तिनस्तद्वै सुखं रागयुतस्य मन्येमीनान मुनिर्भवति, "नारण्यवसनान्मनः यगीतरागरूष मुनेः सदारमनिष्ठस्य चित्ते स्थिरता प्रयाति | स्वलक्षणं नु यो वेत्ति स मुनिः श्रेष्ठ उच्यते दुःखेष्वनुद्विममनाः, सुखेषु विगतस्पृहः । स्वैरं विहरति स्वरं शेते स्वैरं च जल्पति वीतरागभयकोधः, स्थितधीर्मुनिरुच्यते ॥ सत्यं माता पिता ज्ञानं, धर्मो भ्राता दया सखा ।। वाभिचुरेकः सुखी लोके राजचौरभयोज्झितः शान्तिः पत्नी क्षमा पुनः पडेते मम बान्धवाः ॥ ये न हृष्यन्ति लाभेषु, नालाभेषु व्यथन्ति च । अस्मिन्नपारसंसारे सागरे मजर्ता सताम् निममा निरहद्वारा: सवस्थाः समद्रासना ॥ पिता यागाभ्यासा विषयावरातः पाच जनना, किं समालम्बनं साधो! रागद्वेषपरिचयः | विवेकः सोदयः प्रतिदिनमनीहा च भगिनी ।। यः समः सर्वभूतेषु, वसेषु स्थावरेणु च । प्रिया क्षान्तिः पुत्रो विनय उपकारः प्रियसुहत, । दान महिमा। तपश्चरति शुवामा, श्रमणोऽसौ प्रकीर्तिनः ॥ महायो वैराग्यं गृहमुपशमो यस्य स मुखी ॥ दानं दारिद्यनाशाय, शीलं दुर्गतिनाशनम् । मित्र नन्दति नैव नव पिशुने वैरानुरो जायत, सूक्ष्माणि जन्तूनि जलाश्रयाणि, | तपः कर्मविनाशाय, भावना भवनाशिनी भोग लुभ्यति नैव नैव तपसि क्लेशं समालम्बते । जलस्य वर्णाकृतिसंस्थितानि । | रत्ने ज्यति मैव नैव दृषदि प्रद्वेषमापद्यते, तस्माजलं जीवदयानिमित्तं . |गौरवं प्राप्यते दानान तु वित्तस्य संचयात् , १८ येषां शुद्धहदा सदैव हृदयं ते योगिनो योगिनः ॥ निग्रन्थ शूराः परिवर्जयन्ति । स्थितिरुञ्चः पयोदानां, पयोधीनामधः स्थितिः ।। . For Private And Personal use only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | दातव्यमिति यहानं, दीयतेऽनुपकारिणे दानेन भूतानि वशीभवग्नि, इयं मोक्षफले दाने, पात्रापात्रविचारणा देशे काले च पात्रे च, तद्दानं सात्विकं विदुः ॥. दानेन वैराग्यपि यान्ति नाशम् । दयादानं तु सर्वज्ञैः, कुत्राऽपि न निषिभ्यते । "परोऽपि बन्धुत्वमुपैति दानदनि हिदरिद्वान भर कौन्तेय, मा प्रयच्छेश्वरे धनम् । सर्वव्यसनानि हन्ति ॥णाहारी पयःस्नेही, पयोहारी विषप्रदः । व्याधितस्पौषधं पथ्यं, नीरुजस्य किमौषधैः ? अंतरं पात्राऽपात्राणां, धेनुपन्नगयोरिन । तुरंगशनसहस्र गोगजानां च वक्ष, ___ कनकरजतपात्रं मेदिनी सागरास्ता । उपार्जितानां बिताना, त्याग एव हि रक्षणम् ।। " दीनदानाद्भवेद्भोगी, सुखी सत्पात्रदानतः । सुरयुवतिपमानं कोटिकन्याप्रदानं, तडागोदरसंस्थानां, परीवाह इवाम्भसाम् ॥ । न हि भवति समानं चान्नदानारप्रधानम् ॥ अभीतिदानादीर्घायुः, ज्ञानी स्यात् ज्ञानदानतः ॥ दानं भोगो नाशस्तिम्रो, गतयो भवन्ति वित्तस्य । हामी । दीनदुःस्थितदारिद्यप्राप्तानां प्राणिनां सदा । दानं च निजहस्तेन, मातुई स्तेन भोजनम् । यो न ददाति न भुक्रे, तस्य तृतीया गतिर्भवति ॥ ॥ ॥ दुःखस्य वारणे वाग्छा, सानुकम्पाभिधीयते ॥ तिलकं स्वसहस्तेन, परहस्तेन मर्दनम् ॥ | यो न ददाति न भुले, सति विभवे नव तस्य तद्व्यम् |तन्त्र न्यायार्जितं क्षेत्रे, कालभावरदःखितं । कुभोजने दिन नष्ट, कुनार्या यौवनं हतम् । तृणमयकृत्रिमपुरुषो, रक्षनि शस्त्र परस्यार्थे । देयं धर्मार्थिना दानम्, विना कीर्त्यादिकारणम् कुपुत्रेण कुलं नष्ट, धनं नष्टं न दीयते ॥ | दातव्यं भोक्रव्य, सति विभवे संचयो न कर्त्तव्यः । दानेन पञ्चमश्चक्री, दानेन प्रथमो जिनः । शुध्यति भस्मना कांस्य, नारी शीलेन शुध्यति । पश्येह मधुकरीणां, संचितमर्थ हरन्त्यन्ये दानेन संगमो भोगी, दानेन कृतपुण्यकः ॥ शुध्यति तपसा साधुही दानेन शुध्यति ॥ For Private And Personal use only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit योजने धूयते भेरी, मेघो द्वादश योजने । आनंदोऽश्रूणि रोमाञ्चो, बहुमानः प्रियं वचः । दानतो वैरिणोऽपि स्युमित्राण्येव न संशयः । दातारो दानशब्देन, ध्यन्ते सचराचरे ॥तथानुमोदना पात्रे, दानभूषणपञ्चकम् ॥ दाने सर्वमिदं विश्वं, प्रतितिष्ठति सर्वदा ॥ उष्णकाले तक्रदान, वर्षाकाले च मन्दिरम् । भाविक तौष्टिकं श्राद्धं, सविज्ञानमलोलुपम् । प्रशंसन्ति प्रजा नियं, कर्णवल्यादिकानिह । शीतकाले वस्त्रदानं, सर्वकाले च भोजनम् ॥ सात्त्विक क्षमकं सन्तो, दातारं सप्तधा विदुः ॥ वदान्या दानतः स्वर्ग, व्रजन्ति सततं नराः ॥ २२ ब्याजे स्पादिगुणं विस, व्यवसाये चतुर्गुणम् । दिव्येण कुबेरस्य, किं समुद्रस्य बारिणा । दानेन प्राप्यते स्वर्गों, दानेन सुखमश्नुते । क्षेत्रे शतगुणं प्रोत, पायेऽनंतगुणं भवेत् ॥ किं गृहेण गृहस्थस्य, भुक्रियंत्र न योगिनाम् ॥ इहामुत्र च दानेन, पूज्यो भवति मानवः । थाकाशे तारकासंख्या तृणसंख्या महीतले । पामेन शोभते योगी, संयमेन तपोधनः । यदाति यदनाति, तदेव धनिनो धनम् । गङ्गायां बालुकासंख्या पानसंख्या न विद्यते ॥ सत्येन वचसा राजा, गृही दानेन चारुणा ॥अन्ये मृतस्य क्रीडन्ति, दारैरपि धनेरपि ॥ चित्त वित्तं च पात्रं च, त्रयमेकन सङ्गतम् । काले ददाति योऽपाने, वित्तीणं तस्व नश्यति । भवन्ति नरकाः पापात्पापं दारिद्यसंभवम् । दुर्लभ लभ्यते येन, तजन्म सफलं मतम् ॥ निक्षिप्तमूषरे बीजं, किं कदाचिदवाप्यते ॥दारियमप्रदानेन, तस्माद्दानपरो भवेत् ॥ ३. २० बनाइरो बिलम्बच, वैमुख्यं निष्ठुरं वचः ।ताइन पीडन स्तेय, रोषणं दृषणं भवम् । द्वाविमी पुरुषी राजन् , स्वर्गस्योपरि तिधतः ।।२० पश्चात्तापश्च पञ्चापि, दानस्य दूषणानि च ॥ यः कृत्वा ददते दानं, स दाता न मतो जिनैः ॥ प्रभुश्च क्षमया युक्रो, दरिद्रश्च प्रदानवान् ॥ For Private And Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३5 ५१ यथा बदन्तीह बुधाः प्रधानं, दानं प्रियवाक्सहितं, ज्ञानमगर्व क्षमाऽन्वित शौर्यम् । अभयामोषधज्ञान-भेदतस्तचतुर्विधम् सर्वप्रदानेवभयप्रदानम् ॥ वित्तं दानसमेतं दुर्लभमेतचतुर्भद्रम् ॥ दानं निगद्यते सद्भिः, प्राणिनामुपकारकम् ॥ श्रीनामेयजिनेश्वरो धनभवे श्रेयः श्रियामाश्रयः । अपात्रेभ्यस्तु दत्तानि, दानानि सुबहुन्यपि । पूजायामपमाने, सौख्ये दुःखे समागमे विगमे । श्रेयांसः स च मूलदेवनृपतिः सा नन्दना चन्दना ॥ |वृथा भवन्ति गजेन्द्र !, भस्मयाज्याहुतिर्यथा ॥ चुभ्यति यस्य न चेतो, पानमसावुत्तमः साधुः ॥धन्योऽयं कृतपुण्यकः शुभमनाः श्रीशालिभद्रादिकः । सर्वेप्युत्तमदानमानविधिना जाता जगद्विश्रुताः ॥ पात्रेभ्यो दीयते नित्यमनपेय प्रयोजनम् । प्रादेयः सुभगः सौम्यस्त्यागी भोगी यशोनिधिः । | केवलं त्यागबुद्धया यत्, धर्मदानं तदुच्यते ॥ भवत्यभयदानेन, चिरजीवी निरामयः ॥दानं ख्याति २८ अभिगम्पोत्तम नृणां प्रीतिकरं गुणाकरकरं लक्ष्मीकर किङ्करं ॥ दानमाहूत व मध्यमम् । |यत्फलं ददतः पृथ्वी, प्रासुकं यच भोजनम् । स्वर्गावासकरं गतिक्षयकरं निर्वाण सम्पस्करं । अधर्म याच्यमानं स्यात् सेवादानन्तु निष्फलम् ॥ अनयोरन्तरं मन्ये, तृणाधिजलयोरिव ॥वायुबलबुद्धिवर्द्धनकरं दानं प्रदेयं बुधैः । दानं वाचस्तथा बुद्धेवित्तस्य विविधस्य च । शरीरस्य च कुत्रापि, केचिदिच्छन्ति पण्डिताः । सर्वेषु गात्रेषु शिरः प्रधानं, देयं भो ह्यधने धनं सुकृतिभिर्नो सञ्जितं सर्वदा । सन्द्रियाणां नयनं प्रधानम् । श्रीकर्णस्य बलेश्च विक्रमपतेस्थापि कीर्तिः स्थिता ॥ गोदुग्धं वाटिकापुष्पं, विद्या कुपोदकं धनम् । सर्वेषु पेयेषु पयः प्रधानम् , आश्चर्य मधु दानभोगरहितं नष्टं चिरात् सञ्चितम् । दानाद्विवर्द्रते नित्यमदानाच विनश्यति । सौंपधीनामशनं प्रधानम् ॥ निर्वेदादिति पाणिपादयुगलं घर्षन्त्यहो मक्षिका: ॥ २१ देयं भेषजमार्तस्य, परिश्रान्तस्य चासनम् ।न गोप्रदानम् न महीप्रदानम् , तृषितस्य च पानीयं, सुधितस्य च भोजनम् ॥ न चान्नदानं हि तथा प्रधानम् । शतेषु जायते शूरः सहस्रेषु च पण्डितः ।। वक्रा शतसहस्रेषु, दाता भवति वा न वा ॥ For Private And Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५५ ६२ |न रणे विजयाच्छरोऽध्ययनान्न च परितः । पाने त्यागी गुणे रागी, भोगी परिजनैः सह । हस्तादपि न दातव्यं, गृहादपि न दीयते । न वक्ता वाक्पटुत्वेन, न दाता चार्थदानतः ॥ शाने बोद्धा रणे योद्धा, पुरुषः पञ्चलक्षणम् ॥ | परोपकरणार्थीय, वचने का दरिद्रता ॥ इन्द्रियाणां जये शूरो, धर्म चरति पण्डितः ।।श्रीवृद्धि खवच्छेद्या, नैव धार्या कदाचन । सुक्षेत्रे वापयेबीज, सुपात्रे निक्षिपेद्धनम् । हितप्रायोनिभिर्वका, दाता सम्मानदानतः ॥ प्रमादात् स्खलिते क्वापि, समूला सा विनश्यति ॥ सुक्षेत्रे च सुपाने च, युप्तं दत्तं न नश्यति ॥ ६४ मातापिन्नोर्गुरी मित्रे, विनीते चोपकारिणि । हस्तस्य भूपर्ण दानं, सत्यं कण्ठस्य भूषणम् । संग्रहैकप: प्राप, समुद्रोऽपि रसातलम् । दीनानाथविशिष्टेषु, दत्तं तसफलं भवेत् ॥ |श्रोत्रस्य भूषणं शास्त्र, भूषणे किं प्रयोजनम् ॥ दाता तु जनदः पश्य, भुवनोपरि गर्जति ॥ न्यायागतेन द्रव्येण, कर्तव्यं पारलौकिकम् । दानेन प्राप्यते स्वर्गो दानेन सुखमश्नुते । कदर्योपात्तवित्तानां, भोगो भाग्यवर्ता भवेत् । दानं हि विधिना देयं, काले पात्रे गुणान्विते ॥ इहामुत्र च दानेन पूज्यो भवति मानवैः ॥ दन्ता दलन्ति कष्टेन, जिह्वा गिलति लीलया ।। मिथ्यादृष्टिसहस्रेभ्यो, वरमेको जिनाश्रयी । सार्थः प्रवसतो मित्रं, भार्या मित्रं गृहे सतः । उत्तमोऽप्रार्थितो दत्ते, मध्यमः प्रार्थितः पुनः । जिनाश्रयिसहसेभ्यो, वरमेको अणुव्रती ॥ आतुरस्य भिषड् मित्रं, दानं मित्रं मरिष्यतः ॥ याचकांच्यमानोऽपि, दत्ते न स्वधमाधमः ॥ अणुव्रतिसहस्रेभ्यो, महाबत्तिसहस्रेभ्यो, वरमेको वरमेको महाव्रती । अन्नदातरवस्तीर्थ-करोऽपि कुतो करें । गर्जित्वा बहुदरमुन्नति-भृतो मुवन्ति मेघा जलं । जिनेश्वरः ॥ तच्च दानं भवेत् पान-दत्तं बहुकलं यतः ॥ भद्रस्यापि गजस्य दानसमये संजायतेऽन्तर्मदः । 18| जिनेश्वरसमं पात्रं, न भूतो न भविष्यति । अल्पमपि क्षिती, क्षिप्तं बटवीजं प्रवर्धते । पुष्पाडम्बरयापनेन ददति प्रायः फलानि द्रमाः । | २२ | अतः पात्रविशेषेण, देयं दानं शुभात्मभिः ॥ जलयोगात् यथा दानात् , पुण्यवृक्षोऽपि वर्धते ॥ोछे को न मदो न कालहरणं दानप्रवृत्तौ सताम् ॥ For Private And Personal use only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७६ ७८ अन्यायाजितवितपूर्णमुदरं गर्वेण तुझं शिरो ।। विग् धिग् दानमसत्कारं, पौरुषं धिकलङ्गितम् । | रेरे जम्बुक ! मुञ्च मुच सहसानीचस्प निंचं वपुः ॥ अशनादीनि दानानि, धर्मोपकरणानि च । जीवितं मानहीनं धिग्, धिकन्यां बहुभाषिणीम् ॥ साधुभ्यः साधुयोग्यानि, देयानि विधिना बुधैः ।। यदि तात! धनं नास्ति, पूर्वदुष्कृतकर्मणा । प्रियवाक्यप्रदानेन, सवें तुष्यन्ति जन्तवः । तथापि ललिता वाणी, वचने का दरिद्वता ॥ यदि चास्तमिते सूर्ये, न दरी धनमर्थिनाम् ।। तस्मापदेव वक्रय, वचने का दरिद्रता । तद्धनं नैव जानामि, प्रातः कस्य भविष्यति ॥ दाता नीचोऽपि सेव्यः स्यान्निष्फलो न महानपि । उपभोक्तुं न जानाति, श्रियं प्राप्यापि मानवः । जनार्थी वारिधिं त्यक्तवा, पश्य कूपं निषेवते ॥ मायाऽहंकारल जाभिः, प्रत्युपक्रिययाऽथवा शाकण्ठं जलमनोऽपि, श्वा हि लेब्वेव जिह्वया ॥ यरिकचिद्दीयते दानं, न तद्धर्मस्य साधकम् ॥ जले तेलं खले गुह्यं पाये दानं मनागपि । रक्षन्ति कृपणा पाणी, द्रध्यं प्राणमिवारमनः । प्राज्ञे शास्त्रं स्वयं याति, विस्तार वस्तुशक्तिः ॥ तदेव सन्तः सततमुत्सृजन्ति यथा मलम् ॥ सुदानात् प्राप्यते भोगः, सुदानात् प्राप्यते यशः सुदानाजायते कीर्तिः, सुदानात् प्राप्यते सुखम् ॥ अहो एषां वरं जन्म, सर्वप्राण्युपजीवनम् । अर्थिप्रश्नकृतौ लोके, सुलभी तो गृहे गृहे । फलं यच्छति दातृभ्यो, दानं नानास्ति संशयः । धन्या महीरुहा येभ्यो, निराशा यान्ति नार्थिनः ॥दाता चोत्तरदश्चैव, दुर्लभौ पुरुषी भुवि ॥ साथ ॥ फलं तुल्यं ददात्येतदाश्चयं त्वनुमोदकम् ॥ ८० छायामन्यस्य कुर्वन्ति, तिष्ठन्ति स्वयमातपे । नाना दानं मया दत्त, रत्नानि विविधानि च ।।दानेन शत्रन जयति, व्याधिनिन नश्यति ।। फलान्यपि पराय, वृत्ताः सत्पुरुषा इव ॥ नो दरां मधुरं वाक्यं, तेनाह शूकरी मुखें ॥ दानेन जभ्यते विद्या, दानेन युवतीजनः ॥ १ १२ सहस्तौ दानविवर्जितौ श्रुतिपुटौ सारथुतिद्रोहिणी । पश्य सङ्गमको नाम, सम्पदं वत्सपालकः । सुपानदानाच भवेद्धनाढ्यो, धनप्रभावेण करोतिपुण्यम् नेने साधुविलोकनेन रहिते पादी न तीर्थ गतौ ॥ चमत्कारकरी प्राप, मुनिदानप्रभावतः ॥ पुण्यप्रभावात सुरलोकवासी, पुनर्धनान्यः पुनरेव भोगी For Private And Personal use only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कुपात्रदानाच्च भवेद्दरिद्रो, दारिद्यदोषेण करोति पापम् । मार्यमाणस्य हेमादि राज्यं वाऽथ प्रयच्छतु । यो भूतेवभयं दद्याद् भूतेभ्यस्तस्य नो भयम् । पापप्रभावान्नरकं प्रयाति, पुनर्दरिद्रः पुनरेव पापी ॥ तदनिष्ट परित्यज्य जीवो जीवितुमिच्छति ॥ यादग् वितीर्यते दानं ताहगासाद्यते फलम् ॥ चारित्रं चिनुते तनोति विनयं ज्ञानं नयस्युनितिं । वरमेकस्य सत्वस्थ दत्ता भयदक्षिणा । अभयं सर्वसत्वेभ्यो यो ददाति दयापरः । पुष्णाति प्रशमं तपः प्रबलयत्युलासयत्यागमम् ॥न तु विप्रसहस्रेभ्यो गोसहस्रमलङ्कृतम् ॥ तस्य देहाद्विमुत्रस्य भयं नास्ति कुतश्चन ॥ पुण्यं कन्दलयत्यघं दलयति स्वर्ग ददाति क्रमानिर्वाणाश्रियमातनोति निहितं पाने पवित्र धनम हमधनुधरादाना दातारः सुलभा भुवि । यो ददाति सहस्राणि गवामनशतानि च । दलभः पुरुषो लोके यः प्राणिप्वभयप्रदः ॥अभयं सर्वसत्वेभ्यस्तहानमिति चोच्यते ॥ सत्पानं महती श्रद्धा काले देयं यथोचितम् । धर्मसाधनसामग्री धन्यास्येयं प्रजायते ॥ यो दद्यात् काञ्चनं मेरुं कृनां चैव वसुन्धराम् । भूताभयप्रदानेन सर्वान्कामानवाप्नुयात् । एकस्य जीवितं दद्यान्न च तुल्यं युधिष्ठिर ॥ दीर्घमायुश्च लभते सुखी चैव सदा भवेत् ॥ अभय दान। उत्तमिष्टं तपस्तप्तं तीर्थसेवा तथा श्रुतम् । शीलम् । सर्वेऽप्य भयदानस्य कलां नार्ह न्ति षोडशीम् ॥ जीवानां रक्षणं श्रेष्ठं जीवा जीवितकांक्षिणः । महतामपि दानानां कालेन क्षीयते फलम् । धीराणां भूषणं विद्या, मंत्रियां भूषणं नृपः । तस्मात्समतदानेभ्योऽभयदान प्रशस्यते ॥IT "भीताऽभयप्रदानस्प तय TET सय एव न विद्यते ॥ भूषणं च पनि एव न विद्यते ॥ भूषणं च पतिः स्त्रीणां, शीलं सर्वस्व भूषणं ॥ २४न स्वर्ग ब्रह्मलोके वा तत्सुखं प्राप्यते नरः । एकतः काजनो मेरुर्बहरला वसुंधरा । 'ब्रह्मचर्य सदा रते-दष्टधा मैथुनं पृथक् ।।२४ [यदार्तजन्तुनिर्वाणदानोरथमिति मे मतिः ॥ एकतो भयभीतस्य प्राणिनः प्राणरक्षणम् ॥ |स्मरणों कीर्तनं केलिः, प्रेक्षणं गुह्यभाषणम् ॥ . For Private And Personal use only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संकल्पोऽध्यवसायश्च, क्रियानिष्पत्तिरेव च । ख्यातः श्रेष्ठिसुदर्शनश्च विजयश्रेष्टिस्तथा नारदः । शीलतो न परो बन्धुः, शीलतो न परः सुहृत् । एतन्मैथुनमष्टांगं, प्रबदन्ति मनीषिणः' सीता राजमती सतीच सुलसा चूला सुभद्रा पुनः ॥ शीवतो न परा माता, शीलतो न परः पिता ॥ कौशल्या च मृगावती तिमति पद्मावती द्रौपदी । (वरं प्रवेष्टुं ज्वलितं हुताशनं, शीलन प्रतिपेदिरे शुभगति प्राप्य प्रतिष्ठां पराम् ॥ भंगस्थानपरित्यागी. बतं पालयतेऽमलम् । न चापि भग्नं चिरसंचितं प्रतम् । तस्करलुंट्यते कुत्र, दूरतोऽपि पलायितः ॥ वरं हि मृत्युः सुविशुद्धचेतसः, किं कुलेन विशालेन, शीलमेवात्र कारणम् ।। शीलस्वलितस्य जीवनम् ॥ कृमयः किं न जायन्ते, कुसुमेषु सुगन्धिषु ॥ "शौचानां परमं शौचं, गुणानां परमो गुणः । श्रद्रोहः सर्वभूतेषु, कर्मणा मनसा गिरा प्रभावो महिमा धाम, शीलमेकं जगत्त्रये ॥ शीलं नाम नृणां कुलोन्नतिकरं शीलं परं भूषणम् । अनुग्रहश्च दानञ्च, शीलमेतद्विदुर्बुधाः ॥ शीलं चाशु करोति पावकजलं शीलं सुगत्यावहं ॥ व्यर्थ मानजीवनं सविभवं शीलं विना शोभनम् । शाल दुगतिनाशन च विपुल शात यशः पावन । विदेशेष धनं विद्या व्यसनेप धनं मतिः । व्यर्था शीलगुणं विना निपुणता शास्त्रेकलायां तथा ॥ शील नितिहेतुरेव परमं शीलं तु कल्पद्रुमः ॥परलोके धनं धर्मः, शीलं सर्वत्र वै धनम् व्यर्थ साधुपई सेवाधर्मसमादरो न सुलभः शीलं व्रतं चान्तरा ॥ शीलेन रक्षितो जीवो, न केनाऽप्यभिभूयते । एकमेव व्रतं श्लाध्यं, ब्रह्मचर्य जगत्त्रये ।। महादनिमनस्य, किं करोति दवानलः । यद्विशुद्धि समापन्नाः, पूज्यन्ते पूजितैरपि ॥ऐश्वर्यस्य विभूषणं सुजनता शौर्यस्य वाक्संयमो । जानस्योपशमः कुलस्य विनयो वितस्य पात्रे व्ययः ॥ वान्धवाः सुहृदः सर्वे निःशीलस्य पराङ्मुखाः । अभिवादनशीलस्य, नित्यं वृद्धोपसे विनः ।अक्रोधस्तपसः क्षमा बलवतां धर्मस्य निर्व्याजता ।२५ शत्रवोऽपि दुराराध्याः, संमुखाः सन्ति शी लिनः ॥ चत्वारि तस्य वर्धन्ते, आयुर्विद्या यशो बलम् ॥सर्वेषामपि सर्वकारणमिदं शीलं परं भूषणम् ॥ For Private And Personal use only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १६ वह्निस्तस्य जज्जायते जलनिधिः कुश्यायते तत्क्षणामेरुः स्वल्पशिलायते मृगपतिः सद्यः कुरङ्गायते व्यालो माझ्यगुणायते विषरसः पीयूषवर्षायते यस्यां गेऽखिल लोकवल्लभतमं शीलं समुन्मीलति २० विश्या रागवती सदा तदनुगा षड्भीरसैर्भोजनम् सौधं धाम मनोहरं वपुरहो नव्यो वयःसंगमः कालोऽयं जलदाविलस्तदपि यः कामं जिगायादरात् तं वन्दे युवतीप्रबोधकुशलम् श्रीस्थू लिभद्रं मुनिम् बतानामपि शेषाणां चतुर्थव्रत भङ्ग के लीलया भेदतामाहुस्तस्माद् दुःशीलतां त्यजेत् २७ २२ पृथ्वी सत्पुरुषं बिना न रुचिरा चन्द्रं विना शर्वरी लक्ष्मीर्दानगुणं विना वनलता पुष्पं फलं वा बिना आदित्येन विना दिनं सुखकरं पुत्रं विना सत्कुलम् धर्मो नैव धृतः सदा श्रुतधरः शीलं विना शोभते २३ २६ न मुक्राभिर्न माणिक्यैनं वस्त्रैर्न परिच्छदैः अलक्रियेत शीलेन केवलेन हि मानवः www.kobatirth.org २४ अग्निर्जलं द्विषन्मित्रं, तालपुढं सुधानिभम् ॥ सन्धुः स्थलं गिरिभूनिर्हेतुः शीलस्य तत्र च २५ ॥ निशानां च दिनानां च यथा ज्योतिर्विभूषणम् सतीनां च यतीनां च तथा शीलमखण्डितम् । ॥ २६ । मराः किङ्करायन्ते, सिद्धयः सह सङ्गताः समीपस्थायिनी संपच्छीलामङ्कारशालिनाम् ॥ सनोति धर्म विधुनोति कम, ४ तप । १ । विशुद्धयति हुताशेन सदोषमपि काञ्चनम् ॥ तद्वत् तथैव जीवोऽयं तप्यमानस्तपोऽग्निना Acharya Shri Kailassagarsuri Gyanmandir २ 1 सत्र ब्रह्म-जिनाच च कषायाणां तथा हतिः ॥ सानुबन्धा जिनाज्ञा च तत्तपः शुद्धमिध्यते For Private And Personal Use Only | 11 यस्माद्विमपरम्परा विघटते दास्यं सुराः कुर्वते 1 ॥ कामः शाम्यति दाम्यतीन्द्रियगणः कल्याणमुरसर्पति ॥ उन्मीलन्ति महर्द्धयः कलयति ध्वंसं च यत्कर्मणां स्वाधीनं त्रिदिवं करोति च शिवं श्लाध्यं तपस्तप्यताम् . २७. | ५ | दत्तस्तेन जगत्यकीर्तिपटहो गोत्रे मणीकृकः चारित्रस्य जलाञ्जलिर्गुणगणारामस्य दावानलः सङ्केतः सकलापदां शिवपुरद्वारे कपाटये दृढः । शीलं येन निजं विलुप्तमखिलं त्रैलोक्यचिन्तामणिः ॥ कान्तारं न यथेतरो ज्वलयितुं दक्षो दवाशिं विना दावाग्निं न यथेतरः शमयितुं शक्रो विनाम्भोधरम् निष्णातं पवनं बिना निरसितुं नान्यो यथाऽम्भोधरम् । कमधं तपसा विना किमपरं हन्तु समर्थ तथा 1 # 11 T 11 हिनस्ति दुःखं विदधाति संमदम् 1 । चिनोति सवं विनिहन्ति तामसं, 11 तपोऽथवा किंन करोति देहिनाम् ॥ 1 । उप-समीपे यो वासो, निजात्म-परमात्मनोः ॥ उपवासः स विज्ञेयो, न तु कायस्य शोषणम् ॥ २६ Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit भाव। | मासपक्षोपवाखेन, मन्यन्ते यत्तपो जनाः । सदोषमपि दीप्लेन, सुवर्ण वह्निना यथा । अात्मविद्योपघातस्तु, न तपस्तत्सतां मतम् ॥ तपोऽग्निना तप्यमानस्तथा जीबो विशुध्यति ॥ १४ |मा कार्षीत् कोपि पापानि,मा च भूत कोपि दुःखितः । विषयाशावशातीतो, निरारम्भोऽपरिग्रहः । शान्त्या शुध्यन्ति विद्वांसो, दानेनाकार्यकारिणः । मुच्या जगदप्येवा, मतिमैत्री निगयते । ज्ञानध्यानतपोरकस्तपस्वी स प्रशस्यते ॥ प्रच्छन्नपापा जापेन, तपसा सर्व एव हि ॥ वस्तुतरवावलोकिनाम् । रागद्वेषी यदि स्यातां, तपसा कि प्रयोजनम । मलं स्वर्णगतं वद्विईसः वीरगतं जलम ।अपास्ताशेषदोषाणां, तावेव यदि न स्थातां, तपसा किं प्रयोजनम् ॥ यथा पृथकरोत्येवं, जन्तोः कर्ममल तपः ॥ गुणेषु पक्षपातो यः स प्रमोदः प्रकीर्शितः ॥ अहिंसा - सत्यवचनमानृशंस्यं दमो घृणा । अना अनशनमूनोदरता, वृत्तेः संक्षेपणं रसत्यागः । दीनेष्वार्गेषु भीतेषु, याचमानेषु जीवितम् । एतत्तपो विदु(रा, न शरीरस्य शोषणम् ॥ कायक्लेश: सलीनतेति बाह्यं तपः प्रोक्रम ॥ प्रतीकारपरा बुद्धिः, कारुण्यमभिधीयते ॥ १. प्रायश्चित्तं वैयावृत्य स्वाध्यायो विनयोऽपि च ।करकर्मसु यद् दूरं यद् दुराराध्यं, यच्च दूरे व्यवस्थितम् ।। निःशंक, देवतागुरुनिन्दिषु। | व्यत्सर्गोऽथ शुभध्यानं पोढेत्याभ्यन्तरं तपः ॥ मिष योपेक्षा. तन्माध्यमध्यमदीरितम तत्सर्व तपसा साध्यं, तपो हि दुरतिक्रमम् ॥ मनःप्रसादः सौम्पत्वं, मौलमारमविनिग्रहः । मन्दीषणद्धप्रहारिजुठला धन्यो मुनिराढणः । भावसंशुद्धिरित्येतत्, तपो मानसमुच्यते ॥ नन्दति मन्दाजियम चाण्डालो हरकेशिनामविदितो भूपः प्रदेशी तथा ॥ परं विषीदन्ति विपद्गृहीताः ।। २७| एकस्त्रीनरषट्कहा प्रतिदिन रोऽर्जुनो मालिकः । यस्किचित् त्रिषु लोकेषु, प्रार्थयन्ति नराः सुखम् ।। विवेकदृष्टया चरतां जनानां, कृया क्षान्तियुतं तपो हतमला एते गताः सद्गतिम् ॥ | तत्सर्व तपसा साध्यं, तपो हि दुरतिक्रमम् ।। नियो न किञ्चिद् विपदो न किञ्चित् ॥ For Private And Personal use only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra M प्राप्तव्यमर्थ लभते मनुष्यो, देवोऽपि तं लङ्घयितुं न शक्रः । तस्माद् न शोचामि न विस्मयो मे, यदस्मदीयं न हि तत् परेषाम् ॥ . जीवन्तु मे शत्रुगणाः सदैव, यदा यदा मां भजते प्रमाद येषां प्रसादेन विचक्षणोऽहम् । स्तदा तदा ते प्रतिबोधयन्ति ॥ ८ त्यक्रसंगो जीर्णवासा, मल निकलेवरः । भजन् माधुकरीं वृत्ति, मुनिचयां कदा श्रये ॥ त्यजन् दुःशीलसंसर्ग, गुरुपादरजः स्पृशन् । कदाsहं योगमभ्यस्यन्, प्रभवेयं भवच्छिदे ॥ विराधितैः संयम सयोगः, पतिष्यतस्ते भवदुःखराशौ । २८ शास्त्राणि शिष्योपधिपुस्तकाद्या, 10 भक्ताश्च लोकाः शरणाय नालम् ॥ www.kobatirth.org 11 अधीत्य चतुरो वेदान्न्या कृत्याष्टादशस्मृतीः । श्रहो ! श्रमस्य वैफल्यमात्मापि कलितो न चेत् ॥ १२ गते शोको न कर्तव्यो भविष्यं नैव चिन्तयेत् । वर्त्तमानेषु कार्येषु १३ सत्येषु मैत्रीं गुणिषु प्रमोदं, क्रिष्टेषु जीयेषु कृपापरत्वम् । माध्यस्थभावं विपरीतवृत्ती, सदा ममात्मा विदधातु देव ॥ १४ 15 च 1 धनानि पुत्रमित्रकलत्रादि, वस्तूनि च वर्तयन्ति विचक्षणाः ॥ सर्वथाऽन्यस्वभावानि भावय एवं प्रतिक्षणम् ॥ धनं दत्तं वित्तं जिनवचनमभ्यस्तमखिलं । क्रियाकाण्डं चण्डं रचितमवनौ सुप्तमस्कृत् ॥ तपस्तीचं ततं चरणमपि चीर्ण चिरतरम् । न चेच्चिते भावस्तुषचपनयत्सर्वम फलम् ॥ १५ तर्कविहीनो वैद्यो लक्षणहीनश्च परिडतो लोके भावविहीनो धर्मों, नूनं हस्यन्ते त्रीण्यपि ॥ Acharya Shri Kailassagarsuri Gyanmandir १६ स्तोकमप्यनुष्ठानं, भावविशुद्धं हन्ति कर्ममलम् । लघुरपि सहस्रकिरणस्तिमिरनितम्बं प्रणाशयति ॥ For Private And Personal Use Only १७ न काष्ठे विद्यते देवो न शिक्षायां न मृणमये । भावेषु विद्यते देवस्तस्माद् भावो हि कारणम् ॥ 18 परहित चिन्ता मैत्री, परदुःखविनाशिनी तथा करुणा । परसुखतुष्टिभुदिता, परदोषोपेचणमुपेक्षा ॥ २० एक एव पदार्थस्तु त्रिधा भवति वीक्षितः । कामिनी कुणपं मांस, कामिभिर्योगिभिः श्रभिः ॥ २१ शत्रुर्दहति संयोगे, वियोगे मित्रमप्यहो । उभयोर्दुःखदायित्वात् को मेदः शत्रुमित्रयोः ॥ २२ को देशः कानि मित्राणि, कः कालः कौ व्ययागमौ । कश्चाहं का च मे शक्तिरिति चिन्त्यं मुहुर्मुहुः ॥ २८ Page #29 -------------------------------------------------------------------------- ________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३५ ३८ शाखाभ्यासो जिनपदनतिः संगतिः सर्वदायैः । शिवमस्तु सर्वजगतः, परहितनिरता भवन्तु भूतगणाः। दानमिज्या तपः शौचं, तीर्थ वेदा श्रुतं तथा । सवृत्तानां गुणगणकथा दोषवादे च मौनम् ॥ | दोषाः प्रयान्तु नाशं, सर्वत्र सुखी भवतु लोकः ॥ सर्वाण्येतानि तीर्थानि, यदि भावोऽस्ति निर्मलः ॥ सर्वस्यापि प्रियहितवचो भावना चात्मतत्त्वे । सम्पद्यन्तां मम भवभवे यावदाप्तोऽपवर्गः ॥ कस्त्वं कोऽहं कुत आयातः, का मेजननी को मे तातः । भव्यैश्च भावना भाज्या, भरतेश्वरवद्यथा । | इति परिभावय सर्वमसारं, सर्व त्यक्त्वा स्वमविचारम्॥ फलन्ति दानशीलाद्या, वृष्टया यथेह पादपाः ।। जन्मैव व्यर्थतां नीतं, भवभोगप्रलोभिना । काचमूल्येन विक्रीतो, इन्त चिन्तामणिमया ॥ | वस्त्रहीनमलकारं, घृतहीनं च भोजनम् ।। | क्रियाशून्यस्य यो भावो, भावशून्या च या क्रिया | स्वरदीनं च गान्धर्व, भावहीनं च मैथुनम् ॥अनयोरन्तरं दृष्ट, भानुखद्योतयोरिव ॥ पुराणान्ते श्मशानान्ते, मैथुनान्ते च या मतिः । सा मतिः सर्वदा चेत्स्याको न मुच्येत बन्धनात्व लयावलिदृष्टान्ताजीवो बहपरिग्रही ।पखंडराज्ये भरतो निमग्नस्तांबूलवक्त्रः सविभूषणच । दुःखं वेदयते नूनं, बरमेकाकिता ततः ॥श्रादर्शहर्ये जटिते सुरत्ननिं सलेभे वरभावतोऽम्र ॥ | यस्मिन् सर्वाणि भूतानि यात्मैवाभूद्विजानतः । तत्र को मोहः का शोक एकत्वमनुपश्यतः ॥ | पृथ्वीचन्द्रनृपो मुनिः कुरगडरचेतातिपुत्रस्तथा ।।ज्वालाभिश्शलभा जलजलचरास्तिर्यगजटाभिटाः । चक्री श्रीभरतेश्वरवा कपिलः श्रीमारुदेवी तथा ॥|मुण्डरेडककाः समस्तपशवो नन्नाः खरा भस्मभिः ॥ | एकाकी चिन्तये नित्यं विविक्ते हितमात्मनः । आषाढो गुणसागरो रुषभृदाचार्यस्य शिष्यो न वो । काष्टाभिस्तकला द्रुमाः शुकवराः पाठाद बका ध्यानतो। | एकाकी चिन्तमानो हि, परं श्रेयोऽधिगच्छति ॥ भावेनैव भवाब्धिपारमगम नेतेऽखिला मानवाः ॥नो शुध्यन्ति विशुद्धभावचपला नैते क्रियातत्पराः ॥ २८ कासं क च गमिष्यामि, कश्वाहं किमिहागतः । दानशीलतपःसंपदावेन भजते फलम् । सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः । को बन्धुर्मम कस्याहमित्यात्मानं विचिन्तय ॥स्वादः प्रादुर्भवेद्रोग्ये किं नाम लवणं विना ? ॥ सर्वे भद्राणि पश्यन्तु, मा कश्चित्पापमाचरेत् ॥ | For Private And Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४१ अनित्याद्याः प्रशस्यन्ते द्वादशैता मुमुक्षुभिः । | अक्रोधवैराग्यजितेन्द्रियस्वं, यदज्ञजीवो विधुनोति कर्म, या मुक्तिसौधसोपानराजयोऽत्यन्तवन्धुराः ॥ ___ क्षमा दया सर्वजनप्रियत्वम् । ___ तपोमिरुप्रैर्भवकोटिल क्षः । निर्लोभदानं भयशोकहानं, | ज्ञानी तु चैकक्षणतो हिनस्ति, तदत्र कर्मेति जिना वदन्ति ॥ विध्याति कषायाग्निर्विगलति गगो विलीयते ध्वान्तम् । ज्ञानस्य चिहं दशलक्षणं च ॥ उन्मिपति बोधदीपो हृदि पुंसां भावनाभ्यासात् ॥ | न देवं नादेवं न शुभगुरुमे न कुगुरुं, अज्ञानं नरको घोर-स्तमोरूपतया मतं । न धर्म नाधर्म न गुणपरिण न विगुणम् । समवं भज भतेषु निर्ममत्वं विचिन्तय ।।अज्ञानमेव दारिद्य-मज्ञानं परमो रिपुः ॥ न कृत्यं नाकृत्यं न हितमहितं नापि निपुणं, अपाकृत्य मनःशल्यं भावशुद्धिं समाश्रय ॥ विलोकन्ते लोका जिनवचनचक्षुर्विरहिताः ॥ अज्ञानं रोगसंघातो, जरा प्रज्ञानमुच्यते । चिनु चित्ते भृशं भव्य ! भावना भावशुद्धये । अज्ञानं विपदः सर्वा, अज्ञानं मरणं मतम् ॥ संसारसागरं घोरं, तर्तुमिच्छति यो नरः । याः सिद्धान्तमहातन्ने देवदेवैः प्रतिष्टिताः ॥ ज्ञाननावम् समासाद्य, पारं याति सुखेन सः ॥ कार्याकार्य न जानन्ति, गम्यागम्यं च तत्वतः । ज्ञान। किं गर्जितेन वृषभेण पराजितेन, भच्याभयं न बुध्यन्ते, पेयापेयं च सर्वथा ॥ किं कोकिलस्वरकृतेन विना वसन्तम् । किं कातरेण बहुशास्त्रपरिग्रहेण, न ज्ञानतुल्यः किल कल्पवृत्तो, रत्नत्रयीं रक्षति येन जीवो, किं जीवितेन पुरुषेण निरक्षरेण ॥ न ज्ञानतुल्या किल कामधेनुः । विरज्यतेऽत्यन्तशरीरसौख्यात् । १.न ज्ञानतल्यः किल कामकम्भो, यदि पाएं करते विहिं यथैधांसि समिद्धोऽग्निर्भस्मसास्कुरुतेऽर्जुन ! । | ३० ज्ञानेन चिन्तामणिरप्यतुल्यः ॥ | ज्ञानं तदिष्टं सकलार्थ विद्भिः ॥ |ज्ञानाग्निः सर्वकर्माणि, भस्मसारकुरुते तथा ॥ For Private And Personal use only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२ 10 २३ चर्मचक्षुर्भूतः सर्वे, देवाचावधिचनुवः । किं क्रिष्टेन्द्रियरोधेन, किं सदा पठनादिभिः ।बीजानि बद्विदग्धानि, न रोहन्ति यथा पुनः ।। सर्वचक्षुर्धराः सिद्धा, साधवः शास्त्रचक्षुषः ॥ किं सर्वस्वादानेन, तवं नोन्मीलितं यदि ॥ ज्ञानदग्धैस्तथा क्लेशैर्नामा सम्बध्यते तथा ॥ ये द्वेषरागाश्रयलोभमोहप्रमादनिद्रामदखेदहीनाः । ज्ञानाजीर्णमृताः केचिज्ज्ञानदन्धास्तथाऽपरे । ज्ञानाद्विदन्ति खलु, कृत्यमकृत्यजातं, | विज्ञातनिःशेषपदार्थतत्त्वाम्तेषां प्रमाणं वचन विधेयम् अन्ये तु ज्ञानबाहीकाः केचिज्ज्ञानमयाः पुनः ।। ज्ञानाचरित्रममलं च समाचरन्ति । १८ जानाच भव्यभविनः शिवमाप्नुवन्ति, तमो धुनीते कुरुते प्रकाशं, शमं विधत्ते विनिहन्ति कोपम् ज्ञानं नाम महारत्न, यन्त्र प्राप्तं कदाचन । ज्ञानं हि मूलमतुलं सकाश्रियां तत् ॥ तनोति धर्म विधुनोति पापं,जानन किं किं कुरुतेनराणाम् संसारे भ्रमता भीमे, नानादुःखविधायिनि ॥ यथा यथा शानबलेन जीवो पूर्वीपरविरोधन जितं यन सन्तु शास्त्राणि सर्वाणि, सरहस्यानि दरतः । जानाति तवं जिननायटष्टम् । तदेव भुवने ज्ञानं, भव्यानां लोचनं परं ॥ एकमप्यतरं सम्यक्, शिक्षितं निष्फलं न हि ॥ तथा तथा धर्ममति: प्रशस्ता, प्रजायते पापविनाशशका । जीवानां सुदया यत्र, स्थाप्यते शर्मकारिणी ।। भुवने हि परं ज्ञानं, ज्ञानं सर्वार्थसाधकम् ।। तज्ज्ञानं सुबुधैः प्रोक्त, सर्वसंपद्विधायकम् ॥ अनिष्टवस्तुविस्तारवारकं ज्ञानमीरितम् ॥क्षेत्रे प्रकाश नियतं करोति, रविर्दिनेऽस्तं पुनरेति रात्रौ । सामायिकविशुद्धारमा, सर्वथा घातिकर्मणः ।ज्ञानं त्रिलोके सकले प्रकाश, सज्ज्ञान जिनभाषितं शुभतरं कुज्ञानविध्वंसनं । यात्केवलमाप्नोति, लोकालोकप्रकाशकम् ॥ करोति नाच्छादनमस्ति किजित् ॥ लोकालोकविलोकनकनयनं संदेहनिर्णाशनम् ॥ जीवाजीवसुतत्वभेदकथकं सज्ञानिसंजीवनम् । सर्व द्वन्दं परित्यज्य, निभृतेनान्तरात्मना । पूज्यं स्वदेशे भवतीह राज्य, सर्वप्राणिसुखं प्रमोदजनकं कुर्यास्सतां मङ्गलम् ॥ ज्ञानामृतं सदा पेयं, चित्तावादनमुत्तमम् ॥ ज्ञानं त्रिलोकेऽपि सदार्चनीयम् ।। For Private And Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra शानं विवेकाय मदाय राज्यं, ३२ ततो न ते तुल्यगुणे भवेताम् ॥ अज्ञानी क्षपयेत् कर्म, यजम्मशतकोटिभिः । तज्ज्ञानी तु त्रिगुप्तात्मा निहन्त्यन्तर्मुहूर्तके ॥ २८ जानन्ति केचिच तु कर्तुमीशाः ३३ कर्तुं मा येन च ते विदन्ति । जन्मजरामरण भयैरभिद्रुते जानन्ति तवं प्रभवन्ति कर्त ते केsपि लोके विरला भवन्ति ॥ २६ मोहान्धकारे भ्रमतीह तावत् संसारदुःखैश्व यावद्विवेकार्क महोदयेन कदमानः । यथास्थितं पश्यति नात्मरूपम् ॥ ३० शानं स्यात् कुमतान्धकारतरणिर्शानं जगलोचनं । शानं नीतितरङ्गिणीकुलगिरिशनं कषायापहम् ॥ शानं निर्वृतिबश्यमन्त्रममलं ज्ञानं मनः पावनं शानं स्वर्गगतिप्रयाण पटहं ज्ञानं निदानं श्रियः ॥ । ३१ ३२ अशानतमसाच्छ्चो, नरः । मूवान्तःकरणो न जानाति कुतः कोऽहं क्वाहं गन्ता किमात्मकः ॥ www.kobatirth.org व्याधिवेदनाग्रस्त । जिनवरवचनादन्यन्नास्ति शरणं कचिल्लोके ॥ दर्शन । श्वाध्यं न , दर्शनम् । हि चरणज्ञानवियुक्रमपि पुनर्ज्ञान चारित्रे, मिथ्यावदूषिते ॥ सम्यकशास्त्रपरिज्ञाना-द्विग्ना भवतो जनाः 1 लब्ध्वा दर्शनसंशुद्धि, ते यान्ति परमां गतिम् ॥ * ध्यानं दुः खनिधानमेव, तपसः संत मात्र फलं । स्वाध्यायोsपि हि बंध एव कुधियां तेऽभिग्रहाः कुमहा । श्रश्लाध्या खलुदानशीलतुलनातीर्थादियात्रा वृथा । सम्यक्त्वेन विहीनमन्यदपि यत्तत्सर्वमंतर्गडुः ॥ For Private And Personal Use Only सम्यक्त्वसहिता एव, शुद्धा दानादिकाः क्रियाः । तासां मोचफलं प्रोक्रं यदस्य सहचारिता ॥ Acharya Shri Kailassagarsuri Gyanmandir ५ पिधानं दुर्गतिद्वारे, निधानं सर्वसम्पदः । विधानं मोच सौख्यानां, पुण्यैः सम्यक्त्वमाप्नुयात् ॥ ६ सम्यक्त्वरखान परं हि रत्नं सम्यक्त्वमिश्रा परं हि मित्रम् 1 सम्यकस्वबन्धोर्न परो हि बन्धुः सम्यक्त्वलाभान्न परो हि लाभः ॥ अन्तर्मुहूर्त्तमपि यः समुपास्य जन्तुः सम्यक वरत्नममलं विजहाति सचः । बम्भ्रम्यते भवपथे सुचिरं न कोऽपि तद् विभ्रतश्विरतरं किमुदीरयामः ॥ ८ भाषा बुद्धिविवेकवाक्यकुशलः शङ्कादिदोषोज्झितः । गम्भीरः प्रशमश्रिया परिगतो वश्येन्द्रियो धैर्यवान् ॥ प्रावीण्यं हृदि निश्चयेन सहितो भक्तिश्च देवे गुरौ । कारुण्यादिगुणैरलंकृततनुः सम्यक्स्वयोग्यो भवेत् ॥ ३२ Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org श्रद्धया साप्यते धर्मो, महद्भिर्नार्थराशिभिः।। या देवे देवताबुद्धि-नारी च गतामतिः ।। चि गतस्य संसारे, बहुयो निसमाकुले । अकिशना हि मुनयः श्रद्धावन्तो दिवं गताः ॥ | धर्म च धर्मधीः शुद्धा, सम्यक्स्यमिदमुच्यते ॥ प्राप्ता सुदुर्ल मा बोधिः, शासने जिनभाषिते॥ श्रद्धावांखभते ज्ञान, तत्परः संयतेन्द्रियः । शानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥ नरवं दुर्लभं लोके, विद्या तत्र सुदुर्लभा । पुरवनागन सुरेन्द्रनागेन्द्रनरेन्द्र संपदः, सुखेन सर्वा लभते भ्रमन् भने धर्मित्वं दुर्लभं तत्र श्रद्धा तत्र सदलभा अशेषदुःखक्षयकारशं पर, न दर्शनं पावनमश्नुते जनः] २५ घनदा परमं पापं श्रद्धा पापप्रमोचिनी। मूलं बोधिद्रमस्यैतद्, द्वारं पुण्यपुरस्य च । जहाति पापं श्रद्धावान् , सों जीणोमिव वचम् ॥| सम्यग्दर्शनसंपनः, कर्मणा न हि बध्यते । | पीठं निवाणहय॑स्य, निधानं सर्वसंपदाम् ॥ १२ दर्शनेन विहीनस्तु, संसार प्रतिपद्यते ॥ नलिन्यां च यथा नीरं, भिनन्तिष्ठति सर्वदा । मूलं धर्मस्य सम्यक्त्वं, स्वर्गसौख्यफलप्रदम् । अयमात्मा स्वभावेन, देहे तिष्ठति निर्मलः ॥ | विनैककं शून्यगणा वृथा यथा अनुक्रमेण मोक्षस्य, सुखद भणितं ध्रुवम् ॥ विना तेजो नयने वृथा यथा । शङ्का कांक्षा निन्दा, परशंसा संस्तवोऽभिलापश्च । विना सुवृष्टिं च कृषिथा यथा कनीनिकेव नेत्रस्य, कुसुमस्येव सौरभम् । परिहर्तव्याः सद्भिः, सम्यक्त्वविशोधिभिः सततम् ॥ विना सुदृष्टिं विपुलं तपस्तथा । सम्यक्त्वमुच्यते सारं, सर्वेषां धर्मकर्मणाम् ॥ नरस्वेपि पशूयन्ते, मिथ्यात्वग्रस्तचेतसः । २. वरं नरकवासोऽपि, सम्यक्त्वेन समायुतः । पशुत्वेऽपि नरायन्ते, सम्यक्त्वम्याचेतनाः ॥ | न तद्धनं येन न जायते सुखं न तु सम्यक्त्वहीनस्थ, निवासो दिवि राजते । न तत्सुखं येन न तोषसम्भवः । |अमाप्ते बोधिरस्ने हि, चक्रवर्त्यपि रकवत् । न तोषणं तन्न यतो व्रतादरो शमसंवेगनिर्वेदानुकम्पास्तिक्यलक्षणैः ३३ | संप्राप्ते बोधिरत्ने तु, रङ्कोपि स्यात्ततोऽधिकः ॥ वतं न सम्यक्त्वयुतं भवेन्न चेत् ॥ | लक्षणैः पञ्चभिः सम्यक् सम्यक्स्वमुपलपपते ॥ | For Private And Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८ ३३ ३८ २ उपदेश सम्यक्त्व। ७ विस्ताररुचि सम्यक्त्व । पण्डितोऽसौ विनीतोऽसौ, धर्मज्ञः प्रियदर्शनः । यः सदाचारसम्पन्नः, सम्यक्त्वरढमानसः ॥ यः परेणोपदिष्टस्तु, बद्मस्थेन जिनेन वा । इण्याओं निखिला भाषा:, प्रमाऔरखिलैनयैः । तानेव मन्यते भावातुपदेशरुचिः स्मृतः॥ | उपजम्भगता यस्य, स विस्ताररुचिर्मतः ॥ सम्यक्त्वेन हि युक्रस्य, ध्रुवं निर्वाणसंगमः ।। ३ाक्षा सम्यक्त्व । ८क्रियारुचि सम्यक्त्व । मिथ्यारशोऽस्य जीवस्य, संसारे भ्रमणं सदा । रागो द्वेषश्च मोहश्च, यस्याज्ञानं क्षयं गतम् ।| ज्ञानदर्शनचारित्रतपःसमितिगुप्तिषु ।। सम्यक्त्वं परमं स्नं, शङ्कादिमलवर्जितम् ।। जिनाज्ञायां रुचिं कुर्वनिहाज्ञारुचिरिष्यते ॥ यः क्रियासु रतो नित्यं, स विज्ञेया क्रियारुचिः । संसारदुःखदारिदचं, नाशयेत् सुविनिश्चितम् । ४ सूत्ररुचि सम्यक्त्व । संक्षेपरुचि सम्यक्त्व । धनेन हीनोऽपि धनी मनुष्यो, श्रीसर्वज्ञागमो येन, दृष्टः स्पष्टार्थतोऽखिनः । आज्ञाप्रवचने जैने, कुरष्टावनभिग्रहः । यस्यास्ति सम्यक्त्वधनं प्रधानम् । श्रागमभिगमरुचिरेषोऽभिधीयते ॥ | यः स्याद् भद्रभावेन, तं संक्षेपरुचि विदुः ॥ धनं भवेदेकभवे सुखाय, ५ बीजरुचि सम्यक्त्व । १.धर्मरुचि सम्यक्त्व । भवे भवेऽनन्तसुखी सुदृष्टिः ॥ दश प्रकार सम्यक्त्व की रुचि। |स बीजरुचिरासाद्य, पदमेकमनेकधा । यो धर्म श्रुतचारित्रास्तिकायविषयं खलु । योऽध्यापयति सम्यक्त्वं, तैलबिन्दुरिवोदके । श्रद्दधाति जिनाख्यातं, स धर्मरुचिरिष्यते । १निसर्ग सम्यक्त्व। ६अधिगमरुचि सम्यक्त्व । चारित्र। ३४ द्रव्यक्षेत्रादिभावा ये, जिनैः ख्यातास्तथैव च । | गुरूपदेशमालम्ब्य, प्रादुर्भवति देहिनाम् । चारित्रेण विहीनः, श्रुतवानपि नोपजीव्यते सद्भिः । | ३४ श्रदत्ते स्वयमेवैतान् , स निसर्गरुचिः स्मृतः ॥ | यत्तु सम्यक्चद्धानं, तत् स्यादधिगमजं परम् ॥ | शीतलजलपरिपूर्णः, कुखजैश्वाण्डाल कूप इव ॥| For Private And Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ३५ सदर्शनज्ञानबलेन भूता, 1 पापक्रियाया विरतिस्त्रिधा या ॥ जिनेश्वरस्तद् गदितं चरित्रं । समस्तकर्मक्षयहेतुभूतम् ॥ विनौषधं शाम्यति नो गदो यथा । विनाऽशनं शाम्यति नो चुधा यथा ॥ विनाम्बुपानेन तृषाव्यथा यथा । सत्यं तपो ज्ञानमहिंसता च विद्वत्प्रणामं च सुशीलता च ॥ एतानि यो धारयते स विद्वान् । न केवलं यः पठते स विद्वान् ॥ X स्वरितं किं कर्त्तव्यं ?, विदुषा संसारसन्ततिच्छेदः । किं मोक्षतरोर्बीजं ? सम्प्रज्ञानं क्रियासहितम् ॥ ६ शास्त्राण्यधीत्यापि भवन्ति मूर्खा - सुचिन्तितं यस्तु क्रियावान्पुरुषः स विद्वान् । www.kobatirth.org चौषधमातुराणां न नाममात्रेण करोत्यरोगम् ॥ बिना व्रतं कर्मरुगात्रवस्तथा ॥ सर्वागमानामाचारः, आचारप्रभवो धर्मो, ४ श्राचारान्नभते श्राचाराद्धनमत्तय्यमाचारो 18 ह्यायुराचारादीप्सिताः प्रजाः । तिर्यषु तृनुदुधबन्धवेदनइन्त्यलक्षणम् ॥ 5 aerrप्रभवो धर्मो, नृणां श्रेयस्करो महान् । इह लोके परा कीर्तिः परत्र परमं सुखम् ॥ & प्रथमं धर्मस्य 10 परिकरते । प्रभुरच्युतः ॥ आचारः परमो धर्मं श्राचारः परमं तपः । श्राचारः परमं ज्ञानमाचारारिक न साध्यते ॥ 11 १३ इच्छां विना यत्किल शीलपालन Acharya Shri Kailassagarsuri Gyanmandir मज्ञानकष्टं नरके च ताडनम् गर्भे विलीनं वरमत्र मातुः, प्रसूतिकालेऽपि वरं विनाशः। असंभवो वा वरमंगभाजो, न जीवितं चारुचरित्रमुक्रं ॥ १२ वेषधारणं सिद्धेः कारणं न च तत्कथा । क्रियैव कारणं सिद्धेः सत्यमेतन्न संशयः ॥ For Private And Personal Use Only मेतैरकामा भवतीह निर्जरा ระ क्रियाविरहितं हन्त !, ज्ञानमाश्रमनर्थकम् । गतिं विना पथज्ञोऽपि नाप्नोति पुरमीप्सितम् ॥ 14 1 । ईर्याभाषैषणाऽऽदान निक्षेपोत्सर्गसंज्ञिकाः पञ्चाहुः समितीस्तिस्रो गुप्तीस्त्रियोगनिप्रहात् ॥ १६ नोर्ध्वं न तिर्यग् दूरं वा, निरीक्षन् पर्यटेद् बुधः । युगमात्रं महीपृष्ठं नरो गच्छेद्विलोकयन् ॥ ร आत्मप्रशंसा परदोषहासपैशुन्य कार्कश्यविरुद्धवाक्यम् । विवर्ण्य भाषां वदतां मुनीनां, वदन्ति भाषासमिति जिनेन्द्राः ॥ ३५ Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ३६ 15 द्विचत्वारिंशत भिक्षा दोषैर्नित्यमदूषितम् । मुनिर्यदन्नमादत्ते, सैषणासमितिर्मता ॥ १६ श्रासनादीनि संवीक्ष्य, प्रतिलिस्य च यत्नतः । गृहीयानिक्षिपेद्वा यत् साऽऽदानसमितिः स्मृता ॥ कफमूत्रमलप्रार्थ, यत्नाद्यदुत्सृजेत्साधुः, विमुक्र कल्पना जाल, आत्मारामं 20 निर्जन्तु जगतीतले । सोत्सर्गसमितिर्भवेत् ॥ २१ सम सुप्रतिष्ठितम् । मनस्तज्ज्ञैर्मनोगु सिरुदाहृता ॥ उपसर्गप्रसङ्गेऽपि, स्थिरीभावः २२ संज्ञादिपरिहारेण यन्मौनस्यावलम् श्नम् | वाग्वृत्तेः संवृत्तिर्वा या सा वाग्गुप्तिरिहोच्यते ॥ २३ कायोत्सर्गजुवो मुनेः । शरीरस्य, कायगुतिर्निगद्यते ॥ २४ कफविप्ररमलामर्शसबैषधिमहर्द्धयः । संमिश्रोतलधिव, योगं ताण्डवडम्वरम् ॥ www.kobatirth.org २५ ब्रह्मस्त्री भ्रूण गोघातपात कानरका तिथेः । दृढप्रहारिप्रभृतेर्योगो, हस्तावलम्बनम् ॥ २६ उपदेष्टुं च वक्तुं च, जनः सर्वोऽपि पंडितः । तदनुष्ठानकर्तृस्वे मुनयोऽपि न पंडितामा २७ पठकः पाठकश्चैव ये चान्ये शास्त्रचिंतकाः । सर्वे व्यसनिनो ज्ञेया यः क्रियावान् स पंडितः ॥ २८ सामायिकमित्याद्यं छेदो |स्थापनं द्वितीयं तु । परिहारविशुद्धिकं सूक्ष्मसम्परायं यथाख्यातम् ॥ २३ पज्ञास्रवाद्विरमणं पञ्चेन्द्रियनिग्रहः कषायजयः । दण्डयविरतिश्चेति संयमः सप्तदशभेदः ॥ ३० चारित्ररखान परं हिरवं, चारित्रवान्न परं हि वित्तम् । चारित्रलाभान्न परो हि लाभश्चारित्रयोगान्न परो हि योगः क्षितितलशयनं सहजपरिभवो ३१ वा वा प्रान्त भैताशनं नीचदुर्भाषितं For Private And Personal Use Only बा। वा ॥ महति फल विशेषे, न मनसि न शरीरे ३२ मुक्ति । दीचा गृहीता दिनमेकमेव, येनोप्रचित्तेन शिवं स याति न तत् कदाचित् तदवश्यमेव वैमानिकः स्यात् त्रिदशप्रधानः १ मुनिमिच्छसि चेत्तात, क्षमाssवद्याशौचं सत्यं Acharya Shri Kailassagarsuri Gyanmandir २ अभावादन्धहेतूनां कृः कर्मप्रमोक्षो हि, नित्यमभ्युद्यतानां । दुःखमुत्पादयन्वि विषयान्विषवश्यज । पीयूषवत्य ॥ यस्तान्मोचसुखादन्यत्सुखं कापि न विद्यते । तस्मान्मुमुक्षु भाग्यं नैव भोगेच्छुना क्वचित् ॥ 1 बंध निर्जरया तथा। मोद इत्यभिधीयते । दग्धे बीजे यथाऽत्यन्तं प्रादुर्भवति नाकुरः । कर्मबीजे तथा दग्धे, न रोहति भवाङ्कुरः ॥ ३६ Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १. पीयूषवत्तोपदयात्रमार्जव न पक्षसेवाश्रयणेन मुक्तिः, संसारविषयातीतं, सिद्धानामव्ययं सुखम् । प्रशान्तिदान्तीर्भज नित्यमादरात् ॥ कषायमुक्रिः किल मुक्रिरेव ॥ अन्याबाधमिति प्रोत, परमं परमर्षिभिः ॥ | मोक्षस्य हेतुः प्रथमो निगद्यते, सुरासुरनरेन्द्राणां, यत्सुखं भुवनत्रये । ज्ञानावरणहानान्ते, केवलज्ञानशालिनः । वैराग्यमत्यन्तमनित्यवस्तुषु ।। तत्स्यादनन्तभागोऽपि, न मोक्षसुखसम्पदाम् ॥ दर्शनावरणच्छेदादुद्यत्केवलदर्शनः ॥ ततः शमश्चापि दमस्तितिक्षा, न्यासः प्रसकाखिलकर्मणां भृशम् ॥ संसारे निवसन् स्वार्थ-सज: कजलवेश्मनि । | वेदनीयसमुच्छेदादच्याबाधत्वमाश्रिताः । लिप्यते निखिलो लोको, ज्ञानसिद्धो न लिप्यते । मोहनीयसमुच्छेदात्सम्यक्त्वमचलं श्रिताः ॥धर्माधी सुख दुःख, मानसानि न ते विभो । न कर्तासि न भोकासि, मुक्त एवासि सर्वदा ॥न निन्दति न च स्तीति, न दृष्यति न कुप्यति मायुःकर्मसमुच्छेदादवगाहनशालिनः । न ददाति न गृह्णाति, मुक्तः सर्वत्र नीरसः ॥ नामकर्मसमुच्छेदात्परमं सौचम्यमाश्रिताः ॥ लयविक्षेपरहितं मनः कृत्वा सुनिश्चलम् ।। | एतज्ज्ञानं च मोक्षं च, शेषास्तु ग्रन्थविस्तराः ॥ गोत्रकर्मसमुच्छेदारसदाऽगौरवलाघवाः । मोक्षस्य न हि वासोऽस्ति, न प्रामान्तरमेव वा । अन्तरायसमुच्छेदादनन्तं वीर्यमानिताः ॥ वदन्तु शास्त्राणि यजन्तु देवान्, अज्ञान हृदयग्रन्थि-नाशो मोक्ष इति स्मृतः ॥ __ कुर्वन्तु कर्माणि भजन्तु देवताः । यस्य चित्तं निर्विषयं, हृदयं यस्य शीतलम् । आत्मैक्यबोधेन विनापि मुक्तिन कामानां हृदये वासः, संसार इति कीर्तितः । तस्य मित्रं जगत्सवं, तस्य मुक्रिः करस्थिता ॥ सिद्ध यति वर्षशतान्तरेऽपि ॥ तेषां सर्वात्मना नाशो, मोक्ष उको मनीषिभिः । मोक्षस्य काक्षा यदि वै तवास्ति, नाशाम्वरत्वे न सिताम्बरत्वे, निलेपो निष्कलः शुद्धो, निष्पक्षोऽत्यन्तनिवृतः ।। ३७ त्यजातिदूराद्विषयान् विषं यथा । __न तर्कशास्त्रे न च तत्ववादे । निर्विकल्पश्च शुद्धात्मा, परमात्मेति वर्णितः ॥ " For Private And Personal use only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निर्ममावं परं तवं, निर्ममत्वं परं सुखम् ।। शीतोष्णादिभिरत्युग्रेयस्य बाधा न विद्यते । | जन्मम्येका दुःखाय. रोगो ध्वान्तं रिपुर्विषम् ।। निर्ममत्वं परं बीजं, मोक्षस्य कथितं बुधः न भीतिमेति चान्येभ्यस्तस्य सिद्धिरुपस्थिता ॥ | अपि जन्मसहस्रष, मिथ्यात्वमचिकित्सितम् ।। जन्तूनामवनं जिनेशमहनं भक्त्याऽऽगमाकर्णनं | न ज्ञानं केवलं मुक्त्यै, न क्रिया केवला भवेत् । | अदेवे देवबुद्धियाँ, गुरुधीरगुरौ च या । साधूनां नमनं मदापनयनं सम्यग् गुरोर्माननम् । संयोगादुभयोः सम्यग, मुक्रिमाहुर्मनीषिणः ॥ ध धर्मवविच, मिथ्यात्वं तद्विपर्ययात् ॥ मायाया हननं च क्रोधशमन लोभद्रुमोन्मूलनं | केवलं केवलज्ञानं, प्राप्नुवन्ति स्ववीर्यतः ।। चेतःशोधनमिन्द्रियस्य दमनमेतच्छिवोपायनम् ॥ प्रदेवे देव सङ्कल्प-मधमें धर्ममानिताम् । स्ववीर्येणैव गच्छन्ति, जिनेन्द्राः परमं पदम् ॥ | अतत्वे तत्त्वबुद्धिं च, विधत्ते सुपरिस्फुटम् ॥ देवो दलितरागारिः, गुरुस्त्यापरिग्रहः । स्वर्गापवर्गों भवतो विभिन्नौ, | धर्मः प्रगुणकारुण्यो, मुक्किमूलमिदं मतम् । स्वर्गाद् यतः स्यात् पतनं न मोशात् । अप सात अपात्रे पावतारोप–मगुणेषु गुणग्रहम् । स्वर्गे सुखश्रीः पुनरिन्द्रियोत्था, संसारहेतौ निर्वाण-हेतुभावं करोत्ययम् । सर्वसङ्गपरित्यागः, सर्वद्वन्द्वसहिष्णुता । ज्ञेया परब्रह्ममयी तु मोक्षे ॥ सर्वद्वन्द्वसमत्वं च, मोक्षस्य विधिरुत्तमः॥ मिथ्यात्वपङ्कम लिनो, जीवो विपरीतदर्शनो भवति । कृत्स्नकर्मक्षयान्मोक्षो, जन्ममृत्वादिवर्जितः । श्रद्धत्ते न च धर्म मधुरमपि रसं यथा चरितः ।। गतपत यथा तुम्ब, जले यात्युपरि स्वयम् ।। सर्वबाधा विनिर्मुक्त एकान्तसुखसङ्गतः ॥ क्षीणकर्ममलो जीवस्तथा याति शिवालयम् । मिथ्यात्व स्वरूप। पटोत्पत्तिमूलं यथा तन्तुवृन्द। घटोत्पत्तिमूलं यथा मृत्समूहः ॥ | निर्ममत्वं विरागाय, वैराग्यायोगसङ्गतिः । मिथ्यात्वं परमो रोगो, मिथ्यावं परमं तमः । तृणोत्पत्तिमूलं यथा तस्य बीजं । | योगात्सञ्जायते ज्ञान, ज्ञानान्मुक्तिः प्रजायते। मिथ्यात्वं परमः शत्रु-मिथ्यात्वं परमं विषम् ॥ | तथा कर्ममूलं च मिथ्यात्वमुक्रम् ।। | ३६ For Private And Personal use only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शस्यानि वोषरे क्षेत्रे, निक्षिप्तानि कदाचन । दुर्वचनं पराधीनं, शरीरे कष्टकारकम् । वैरिणोपि हि मुच्यन्ते, प्राणान्ते तृणभक्षणात् ।। न व्रतानि प्ररोहंति, जीवे मिथ्यात्ववासिते । शल्यं शल्यतरं तस्मात्, मिथ्यात्वं शल्यमात्मनि ॥ | तृणाहारा सदैवैते, हन्यन्ते पशवः कथम् ? ॥ भुजङ्गविषशस्त्रानियाघ्रसिंहः पंचेन्द्रियाणि त्रिविधं बलं च, शत्रुभिर्निहितं शस्त्रं, शरीरे जाति नृणाम् । शरीरिणाम् ।। विनाशयति जन्मक, मिथ्यावं कोटिशो भवान् ॥ यथा व्यथा करोत्येव, तथा मिथ्यात्वमात्मनः ।। उच्छ्वासनिःश्वासमथान्यदायुः । प्राणा दशैते भगवद्भिरुकास्तेषानास्ति नित्यो न कर्ता च, भोक्रारमा न निवृतः । वियोजीकरणं तु हिंसा ॥ मिथ्यावशल्यमुन्मूल्य, स्वात्मानं निर्मलीकुरु । तदुपायश्च नेत्याहुमिथ्यात्वस्य पदानि षट् ॥ यथाऽजस्र सुसिंदूररजसा भुवि दर्पणः ॥ यूपं छित्वा पशून्हत्त्वा, कृत्वा रुधिरकर्दमम् । यद्येवं गम्यते स्वर्गे नरके केन गम्यते ॥ स्वाध्यायेन गुरोर्भया, दीक्षया तपसा तथा । करोति दोषं न तमत्र केसरी । येन केनोग्रमेनैव, मिथ्यात्वशल्पमुद्धरेत् ॥ न दंदशूको न करी न भूमिपः ॥ 'धनं फलति दानेन जीवितं जीवरक्षणात् । अतीव रुष्टो न च शत्रुरुद्धतो । रूपनारोग्यमैश्वर्य-महिंसा फलमश्नुते । मिथ्यात्वमविरतिश्च, कषाया दुःखदायिनः । यमत्र मिथ्यात्वरिपुः शरीरिणाम् ॥ "| प्रमादा दुष्टयोगाश्च, पञ्चैते बन्धकारणम् ॥ अनुमन्ता विशसिता, निहन्ता पविक्रयी यथाऽन्धकारान्धपटावृतो जनो। अहिंसा। संस्कर्ता चोपहर्ता च, खादकश्चेति घातकाः ॥ विचित्रचित्रं न विलोकितुं क्षमः ॥ यथोकतवं जिननाथभाषितं । अमध्यमध्ये कीट स्य, सुरेन्द्रस्य सुरालये। यो न हि कुरुते पापं, सर्वभूतेषु कर्हि चित् ।। ३६ निसर्गमिथ्यात्वतिरस्कृतस्तथा ॥ समाना जीविताकांक्षा, समं मृत्युभयं द्वयोः॥। कर्मणा मनसा वाचा, स ज्ञानी कथ्यते बुधैः ।। For Private And Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इन्द्रियाणि पशून् कृत्वा, वेदी कृत्वा तपोमयीम् । न यत्प्रमादयोगेन, जीवितव्यपरोपणम् ।। सर्वयज्ञेषु वा दानं, सर्वतीर्थेषु वाऽऽप्लुतम् ।। अहिंसा पाहुतीर्दद्यादेष यज्ञः सनातनः ॥ | सानां स्थावराणां च, तदहिंसावतं मतम् ॥ सर्वदानफलं वाऽपि, नैतत् तुल्यमहिंसया ॥ जले जन्तुः स्थले जन्तुराकाशे जन्तुरेव च ।। कर्मणा मनसा वाचा, सर्वभूतेषु सर्वदा ।अहि त्रस्य तपोऽक्षय्यमहिंस्रो यजते सदा ।। जन्तुमानाकुले लोके कथं मिचरहिंसकः ॥ | अक्लेशजननं प्रोक्का, स्वहिंसा परमर्षिभिः ॥ अहिंस्रः सर्वभूतानां, यथा माता यथा पिता ॥ २४ सचमा न प्रतिपीयन्ते, प्राणिनः स्थलमर्तयः ।जरायजाण्डजादीनां, वामनःकर्मभिः कचित् । । अहिंसा परमं दानमहिंसा परमो दमः । ये शक्यास्ते विवय॑न्ते, का हिंसा संयमात्मनः ? ॥ युनः कुर्वीत न द्रोहं, सर्वसङ्गांश्च वर्जयेत् ॥ अहिंसा परमो यज्ञस्तथाऽहिंसा परं पदम् । दुःखोत्पत्तिर्मनःक्लेशः, तत्पर्यायस्य च क्षयः । जरायुजाण्डजोद्भिजस्वेदजानि कदाचन । अहिंसा परमं ध्यानमहिंसा परमं तपः । यस्याः स्यात् सा प्रयत्नेन, हिंसा हेया विपश्चिता ॥ ये न हिंसन्ति भूतानि, शुद्धारमानो दयापराः ॥ अहिंसा परमं ज्ञानमहिंसा परमं पदम् । 18 प्राणी प्रमादतः कुर्यात् , यत्प्राणव्यपरोपणम् । अहिंसार्थाय भूतानां, धर्मप्रवचनं कृतम् । अहिंसा परमो धर्मस्तथाऽहिंसा परं तपः । सा हिंसा जगदे प्राझैबीजं संसारभूरुहः ॥ यः स्यादहिंसासंयुक्तः, स धर्म इति निश्चयः ॥ अहिंसा परमं ज्ञानमहिंसा परमं पदम् नित्यानित्ये ततो जीवे, परिणामे वियुज्यते । अहिंसा परमो धर्मस्तथाऽहिंसा परो दमः । अहिंसा परमो धर्मो, अहिंसैव परं तपः । हिंसा कायवियोगेन, पीडाऽतः पापकारणम् ॥ अहिंसा परमं दानमहिंसा परमं तपः ॥ | अहिंसा परमं दानमित्याहुमुनयः सदा # २० शरीरी म्रियतां मा वा, ध्रुवं हिंसा प्रमादिनाम् ।अहिंसा परमो यज्ञस्तथाऽहिंसा परं फलम् । अहिंसा परमं दानमहिंसा परमो दमः । सा प्राणव्यपरोपेऽपि, प्रमादरहितस्य न ॥ अहिंसा परमं मित्रमहिंसा परमं सुखम् ॥ |अहिंसा परमो जापः, अहिंसा परमं शुभम् ॥ १४ ४. For Private And Personal use only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra सर्वयज्ञेषु सर्वदानफलं २३ एतत्फलम हिंसाया न हि शक्ता गुणा यदानं सर्वतीर्थेषु वाऽपि, तक्ष ३० भूयश्व कुरुपुङ्गव ! । वक्तुमपि वर्षशतैरपि ॥ कुर्याद्वर्षसहस्रं तु श्रहन्यहनि मज्जनम् । सागरेणापि कृत्स्नेन वधको नैव शुध्यति ॥ ३१ यत्फलम् । तुल्यमहिंसया ॥ सर्वतीर्थावगाहनम् सर्ववेदाधिगमनं सर्वयज्ञफलं चैव नैव तुल्यमहिंसया १२ 1 I नास्त्यहिंसापरं पुण्यं नास्त्यहिंसापरं सुखम् । नास्त्य हिंसापरं ज्ञानं, नास्त्यहिंसापरो दमः ॥ www.kobatirth.org दीर्घमायः परं रूपमारोग्यं श्लाघनीयता । अहिंसायाः फलं सर्वं किमन्यत् कामदेव सा ॥ * हिंसा । १ दमो देवगुरूपास्तिर्दानमध्ययनं तपः । सर्वमप्येतदफलं हिंसां चेन्न परित्यजेत् ॥ २ ३ शमशीलदयामूलं हित्वा धर्मं जगद्धितम् । अहो ! हिंसाऽपि धर्माय, जगदे मन्दबुद्धिभिः ॥ V प्रमादेन यथा विद्या, कुशीलेन यथा धनम् । कपटेन यथा मैत्री, तथा धर्मो न हिंसया ॥ ५ 15 ४१. लक्ष्मीः पाणितले तस्य, स्वर्गस्तस्य गृहाङ्गणे । पगु-कुष्ठि-कुणित्वादि, दृष्ट्वा हिंसाफलं सुधीः । कुरुते यो जनः सर्वजीवरतां सदाऽऽदरात् ॥ निरागस्त्रसजन्तूनां हिंसां For Private And Personal Use Only शिलां समधिरूढाख, निमजन्ति जलान्तरे । हिंसाश्रिताश्च ते तद्वत् समाश्रयन्ति दुर्गतिम् ॥ ८ Acharya Shri Kailassagarsuri Gyanmandir यावन्ति पशुरोमाणि, पशुगात्रेषु भारत ! तावद्वर्षसहस्राणि पच्यन्ते नरके नराः ॥ 4 स कमलवनमझेर्वासरं भास्करास्ता दमृतमुरगवक्त्रात् साधुवाद विवादात् । रुगपगमम जीर्णाजीवितं कालकूटा दभिलषनि वधाद् यः प्राणिनां धर्ममिच्छेत् ॥ दया । 1 ये भक्षयन्त्यन्यपलं, स्वकीयपपुष्टये । परस्मिम्यन्धुवर्गे वा मित्रे द्वेष्ये रिपौ तथा । त एव घातका यन, वधको भएकं विना ॥ आत्मवद्वर्तितम्यं हि दयैषा परिकीर्तिता ॥ ६ सत्यं तीर्थं क्षमा तीर्थ, तीर्थमिन्द्रियनिग्रहः । ४१ संपतस्त्यजेत् ॥ सर्वभूतदया तीर्थं सर्वत्रार्जवमेव न्च ॥ Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५ क्षान्तितुल्यं तपो नास्ति, संतोषान्न सुखं परम् । दयाहीनं निष्फलं स्यान्नास्ति धर्मस्तु तत्र हि । श्रायुर्दीर्घतरं वपुर्वरतरं गोत्रं गरीयस्तरं । नास्ति तृष्णासमो व्याधिनै च धर्मो दयापरः ॥ एते वेदा अवेदाः स्युर्दया यत्र न विद्यते ॥ | वित्तं भूरितरं बलं बहुतरं स्वामित्वमुच्चस्तरम् ॥ आरोग्यं विगतान्तरं त्रिजगति श्लाघ्यत्वमल्पेतरं न च विद्यासमो बन्धुनं च व्याधिसमो रिपुः । स वेदा न तत् कुर्युः, सर्वे यज्ञाश्च भारत! । संसाराम्बुनिधिं करोति सुतरं चेतः कृपान्तरम् । न चापत्यसमः स्नेही, न च धर्मो दयापरः ॥ सर्वे तीर्थाभिषेकाच, यत् कुर्यात् प्राणिनां दया ॥ | संसारे मानुष्यं, सारं मानुष्ये च कौलीन्यम् । प्रशस्ताचरण नित्यमप्रशस्तविसर्जनम् न सा दीक्षा न सा भिक्षा, न तहानं न तत्तपः । कोलीन्ये धमिवं, धर्मित्वे चापि सदयत्वम् । एलद्धि मङ्गलं प्रोकं, मुनिभिस्तत्वदर्शिभिः ॥ न तद् ध्यान न तन्मौनं, दया यत्र न विद्यते ॥ धर्मो जीवदयातल्यो, न कापि जगतीतले ।।यो बन्धन-वधक्लेशान , प्राणिनां न चिकीर्षति । | निहतस्य पशोर्यज्ञे स्वर्गप्राप्तिर्षदीष्यते । तस्मात् सर्वप्रयत्नेन, कार्या जीवदयाऽनिभिः ॥| स सर्वस्य हितप्रेप्सुः, सुखमत्यन्तमश्नुते ॥ | स्वपिता यजमानेन किं न तस्मिन्निहन्यते ॥ लावण्यरहितं रूपं, विद्यया वजितं वपुः । जलत्यनं सरो भाति, तथा धर्मो दयां विना ॥ अहिंसापूर्व को धर्मो, यस्मात्सर्षहिते रतः । | अवं नैव गज नैव व्यानं नैव च नैव च । यूका--मत्कुण-दंशादीस्तरमासानपि रक्षयेत् ॥| अजापुत्रं बलिं दद्याद् देवो दुर्बल घातकः दयाऽजना सदा सेव्या, सर्व कामफलप्रदा । १४ सेविताऽसौ करोत्याशु, मानसं करुणामयम् ॥ | दयां विना देवगुरुकमार्चा नाहं स्वर्गफलोपभोगतृषितो नाभ्यर्थितस्त्वं मया । रूपांसिसन्द्रिययन्त्रणानि । | संतुष्टस्तृणभक्षणेन सततं साधो ! न युक्रं तव । अहिंसालक्षणो धर्मोऽधर्मश्च प्राणिनां वधः । दानानि शास्राध्ययनानि सर्व, स्वर्गे यान्तियदि त्वया विनिहता यज्ञे ध्रुवं प्राणिनो । तस्माद्धर्मार्थिभिर्लोकः, कर्तव्या प्राणिनां दया ॥ | सैन्यं गतस्वामि यथा तथैव ॥ | यज्ञं किं न करोषि मातृपितृभिः पुत्रैस्तथा बान्धवैः! For Private And Personal use only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir धर्मश्चेत् परदारसङ्गकरणाद्धर्मः सुगसेवनात् । सत्यं व्याप्रियं ब्यान्न यात्सत्यमप्रियम् । नास्ति सत्यसमो धर्मो, न सत्याद्भिद्यते परम् ।। संपुष्टिः पशुमत्स्यमांसनिकराहाराच्च हे वीर ! ते॥ | नासत्यं च प्रियं यात्, एप धर्मः सनातनः । न हि तीव्रतरं किञ्चिद-नृतादिह विद्यते । हत्वा प्राणिचयस्य चेतव भवेत् स्वर्गापवर्गाप्तये । कोऽसत्कर्मतया तदा परिचितः स्यान्नेति जानीमहे ॥ | न पुत्रास्परमो लाभो, न भार्यायाः परं सुम्बम् ।| सत्येन पूयते साक्षी, धर्मः सत्येन वर्द्धते । सत्य । न धर्मात्परम मित्रं, नानृतात्पातकं परम् ।। | तस्मात्सत्यं हि वक्तव्यं, सर्ववर्णेषु साक्षिभिः । सत्येन धार्यते पृथ्वी, सत्येन तपते रविः । सत्येन वायवो वान्ति, सर्व सत्ये प्रतिष्ठितम् ॥ सत्यं जनविराधाय, असत्यं जनरञ्जनम् ।। सत्यं स्वर्गस्य सोपानं, पारावारस्य नौरिख । सुरा विक्रीयते स्थाने, दधि क्षीरं गृहे गृहे ॥न पावनतमं किञ्चित्सत्यादध्यगम कचित् ।। सदयं हृदयं यस्य, भाषितं सत्यभूषितम् । कायः परहिते यस्य, कलिस्तस्य करोति किम् ॥ सत्यमेव जयते नानृतम् ,सत्येन पन्था विततो देवयानः | सत्यधर्म समाश्रिस्य, येरकर्म कुरुते नरः । येनाक्रमन्तुष्यो ह्यारमकामा,यत्र तत्सत्यस्य परमं निधानम् तदेव सकलं कर्म, सत्यं जानीहि सुबते । सत्यं सत्सु सदा धर्मः, सत्यं धर्मः सनातनः । ऋषयश्चैव देवाश्च, सत्यमेव हि मेनिरे । सत्यमेव नमस्वेत, सत्यं हि परमा गतिः । सत्यवादी हि लोकेऽस्मिन् , पदं गच्छति चाक्षयम् । विश्वासायतनं विपत्तिदलनं देवैः कृताराधनं ।। मुक्तः पथ्यदनं अलाग्निशमनं व्याघोरगस्तंभनम् ॥ श्रेयः संवननं समृद्धिजननं सौजन्यसंजीवनम् ।। कीत्तें: केलिवनं प्रभावभवनं सत्यं वचः पावनम्॥ सत्यं मृदु प्रियं वाक्यं, धीरो हितकरं वदेत् ।। भूमिः कीर्तिर्यशो लक्ष्मीः , पुरुषं प्रार्थयन्ति हि । पास्मोत्कर्ष तथा निन्दा परेषां परिवर्जयेत्॥ सत्यं समनुवर्तन्ते, सत्यमेव भजेत्ततः । ४३ नानृतात्पापकं किञ्चिन्न सत्यात्सुकृतं परम् । | सत्यमेव व्रतं यस्य, दया दीनेषु सर्वदा । ये वदन्तीह सत्यानि, प्राणत्यागेऽप्युपस्थिते । विवेकान परो बन्धुरिति वेदविदो विदुः॥| कामक्रोधौ वशे यस्य, स साधुः कथ्यते बुधैः॥ प्रमाणभूता भूतानां, दुर्गाण्यति तरन्ति ते For Private And Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit २६ न तस्ववचनं सत्यं, नातत्ववचनं मृषा । | सत्ये प्रतिष्ठिता लोकाः, धर्मः सत्ये प्रतिष्टितः । कन्या-गो-भूम्य लोकानि, न्यासापहरणं तथा । यद्भूतहितमत्यन्तं, तत्सत्यमिति कथ्यते ॥ | सत्ये प्रतिष्ठितं ज्ञानं, सर्व सत्ये प्रतिष्ठितम् ॥ | कूटसाच्यं च पञ्चेति, स्थूलासत्यानि संत्यजेत् ॥ सत्यहीना वृथा पूजा, सस्यहीनो वृथा जपः । नास्ति सत्याद परो धर्मो, नानृतात् पातकं परम् । सर्वलोकविरुद्धं यद्, यद् विश्वसितघातकम् । सत्यहीनं तपो व्यर्थमूषरे वपनं यथा ॥ स्थितिर्हि सत्य धर्मस्य तस्मात्सत्यं न लोपयेत् ॥ यद्विपक्षश्च पुण्यस्य, न वदेत् तदनृतम् । नासत्यवादिनः सख्यं, न पुण्यं न यशो भुवि ।तस्थाऽग्निर्जलमर्णवः स्थलमरिमित्रं सुराः किंकराः । यारण्ये रोदनात् सिद्धिया, सिद्धिःजीवकोपनात् । दृश्यते नापि कल्याण, कालकूटमिवामतः ॥ कान्तारं नगरं गिरिगुहमहिावं मृगारिमंगः ॥| कृतघ्नसेवनात् सिद्धिः, सा सिदिः कूटभाषणात् ॥ पातालं विलमत्रमुत्पलदलं व्यालः शगालो विषं ।। यथार्थकधनं यश, सर्वलोके सुखप्रदम् । पीयूषं विषम समं च वचनं सत्याश्रितं वक्रि यः ॥ | वणिक् पण्याङ्गना दस्युएतकृत् पारदारिकः । तत्सत्यमिति विज्ञेयमसत्यं तद्विपर्ययम् ॥ द्वारपालश्च कौलश्च, सप्तासस्यस्य मन्दिरम् ॥ चजन्मस्तकमौलिरत्नविकटज्योतिश्छटाडम्बर- । सत्येन रच्यते धर्मो, विद्याऽभ्यासेन रच्यते । देवाः पन्नवयन्ति यच्चरणयोः पीठे लुरुन्तोऽप्यमी ॥ | निगोदेवध तिर्यछु, तथा नरकवासिषु । मृज्यया रयते रूपं, कुलं वृत्तेन रयते ॥ कुर्वन्ति प्रहलोकपालखचरा ययातिहार्य नृणाम् । | उत्पद्यन्ते मृषावादप्रसादेन शरीरिणः ॥ प्रिय पथ्यं वचस्तथ्य, सृनृतवतमुच्यते । | शाम्यन्ति ज्वलनादयश्च नियतं तत्सत्यवाचः फलम् ॥ पारदारिक-दस्यूनामस्ति काचित् प्रतिक्रिया । तत्तध्यमपि नो तथ्यमप्रियं चाहितं च यत् ॥ श्रमत्य। असत्यवादिनः पुंसः, प्रतीकारो न विद्यते ॥ 5 ४४ अग्निना सिच्यमानोऽपि, तो वृद्धिं न चाप्नुयात् । कामाल्लोभायात्क्रोधात् सान्निवादात्तथैव च ।मानाद्वा यदि वालोमात्, क्रोधाद्वायति वा भवान् ।।४४ । तथा सत्यं विना धर्मः, पुष्टिं नायाति कर्हि चित् ॥ | मिथ्या बदति यत्पा, तदसत्यं प्रकीर्तितम् में | यो म्याचमन्यथा ते, स याति नरकं नरः ॥ For Private And Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धर्महानिरविश्वासो, देहार्थव्यसनं तथा । | मणिमुकाप्रवालानि, हत्वा लोमेन मानवः । । अनादानमदत्तस्यास्यव्रतमुदीरितम असत्यभाषिणां निन्दा, दुर्गतिश्चोपजायते ॥ विविधानि च रखानि, यमद्वारेषु जायते ॥ बाद्यप्राणा नृणामों, हरता तं हृता हि ते ॥ | . असत्यवक्तुर्भुवि पक्षपातं,कुर्यान विद्वान् किल सङ्कटेऽवि चौर्यकर्मप्रभावेण, सत्यघोषो द्विजोत्तमः । तेन ध्रुवं हि वसुराजवत् स, इहापवादं नरकं परत्र ॥ | दुःखं हि परमं प्राप्तो, पातकं किमतः परम् ॥ | परार्धग्रहणे येषां, नियमः शुद्धचेतसाम् । अभ्यायान्ति श्रियस्तेषां, खयमेव स्वयंवराः ॥ मूकता मतिवैकल्यं मूर्खता बोधविच्युतिः ।। शूलिकारोहणं केचिच्छिरश्वेद तथा परे । बाधिर्य मुखरोगित्वमसत्यादेव देहिनाम् ॥| नासिकाकर्णच्छेदादि, केचिदै चतुरङ्गताम् ॥ | यदा सर्व परद्रव्यं, बहिर्वा यदि वा गृहे । अदत्तं नैव गृह्णाति, ब्रह्म संपद्यते तदा । कुटुम्बं जीवितं वित्तं यद्यसत्येन च ते ।। धनहानिः राजदण्डं, कीर्तिनाशं तथैव च ।। तथापि युज्यते वक्तुं नासत्यं शीलशालिभिः॥ चौर्यकर्मप्रसादेन, प्राप्यते दुःखकोटयः ।। पतितं विस्मृतं नष्टं स्थितं स्थापितमाहितम् । अचौर्य । अदत्तं गृह्यते यच्च, चौर्यकर्म तदेव हि । अदत्तं नावदीत स्वं परकीयं कचिरसुधीः ॥ न्यासाऽपहारजं पापं, न भूतं न भविष्यति ॥ प्रच्छन्नं वा प्रकाश वा, निशायामथवा दिवा । अन्ये ये ये नरा लोके, चौर्यकर्मप्रभावतः ।। हृदि यस्य पदं धत्ते परवित्तामिषस्पृहा । स्यात् परद्रव्यहरणं स्तेयं तत्प्रकीर्तितम् ॥ करोति किं न कि तस्य, करठलमेव सर्पिणी ॥ दुःखं हि परमं प्राप्ता, कस्तांस्तान् कथयितुं शमः ।। ४५] दुर्बलस्य बलं राजा, बालानां रोदनं बलम् ।। वित्तमेव मतं सूत्रे, प्राणा वाहाः शरीरिणाम् ।। गुरवो लाघवं नीता, गुणिनोऽप्यत्र खण्डिताः । बलं मूर्खस्य मौनिस्वं, चौराणामनृतं बलम् । तस्यापहारमात्रेण, स्युस्ते प्रागेव घातिताः ॥ चौरसंश्रयदोषेण, यतयो निधनं गताः ॥ For Private And Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १६ विषयविरतिमूलं संयमोद्दामशास्त्रम्, यमदस्तशमपुष्पं ज्ञानलीलाफलाढ्यम् । विदुधजनशकुन्तेः सेवितं धर्मवृक्षं, दहति मुनिरपीह स्तेयतीवानलेन ॥ चौर्य । तदायं स्वामिनाsदत्तं तृतीयं तु १ जीवादतं तथाऽपरम् । जिनादत्तं गुर्वदत्तं तुरीयकम् ॥ २ ५ दौर्भाग्यं प्रत्यतां दास्यमङ्गच्छेदं दरिद्वताम् । नीरोगः श्रदत्तात्तफलं ज्ञात्वा स्थूलस्तेयं विवर्जयेत् ॥ ब्रह्मचारी ४६ अदत्तादानमाहात्म्यमहो यदर्थमाद दावानामनर्थोऽभ्येति www.kobatirth.org ६ यातनां विविधामत्र, परत्र नरके गतिम् । दौर्भाग्यं च दरिवं लभते चौर्यतो नरः ॥ एकस्यैकं क्षणं दुःखं, मार्यमाणस्य जायते । ब्रह्मचर्यं सपुत्रपौत्रस्य पुनर्यावज्जीवं हृते धने ॥ ३ कातराणां यथा धैर्य, वन्ध्यानां संततिर्यथा । न विश्वासस्तथा लोके, नृणा मदत्तहारिणाम् ॥ ७ वाचामगोचरम् । समुद्रतरणे सद्मनि ॥ संसारतरणे ब्रह्मचर्यम् । , । अनिष्टः खेचरे धूकः, स्वामिद्रोही नरेषु च । धम्मं यशस्यमायुष्यं लोकद्वयरसायनम् श्रनिष्टादप्यनिष्टं च, श्रदत्तमपलक्षणे ॥ अनुमोदामहे ब्रह्मचर्य मे कान्त निर्मलम् ॥ ४ ३ यद्वदुपायो नौः प्रकीर्तिता । तद्वत्, ब्रह्मचर्यं प्रकीर्तितम् ॥ For Private And Personal Use Only ४ Acharya Shri Kailassagarsuri Gyanmandir कान्तिसम्पन्नः सर्वदुःखविवर्जितः । भवेझोके, पाप्मना च विवर्जितः ॥ ५ किं बहूक्रेन लोकेऽस्मिन् साधनं यद्धि विद्यते 1 ब्रह्मचर्ये तु तत्सर्वमन्तर्भवति सर्वथा ॥ ६ यथा गजपदे सर्वे, पादा अन्तर्भवन्ति हि । नैतस्मादधिकं किञ्चिद् ब्रह्मचर्याद्धि विद्यते ॥ ७ 4 1 परं शौच, ब्रह्मचर्य परन्तपः कर्मणा मनसा वाचा सर्वावस्थासु सर्वदा । | ये स्थिता ब्रह्मचर्येण ब्राह्मणास्ते दिवं गताः ॥ सर्वत्र मैथुन त्यागो, ब्रह्मचर्य प्रचक्षते ॥ २ सर्वसाधनसम्पन्ना ब्रह्मचर्यविवर्जिताः 1 क्लेशं हि मुनयो भेजुर्विद्वांसोऽपि च कोटिशः ॥ F 8 श्रजन्ममरणाद्यस्तु, ब्रह्मचारी भवेदिह 1 न तस्य किञ्चिदप्राप्यमिति विद्धि नराधिप ! ॥ १० श्रायुस्तेजो बलं वीर्य, प्रज्ञा श्रीश्च महायशाः पुण्यञ्च प्रीतिमवं च हन्यतेऽब्रह्मचर्यया ॥ ४६ Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मरणं विन्दुपातेन जीवनं विन्दुधारणात् । शान्ति कान्ति स्मृति ज्ञान-मारोग्यश्चापि सन्ततिम् । मैथुनं ये न सेवन्ति, ब्रह्मचारी हदव्रताः । तस्माद्यतिः प्रयत्नेन, कुरुते विन्दुधारणम् ॥य इच्छति महद्धर्म, ब्रह्मचर्य चरेदिह ॥ ते संसारसमुद्रस्य, पारं गच्छमित शीघ्रतः ॥| यावद्विन्दुः स्थितो देहे, तावन्मृत्योभयं कुतः । ब्रह्मचर्य परं ज्ञानं, ब्रह्मचर्य परं बलम् । देवमानुपतियतु, मैथुनं एवं संरक्षयेद्विन्दु, मृत्युं जयति योगवित् ॥ ब्रह्मचर्यमयो झारमा, ब्रह्मचर्येव तिष्ठति ॥ कामरागविरक्रश्च, ब्रह्म वर्जयेद् समद्यते यदा । तदा ॥ २. शुक्र तस्माद्विशेषेण, रक्षन्नारोग्यमिच्छति । पुष्पं दृष्ट्वा फलं दृष्ट्वा, दृष्ट्वा योषित्यौवनम् । दिब्यौदारिककामानां कृतानुमतिकारितैः । धर्मार्थकाममोक्षाणामारोग्यं मूलकारणम् ॥ त्रीणि रत्नानि दृष्ट्वैव, कस्य नोचलते मनः? ॥ मनोवाकायतस्त्यागो, ब्रह्माष्टादशधा मतम् ॥ १४ २८ सुखं शय्या सूचनवस्त्रं, ताम्बूलं सानमञ्जनं । पिता यस्य शुचिर्भूतो, माता यस्य पतिव्रता । संतोषः स्वेषु दारेषु, त्यागश्चापरयोषिताम् । दन्तकाष्टं सुगन्धञ्च, ब्रह्मचर्यस्य दूपणम् ॥ | ताभ्यां यः सूनुरुत्पन्नस्तस्य नोचलते मनः ॥ प्रथयन्ति गृहस्थानां, चतुर्थं तदणुव्रतम् ॥ २२ ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभो भवत्यपि । अग्निकुण्डसमा नारी, घृतकुम्भसमो नरः । | रामासङ्गं परित्यज्य, व्रतं ब्रह्म समाचरेत् । सुरवं मानवो याति, चान्ते याति परां गतिम् ॥ जानुस्थिता परस्त्री चेत्कस्य नोच्चलते मनः ? ॥ ब्रह्मचारी स विज्ञेयो, न पुनर्बद्धघोटकः ॥ २१ चिरायुषः सुसंस्थाना, दृढसंहनना नराः । मनो धावति सर्वत्र, मदोन्मत्तगजेन्द्रवत् । सानमुद्वर्तनाभ्यनं. नखकेशादिसक्रियाम् । तेजस्विनो महाबी भवेयुब्रह्मचर्यतः ॥ ज्ञानाकुशे समुत्पन्ने, तस्य नोच्चलते मनः ॥ गन्ध-माल्यं प्रदीपं च त्यजन्ति ब्रह्मचारिणः ॥ ४७ मृत्युग्याधिजरानाशी, पीयूषं ब्रह्मचर्यमहद्यनः, सत्यमेव परमौषधम् । ब्रह्मचर्य भवेन्मूलं, सर्वेषां व्रतधारिणां । ब्रह्मचर्य ध्रुवं यज्ञः, परब्रह्मैककारणम् । वदाम्यहम् ब्रह्मचर्यस्य भंगे तु, व्रतं सर्व निरर्थकम् ॥ देहशोभा तदर्थ हि, स्यज्यते ब्रह्मचारिभिः ॥ For Private And Personal use only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२ यः स्वदारेषु सन्तुष्टः, परदारपराङ्मुखः । वरं हालाहलं भुक्त, विषं तद् भवनाशनम् । यासां सीम स्तिनीनां कुरबकतिलकाशोकमाकन्दवृक्षाः, स गृही ब्रह्मचारित्वाद् यतिकल्पः प्रकल्यते ॥ न तु भोगविषं भुक्रमनन्तभवदुःखदम् ॥ प्राप्योच्चविक्रियन्ते ललितभुजलतालिङ्गनादीन्विलासान् तासां पूर्णेन्दुगौरं मुखकमलमलं वीक्ष्य लीलारसायम, योनियन्त्रसमुत्पन्नाः, सुसूचमा जन्तुराशयः । तदिन्द्रियजयं कुर्यान्मनःशुद्धया महामतिः । को योगी यस्तदानीं कलयति कुशलो मानसं निर्विकारम् E पीढ्यमाना विपद्यन्ते यत्र तन्मैथुनं त्यजेत् ॥ यां विना यमनियमैः, कायक्लेशो वृथा नृणाम् ॥ तावद्धत्ते प्रतिष्ठ परिहरति मनश्चापलं चैष तावत् , रम्यमापातमात्रे यत् परिणामेऽति दारुणम् । तावसिद्धान्तसूत्रं स्फुरति हृदि परं विश्वतस्वैकदीपम् ।। किंपाकफलसंकाशं तत् का सेवेत मैथुनम् ॥ इन्द्रियाणि प्रवर्तन्ते, विषयेषु निरन्तरम् । क्षीराकपारवेलावलयविल सितैमानिनीनां कटाक्ष- । सज्ज्ञानभावनासक्ता वारयन्ति हिते रताः ॥ विनो हन्यमानं कलयति हृदयं दीर्घदोलावितानि । कम्पः स्वेदः श्रमो मूर्खा भ्रमिला निर्वलक्षयः । येषां वाग्भुवनोपकारचतुरा प्रज्ञा विवेकास्पदम् , राजयमादिरोगाश्च भवेयुमैंधुनोस्थिताः ॥ | मरदहनसुतीवानन्तसन्तापविद्धं, | ध्यानं ध्वस्त समस्तकर्मकवचं वृत्तं कलकोस्मितम् । भुवनमिति समस्तं वीक्ष्य योगिप्रवीराः । सम्यग्ज्ञानसुधातरङ्गनिचयैश्चेतश्च निर्वापितम्, वाक्य-मन्त्र-रसादीनां सिद्धिः कीर्यादयो गुणाः ।। विगतविषयसङ्गाः प्रत्यहं संश्रयम्ते, धन्यास्ते शमयन्त्यनङ्गविशिखव्यापारजाता रुजः ॥ नश्यन्ति तरवणादेव अब्रह्मसेवनान्नृणाम् ।। प्रशमजलधितीरं संयमारामरम्यम् ॥ परिग्रह। भोग निषेध । परिभवफलवल्ली दुःखदावानलालीम् , वरं मौनं कायं न च वचनमुक्तं यदनृतं । विषयजलधिवेला वभ्रसीधप्रतोलीम् ।। वर क्लैब्यं पुंसां न च परकलवाभिगमनं ॥ ४८ | सुगन्धो वनिता वस्त्र, गीतं ताम्बूल भोजनम् । मदनभुजगदंष्ट्रां मोहतन्द्रासवित्रीम् , वर प्राणत्यागो न च पिशुनवाक्येष्वभिरुचिः ।।४८ | मन्दिरं वाहनं चैव, अष्टौ भोगाः प्रकीर्तिताः ।। परिहर परिणामैधैर्यमालमय नारीम् ॥ | बरं भिक्षाशित्वं न च परधनास्वादनसुखम् ।। For Private And Personal use only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रात्रि भोजन निषेध । संसारमूखमारम्भास्तेषां हेतुः परिग्रहः । चित्तेऽस्तथगहने, बहिर्निग्रंथता या ।। तम्मापासकः कुर्यादपमपं परिग्रहे ॥ स्यागात् कंचुकमात्रस्य, भुजगो नहि निविषः ॥| घोराम्धकार रुदात्तः, पतन्तो यत्र जन्तवः । नैव भोज्ये निरीचयन्ते, तत्र भुञ्जीत को निशि ॥ पसंतोषमविश्वासमारम्भ दुःखकारणम् । | स्थकपुत्रकलवस्य, मूमुक्कस्य योगिनः । मत्वा मूर्षाफलं कुर्यात्, परिग्रहनियन्त्रणम् ॥ चिम्मायप्रतिबद्धस्य, का पगलनियंत्रणा ॥| मेधां पिपीलिका हन्ति, यूका कुर्याजलोदरम् । करोति है वयसुत! यावन्मानं परिग्रहम् । कुरुले मक्षिका वान्ति, कुष्टरोगं च कोलिकः । तावन्मानं स एवास्य, दुखं चेतमि यच्छति ॥ यस्यकावा तृणावद् . वागमतिरं च परिग्रहम् ।। उदास्ते तत्पदांभोज, पर्युपास्ते जगत्त्रयी ॥ | कण्टकं दारुखगई च, स्वरभनाय जायते । परिग्रहार्थमारंभमसंतोषाद्वितवन्ते । इत्यादयो इष्टदोषाः, सर्वेषां निशि भोजने । संसारवृद्धिस्तेनैव, गृखीत तदिदं व्रतम् ॥ कानुष्यं जनयन् जहस्य रचयन् धम्मंद्रमोन्मूलनं । दिवसस्याटमे भागे, मन्दीभूते दिवाकरे । क्रिश्यनीतिकृपातमाकमलिनी खोभाम्बुधिं वर्धयन परिग्रहमहस्वादि, मजस्येव भांबुधौ । महापोत इव प्राणी, त्यजेत् तस्मात् परिग्रहम् । मर्यादातटमुजन् शुभमनोहंसप्रवास दिशन् । नवं तत्र विजानीयाच युक्तं निशि भोजनम् ॥ किं न क्लेशकरः परिग्रहनदीपूरः प्रवृद्धिंगतः। सर्वभावेषु मूछायास्त्यागः स्यादपरिग्रहः । अस्तंगते दिवानाथे, पो रुधिरमुच्यते । यदसरस्वपि जायेत, मूछाया चित्तविप्लवः। एवं तावदहं लभेय विभवं रक्षेयमेवं तत- चनं मांससमं प्रोकं, मार्कण्डेयमहर्षिणा। स्तबृदि गमयेयमेवमनिशं भुञ्जीय चैवं पुनः । च्छोपचधियां, सर्व जगदेव परिग्रहः । ग्याशारसरुद्धमानस ! भृशं नात्मानमुपश्यसि, | नोदकमपि पातम्य, राबावत्र युधिष्ठिर ! मूळया रहिताना तु, जगदेवापरिग्रहः ॥ | कुछ यस्क्रूरकृतान्तदन्तपटलीयन्त्रान्तरालस्थितम् ॥ तपस्विनां विशेषेण, गृहिणां च विवेकिनाम् ।। ४६ For Private And Personal use only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४ मृते खजनमात्रेऽपि, सूतकं जायते किल ।स्वपरसमये गय, श्राद्य वनस्य गोपुरम् । कन्याविक्रयिणश्चैव, रसविकयिणखथा । । अस्तं गते दिवानाथे, भोजनं क्रियते कथम् ? ॥ सर्वज्ञैरपि यत्स्यक्तं पापात्म्यं रात्रिभोजनम् ॥ विषविक्रयिणश्चैव, नरा निरयगामिनः । ये रात्री सर्वदाऽऽहारं, वर्जयन्ति सुमेधसः । करोति विरतिं धन्यो, यः सदा निशिभोजनात् । सामायिक । | तेषां पक्षोपवासस्य, फलं मासेन जायते ॥ | सोऽधं पुरुषायुषस्य, स्यादवश्यमुपोषितः ॥ त्यातरौद्रध्यानस्य, त्यासावद्यकर्मणः । रिकं भवन्ति तोयानि, अन्नानि पिशितानि च । अहो मुखेऽवसाने च, यो द्वे द्वे घटिके त्यजन् । मुहूर्त समता या तां, विदुः सामायिकवतम् ॥ | रात्रिभोजनसक्नस्य, ग्रासे तन्मांसभक्षणम् । निशाभोज नदोषज्ञो-नाल्यसौ पुण्यभाजनम् ॥ | समता सर्वभूतेषु, संयमः शुभभावना ।। उलूकः काकमार्जार-गृदशंबरशूकराः । आर्तरोगपरित्यागस्तद्धि सामायिकं व्रतम् ॥ |अहिवृश्चिकगोधाश्च, जायन्ते रात्रिभोजनात् नर्क न भोजयेद्यस्तु, चातुर्मास्ये विशेषतः ।। | सर्वकामानवाप्नोति इह लोके परन च ॥ हनामिपद्मसङ्कोच श्वएडरोचिरपायत: मुहूर्तावधिसावद्य-व्यापारपरिवर्जनम् कर्मादान । अतो नक्तं न भोक्तव्यं, सूक्ष्मजीवादनादपि ॥ आयं शिक्षावतं सामायिक स्यात् समताजुषां ॥ हिंस्यन्ते प्राणिनः सूचमा, यत्राशुच्यभिभच्यते । अङ्गारवनशकटभाट कस्फोटजीविका । सामायिकं स्यात् त्रिविधं, सम्यक्त्वं च श्रुतं तथा । तद्वात्रिभोजनं संतो, न कुर्वन्ति दयापराः ॥ दन्तलाक्षारसकेश विषवाणिज्यकानि च ॥ | चारित्रं तृतीयं तच, गृहिकमनगारिकम् । १२ ५0 वासरे च रजन्यां च, यः खादन्नेव तिष्ठति ।यन्त्रपीडा निलाञ्छनमसतीपोषणं तथा । रागादिध्वान्तविधंसे, कृते सामायिकांशुना । ५० शृङ्गपुच्छपरिभ्रष्टः, स्पष्टं स पशुरेव हि ॥ दवदानं सरःशोष इति पंचदश त्यजेत् ॥ स्वस्मिन् स्वरूपं पश्यन्ति, योगिनः परमात्मनः ॥ For Private And Personal use only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पौषध व्रत। देशसामायिकं श्राद्धो, वितन्वन् घटिकाद्वयम् । पोषं धर्मस्य धत्ते यत्, तद्भवेत् पौषधव्रतम् । दन्यादीनां व्ययाभावादहो पुण्यं महद्भवेत् ॥ चतुष्पच्या चतुर्थादि-कुव्यापारनिषेधनम् ।। | तच्चतुर्धा समाख्यात-माहारपौषधादिकम् ॥ दानं सदा यच्छति मार्गणेभ्यः, ब्रह्मचर्य क्रियास्नाना-दित्यागः पौषधव्रतम् ॥ उपवास। सुवर्णभूमेः स्वपतिश्च कश्चित् । ततोऽप्यधिकं गदितं मुनीन्द्रः, | चत्वारि सन्ति पाणि, मासे तेषु विधीयते । त्याभोगोपभोगस्य, सरिंभबिमोचिनः । सामायिके पुण्यमतो विधेयम् ॥ | उपवासः सदा यस्तत्, पौषधव्रतमीर्यते ॥ चतुर्विधाशनत्याग उपवासो मतो जिनः । मोहव हिमपाक, स्वीकरतुं संयमश्रियम् । सर्वारम्भपरित्यागात्, पाक्षिकादिषु पर्वसु । असकृजलपानास्तु, ताम्बूलस्य च भक्षणात् । छत्तुं रागद्मोद्यानं समवमवलम्म्यताम् ॥ | विधेयः पौषधोऽजन-मिव सूर्ययशा नृपः ॥ उपवासः प्रदुष्येत दिवास्वापाच मैथुनात् ॥ बिरज्य कामभोगेषु विमुच्य वपुषि स्पृहाम् । चतुर्दश्यष्टमीराको-द्दिष्टा-पर्वसु पौषधः समत्वं भज सर्वज्ञ ज्ञानलचमीकुलास्पदम् ॥ | विधेयः सौधस्थेनेत्थं, पर्वाण्याराधयेद्गृही पुष्पाणि चारवस्त्राणि, गन्धमाख्यानुलेपनम् । ॥|उपवासे न शुध्यंति, दन्तधावनमज्जनम् ॥ साम्यमेव पर ध्यान प्रणीतं विश्वदर्शिभिः । | गृहिणोऽपि हि धन्यास्ते, पुण्यं ये पौषधवतम् ।। कषायविषयाहार-त्यागो यत्र विधीयते । तस्यैव व्यक्तये नूनं मन्येऽयं शास्त्रविस्तरः॥ दुष्पालं पालयन्त्येव, यथा स चुलनीपिता ॥ | उपवासः स विज्ञेयः, शेषं लङ्कनकं विदुः । ५१ | तस्यैवाविचलं सौख्यं तस्यैव पदमव्ययम् । सर्वेष्वपि तपोयोगः, प्रशस्तः कालपर्वसु ।। उपावृत्तस्य पापेभ्यो, यस्तु वासो गुणः सह । | तस्यैव बन्धविश्लेवः समवं यस्य योगिनः॥ | अष्टम्यां पञ्चदश्यां च, नियतं पौषधं वसेत् ॥ | उपवासः स विज्ञेयः, सर्वभोगविवर्जितः ॥ । For Private And Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कन्धन यदज्ञानात्, संचितं जन्मकानने । धर्मकृत्येषु सारं हि, वैयावृत्य जगुर्जिनाः । पानम्त्वतिथिमासाय, शीलाव्यं यो न पूजयेत् । उपवासशिखी सर्व, तजमीकुरुते वयात् । तस्पुनानसंबन्धि, विना पुण्यं न लभ्यते ॥ स दवा दुष्कृतं तस्मै, पुण्यमादाय गच्छति ॥ अतिथि व्रत। कषाय। वैयावृत्यं वितम्बानः, साधूनां घरभावतः । बनानि तनुमानन्दिषेणवत् कर्म सुन्दरम् ॥ हिरण्ये वा सुवर्ण वा, धने धाम्ये तथैव च । संचलनः प्रत्याख्यानो मासचतुष्टयम् । अतिथिं तं विजानीयायस्य लोभो न विद्यते ॥ अप्रत्याख्यानको वर्ष, जन्मानन्तानुबन्धकः ॥ कोविदो वाऽथवा मूर्यो, मित्रं वा यदि वा रिपुः ।। सत्यार्जवदयायुक्रं पापारम्भविवर्जितम् । पनि निदानं स्वर्गभोगाना-मशनावसरेऽतिथिः ॥ कषायकलुषो जीवो, रागरंजितमानसः । उप्रतपस्समायुक्रमतिथिं विद्धि तादृशम् ॥ अतिथि-सत्कारः। चतुर्गतिभवाम्भोधौ, भिजनौरिव सीदति ॥ तिथिपर्वोत्सवाः सर्वे, त्यक्ता येन महात्मना । संप्राप्ताय त्वतिथये, प्रदद्यादासनोदके । कषायविषयातीनां, देहिनां नास्ति निर्वृत्तिः । अतिथि तं विजानीया-उद्देषमभ्यागतं विदुः ॥ अनं चैव यथाशकि, सत्कृत्यविधि पूर्वकम् ॥ तेषां च विरमे सौख्यं, जायते परमाद्भुतम् ॥ सदा चान्नादिसंप्राप्ते, साधूनां दानपूर्वकम् । श्रद्धया चान्नदानेन, प्रियप्रश्नोत्तरेण च । कामः क्रोधश्च लोभश्च, देहे तिष्ठन्ति तस्कराः । भुज्यते यत्तदतिथि-संविभागाभिधं व्रतम् ॥ गच्छतश्चानुयानेन, प्रीतिमुत्पादयेद गृही ॥ ज्ञानरबमपाहारि, तम्माजागृत जागृत ॥ अतिथिभ्योऽशनावास--वासः पानाविवस्तुनः ।अतिथिः पूजितो यस्य, गृहस्थस्य तु गच्छति । कषायान् शत्रुवत् पश्येद्, विषयान् विषवत्तथा ।। ५२ यत्पदानं तदतिथि–संविभागवतं भवेत् ॥ नान्यस्तस्मात्परो धर्म इति प्राहुर्मनीषिणः ॥ मोहं च परमं म्याधिमेवमूर्विचक्षयाः ॥ For Private And Personal use only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्रोधात्प्रीतिविनाश, मानाद्विनयोपधातमाप्नोति । परीषहजये शूगः शूगश्चेन्द्रियनिग्रहे । अश्वारो यथा दुष्टो, वाजिः गर्ने निपातयेत् । शाळ्यात्प्रत्ययहानि, सर्वगुणविनाशनं लोभात् ॥ कषायविजये शूरास्ते शूरा गदिता बुधैः ॥ एवं क्रोधोऽपि नरके, नरमाशु निपातयत् ॥ क्रोध । नित्यं क्रोधात्तपो रक्षेपियं रक्षेच्च मत्सरात् ।। क्रुद्धः पापं नरः कुर्याक्रुद्धो हन्याद्गुरूनपि । विद्या मानापमानाभ्यामात्मानं च प्रमादतः ॥ क्रुद्धः परुषया वाचा, श्रेयांस्यवमन्यते । क्रोधो मूल मनर्थानां, क्रोधः संसारवर्द्धनः ।। हन्तव्यः क्षमया क्रोधो, मानो मार्दवयोगतः । धर्मक्षयकरः क्रोध-स्तस्माक्रोधं विवर्जयेत् ॥ एतान्दोषाप्रपश्यद्भिर्जितः क्रोधो मनीषिभिः ।। माया चार्जवभावेन, लोभः संतोषपोषतः । इच्छद्भिः परमं श्रेय, इह चामुत्र चोत्तमम् ॥ क्रोधस्य कालकूटस्य, विद्यते महदम्तरम् । क्षमया मृदुभावेन, ऋजुत्वेनाप्यनीहया । स्वाश्रयं दहति क्रोधः, कालकटो न चाश्रयम् ॥ मातरं पितरं पुत्रं, भ्रातरं चा सुहृत्तमम् क्रोधं मान तथा मायां, लोभं रुध्याद् यथाक्रमम् ॥ क्रोधाविष्टो नरो हन्ति, स्वामिनं वा सहोदरम् ॥ उत्तमे तु क्षणं कोपो, मध्यमे घटिकाद्वयम् । विषयोरगदष्टस्य, कषायविषमोहिनः । धमे स्यादहोरात्रं, चाण्डाले मरणान्तकः ॥ क्रोधः परितापकरः, सर्वस्योद्वेगकारकः क्रोधः । संयमो हि महामंत्रखाता सर्वत्र देहिनः ॥ विरानुषङ्गजनकः, क्रोधः क्रोधः सुगतिहम्ता ॥ कषायविजये सौख्यामिन्द्रियाणां च निग्रहे क्रोधो नाशयते धैर्य, क्रोधो नाशयते श्रुतम् ।बी विनश्यति रूपेण, तपः क्रोधेन नश्यति । जायते परमोत्कृष्ट-मात्मनो भवभेदियत् ॥ोधी नाशयत सर्व, नास्ति क्रोधसमो रिपुः ॥वो दरप्रसारण, हरिणी जोभलिप्सया ॥ १२ ५३ अनादिकालं जीवेन, प्राप्तं दुःखं पुनः पुनः ।वस्तु क्रोधं समुत्पन्न, प्रज्ञया प्रतिबाधते धो हि शत्रुःप्रथमोनराणां,देह स्थितो देहविनाशनाय मिथ्यामोहपरीतेन, कषायवशवर्तिना ॥जस्विनन्तं विद्वांसो, मन्यते तस्वदर्शिनः ॥ यथास्थितः काष्ठगतो हि वह्निः, स एव वह्निदहते चकाठम् For Private And Personal use only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८ २४ संतापं तनुते भिनत्ति विनयं सौहार्दमृत्सादय- Iोधान्धाः पश्य निम्नन्ति, पितरं मातरं गुरुम् ।। न तथाऽसिस्तथा तीषणः, सर्पो वा दुरविष्ठितः । स्युद्वेग जनयत्यवद्यवचनं सूते विधत्ते कलिम्॥ | सुहृदं सोदरं दारानात्मानमपि निघृणाः॥ | यथा क्रोधो हि जन्तूनां, शरीरस्थो विनाशकः ।। कीर्ति कृतन्ति दुर्मतिं वितरति व्याहन्ति पुण्योदयं । दत्ते यः कुगतिं स हातुमुचितो रोषः सदोषः सताम् ॥ मत्तः प्रमत्तश्चोभात्तः, श्रान्तः ऋद्धो बुभुक्षितः। जीवोत्तापकः क्रोधः, क्रोधो वैरस्य कारणम् । लुब्धो भीरुस्त्वरायुक्तः, कामुकश्च न धर्मवित् ॥ दुर्गते यकः क्रोधः, क्रोधः शमसुखार्गला ॥ हरत्येकदिनेनैव तेजः, पाण्मासिकं ज्वरः । क्रोधः पुनः क्षणेनाऽपि, पूर्वकोटयार्जितं तपः॥ोधेन व कर्म. दारुणं भववर्धनम् ।। क्रोधो नाशयते बुद्धि-मात्मानं च कुलं धनम् । मासोपवासनिरतोऽस्तु तनोतु सत्यम् , शिक्षा च क्षीयते सद्यस्तपश्च समुपार्जितम् ॥ धर्मनाशो भवेत्कोपात्, तस्मात्तं परिवर्जयेत् ॥ २१ ध्यानं करोतु विदधातु बहिर्निवासम् । क्षमी यत्कुरुते कार्य, न तत्क्रोधवशंवदः ।। सुदुष्टमनसा पूर्व यत्कर्मसमुपार्जितम् । ब्रह्मव्रतं धरतु भैच्यरतोऽस्तु नित्यम् , । कार्यस्य साधनी प्रज्ञा, सा च क्रोधेन नश्यति । तद्विपाके भवेदुग्रं, कोऽन्येषां क्रोधमुद्हेत् ।। ___ रोषं करोति यदि सर्वमनर्थकं तत् ॥ क्रोधो नाम मनुष्यस्य, शरीराजायते रिपुः ।। भ्रमंगभंगुरमुखो विकरालरूपो, दोषं न तं नृपतयो रिपयोऽपि रुष्टाः, कुर्वन्ति केसरिकरीन्द्रमहोरगा वा ।। येन त्यजन्ति मित्राणि, धर्माच्च परिहीयते ॥ ___ रक्कैक्षणो दशनपीडितदंतवासाः ।। वासंगतोति मनुजो जननिंद्यवेषः, । धर्म निहत्य भवकाननदाववहि, उत्पद्यमानः प्रथम, दहत्येव स्वमाश्रयम् । क्रोधेन कंपिततनु धि रातसो वा ॥ यं दोषमत्र विदधाति नरस्य रोषः ॥ " क्रोधः कृशानुवल्पनादन्यं दहति वा न वा ॥ २५ | अत्यन्त क्रोधसंतप्ता, मृतास्ते सर्पमागता । | संचितस्यापि महतो, वत्स ! क्लेशेन मानवैः ।। प्रात्मौपम्येन सर्वत्र, दयां कुर्वीत मानवः ।। | अधापि तत्स्वभावेन, फूस्कारैः भीषणा ननु ॥ | यशसस्तपसश्चैव, क्रोधो नाशकरः परः ॥ अपकारिणि चेत् कोपः, कोपे कोपः कथं न ते ! ॥ For Private And Personal use only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्वलम्बूलवजाति, कायः प्रायोऽतिकोषितः ।। प्रात्मानं तापयेन्नित्य, तापयेच्च परानपि ।। मम्मोहि विजयं कृष्णे, प्रशसन्तीह साधवः । मुखे छायान्तरे दाहः, सर्वेषां भीमदर्शनं उभयोर्दुःखकृक्लेशो, यथोष्णा रेणुका क्षिती ॥[मावतो जयो नित्यं, साधोरिह सतां मतम् । M सन्निपातजरेणेव, क्रोधेन व्याकुलो नरः । एको धर्मः परं श्रेयः, क्षमैका शान्तिरुत्तमा । कृत्याकृत्यविवेके, हा! विद्वानपि जडीभवेत् । |चमा शत्रं करे यस्य, दुर्जनः किं करिष्यति । विचका परमा तृप्तिरहिंसैका सुखावहा । कोपोऽस्ति यस्य मनुजस्थ निमित्तमुक्रो । अतृणे पतितो वह्निः, स्वयमेवोपशाम्यति ॥ नो तस्प कोऽपि कुरुते गुणिनोऽपि भकिम् । | स्वर्गसुखानि परोक्षाण्यत्यन्तपरोक्षमेव मोक्षसुखम् । पाशीविषं भजति को ननु दशू क्ष मा बलमशक्कानां, शकानां भूषणं समा । प्रत्यक्षं प्रशमं सुख न परवशं न च व्ययप्राप्तम् ॥ नानोग्ररोगशमिना मणिनापि युक! क्षमा वशीकृतिर्लोके, क्षमया किम साध्यते ॥ ददतु ददतु गालीलिमन्तो भवन्ती, येनान्धीकृतमानसो न मनुते प्रायः कुलीनोऽपि सन् ।नरस्पाभरणं रूपं, स्पस्पाभरणं गुणः ।। चयमिह तदभावादालिदानऽसमर्थाः । कृत्याकृत्यविवेकमेत्यधमवलोके परित्याज्यताम् ॥ गुणस्थाभरणं ज्ञान, ज्ञानस्याभरणं तमा ॥ जगति विदितमेतद्दीयते विद्यमानं, धर्म नो गणयत्यति प्रियमपि द्वेष्टि स्वयं खिद्यते । न तु शशकविषाणां कोऽपि कस्मै ददाति । स शान्तितुरिकाधरेण हृदय ! क्रोधो विजेयत्वया ॥समा शत्रौ च मित्रे च, यतीनामेव भूषणम् । क्लेश। अपराधिषु सत्वेषु, नृपाणां सैव दूषणम् ॥ मेतार्यश्च सुकोशलो गजमुनिश्च्छिचस्वचः स्वन्धकः । शिष्याः खंधक चण्डरुद्रकृतिनो चन्द्रावतंसो नृपः ॥ स्तोकोऽप्यग्निदहस्येव, काष्टादिप्रभृतं धनम् । क्षमावतामयं लोकः, परश्चैव मावताम् । चन्द्राब्धिर्दमदन्तकूरगडुको गाढमहारी मुनि- ५ क्लेशलेशोऽत्र तच, वृद्धितस्तनुदाहकः । इह सम्मानमृच्छन्ति, परत्र च शुभां गतिम् ॥रकारि मृगावतिप्रभृतयस्तीर्णाः क्षमानौकया | For Private And Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit १३ १४ अभिमान । |एको भेकः परममुदितः प्राप्य गोष्पादनी ।। बाझे चाध्यात्मिके चैव दुःखे चोत्पादिते कचित् ।। को मे को मे रटति बहुधा स्पर्धया विश्वमुच्चैः न कुप्यति न वा हृन्ति सा क्षमा परिकीर्तिता ॥ वरं प्राण परित्यागो, मा मानपरिखण्डनम् ।। शम संपूर्ण कुम्भोन करोति शब्द-म! घटो घोषमुपैति नूनम् | एव । मृत्युस्तु पणिका पीडा, मानखंडो पदे पदे परं तीर्थ, शम एव परं तपः । |विद्वान् कुलीनो न करोति गर्व, गुणैविहीना बहुजस्पति शम एव परं ज्ञानं, शमो योगः परस्तथा ॥ अगाधजलसंचारी, न गवं याति रोहितः । शान्तिरेव महादानं नास्तिरेव महातपाअंगुष्ठोदकमात्रेण, शफरी फर्फरायते ॥ सर्वे यत्र विनेतारः, सर्वे यत्राभिमानिनः ।। क्षान्तिरेव महाज्ञानं, क्षान्तिरेव महादमः ॥ | सर्वे महत्त्वमिच्छन्ति, कुलं तदवसीदति ॥ खद्योतो द्योतते तावद्यावन्नोदयते शशी । | कुर्यात्र कर्कश कर्म, क्षमाशानिनि सजने । उदिते तु सहस्रांशी, न खद्योतो न चन्द्रमाः ॥ जातिजाभकुलैश्वयं बलरूपतपः श्रुतैः ।। प्रादुर्भवति सप्ताचिर्मथिताच्चन्दनादपि ॥ कुर्वन् मदं पुनस्तानि, हीनानि लभते जनः ॥ विषभारसहस्रेण, गर्व नायाति वासुकिः । समया क्षीयते कर्म, दुःखदं पूर्वसश्चितम् IITY साञ्चतम् । वृश्चिको विन्दुमात्रेण, ऊर्ध्व वहति कण्टकम् ॥ बलिभ्यो बलिनः सन्ति, वादिभ्यः सन्ति वादिनः ।। वहति कम . चित्तं च जायते शुद्ध, विद्वेषभयवर्जितम् ॥ धनिभ्यो धनिनः सन्ति, तस्माद्दपं त्यजेद् बुधः ॥ आक्रुष्टोऽहं हतो नैव हतो वा न विधाक्तः । दिव्यं श्राम्ररसं पीत्वा, गर्व नो याति कोकिलः ।। मारितो न हतो धर्मो मदीयोऽनेन बन्धुना ॥ पात्वा पीरवा कदमपानीय, भको कर्दमपातीय, भेको टरटरायते ॥ विद्वानहं सकललब्धिरहं नृपोऽहं, दाताहम गुणोऽहमहं गरीयान् ।। ५६ चिराभ्यस्तेन किं तेन शमेनास्त्रेण वा फलम् । गङ्गादीनां सकलसरितां प्राप्य तयं समुद्रः । इत्याग्रहकृतिवशात्परितोषमेति, व्य भवति यत्कार्ये समुत्पन्चे शरीरिणाम् ॥ किंचिगी न भवति पुनर्दिव्यरत्नाकरोऽपि ।। नोवेस्सि किं परिभवे लघुतां भवित्रीम् ॥ For Private And Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२ अल्पतोयश्चलत्कुम्भो, घरपदुग्धाश्च धेनवः । कुल-जाति--तपो-रूप-ल-लाभ-श्रुत-श्रियाम् । कौटिल्यपटवः पापा मायया बकवृत्तयः । अल्पविद्यो महागर्वी कुरूपी बहुचेष्टितः । मदात्प्राप्नोति तान्येव, प्राणी हीनानि मूढधीः ॥ भुवनं वचयमाना, वञ्चयन्ते स्वमेव हि. प्रत्यहंकारयोगेन, ते भवन्ति खरा नराः । अद्यापि तत्स्वभावेन, हुं हुं कुर्वन्ति सर्वदा ॥ तावदाश्रीयते लचम्या, तावदस्य स्थिरं यशः । दम्भेन व्रतमास्थाय, यो वान्छति परं पदम् । पुरुषस्तावदेवासी, यावन्मानान हीयते ॥ लोहनावं समारुह्य, सोऽब्धेः पारं यियासति ॥ २१ भरण्य तरोः पुष्पं, समुद्राम्भश्च शीतलम् । प्राक् पादयोः पतति खादति पृष्ठमांसं । लावण्यं दंमिनां तद्वन्मानिमानं निरर्थकम् ॥ मानमालम्य मुढात्मा विधत्ते कर्म निन्दितम कलङ्कयदि चशेषं चरणं चन्द्रनिर्मलम् ॥ कर्णे कलं किमपि रौति शनैर्विचित्रम् ॥ छिद्रं निरूप्य सहसा प्रविशत्यशंकः । मा तात! साहसं कार्विभवैगर्वमागतः । माया। सर्व खलस्य चरितं मशकः करोति । स्वगावाण्यपि भाराय, भवन्ति हि विपर्यये । विनयश्रुतशीलाना, त्रिवर्गस्य च घातकः । |नमस्ते तव शीलस्य, नमः केदारकंकणम् । तदार्जवमहीपघ्या, जगदानन्दहेतुना । विवेकलोचनं लुम्पन्, मानोऽन्धकरणो नृणाम् । सहस्राणां शतं नास्ति, चण्डपुच्छो न दृश्यते ॥जयेज्जगद्रोहकरी, मायां विषधरीमिव ॥ अहङ्कारो हि लोकानां नाशाय न तु वृद्धये ।असूनृतस्य जननी, परशुः शीलशा खिनः । खड्गधागं मधुलिप्ता, विद्धि मायामृषां ततः । यथा विनाशकाले स्यात् , प्रदीपस्य शिखोज्ज्वला । जन्मभूमिरविद्यानां, माया दुर्गतिकारणम् ॥ वर्जनीया प्रयत्नेन, विदुषा शिववाग्छता ॥ ५७ शिक्षा लभते नो मानी, विद्यामीयान कहिंचित् । दौर्भाग्यजननी माया, माया दुर्गतिदायिनी । मायाचरणं हीनं, क सम्मार्गपरिग्रहः । विनयादिक्रियाशून्यः, स्तंभवत् स्तब्धतां गतः ॥ नृणां स्त्रीत्वपदा माया, ज्ञानिमिस्त्यज्यते ततः ॥नापवर्गपथि भ्रातः! सञ्चरन्तीह वञ्चकाः ।। For Private And Personal use only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ५८ 10 ती निश्शस्य एव स्यात्सशस्यो व्रतघातकः । माया शल्यं मतं साक्षात् सूरिभिर्भूरिभीतिदम् ॥ ११ sunitaपि प्रायः कुकर्म स्फुटति स्वयम् । अ मायामयेन लोकद्वयविरोधिना ॥ 18 बकवृति समालम्ब्य वञ्चकैर्वञ्चितं जगत् । कौटिल्यकुशलैः पापैः प्रसनं कश्मलाशयैः ॥ दम्भ । , दांमिका वेषधारिणः । भ्रमन्ति ज्ञातिवलोके, भ्रामयन्ति जनानपि २ मृद्भस्मोलनादेव, मुक्राः स्युर्यदि मानवाः । मृजवासी नित्यं श्वा स किं मुक्रो भविष्यति ॥ ३ तृणपर्णोदकाहाराः सततं वनवासिनः जम्बु काम्टगाद्यश्च तापसास्ते भवन्ति किम् ॥ 1 www.kobatirth.org जन्ममरणान्तं च गङ्गादितटिनी स्थिताः । मका मत्स्यप्रमुखा योगिनस्ते भवन्ति किम् ॥ X पारावता शिलाहाराः कदाचिदपि चातकाः । न पिबंति महतोयं, व्रतिनस्ते भवन्ति किम् ॥ यस्य चित्तं द्रवीभूतं कृपया सर्वजीविषु । तस्य ज्ञानं च मोक्षश्च किं जटाभाचीवरैः ॥ पदम पतिता: पशवः खगाः । परमार्थं न जानन्ति, पशुपाशनियन्त्रिताः ॥ ६ इदं ज्ञानमिदं ज्ञेयमिति, पठन्त्यऽनिशं शास्त्रं, ६ चिंतासमाकुलाः । परतस्त्रपराङ्मुखाः ॥ सर्व मानवाः । स्वस्व वर्णाश्रमाचारनिरताः न जानन्ति परं तवं वृथा नश्यन्ति दांभिकाः ॥ 10 न वेदं वेद इत्याहुर्वेदो वेदे न विद्यते । परात्मा विद्यते येन स वेदो वेद उच्यते ॥ 9 For Private And Personal Use Only लोभ । , Acharya Shri Kailassagarsuri Gyanmandir लोभमूलानि पापानि, रसमूलानि व्याधयः । स्नेहमूलानि दुःखानि त्रीणि त्यक्त्वा सुखी भव ॥ गुरवो यत्र पूज्यंते, वित्तं यत्र नयार्जितं । अदन्तकलहो यत्र, तत्र शक्र ! वसाम्यहम् ॥ 1 पोदी ५ सदालसः । हरे ॥ श्रव्ययमनालोची तत्र तिष्ठाम्यहं " अति लोभो न कर्तब्यो, लोभो नैव च नैव च । अति लोभाभिभूतात्मा, सागरः सागरं गतः ॥ गुणप्रसनराचसः । जनकः सर्व दोषाणां कंदो व्यसनवलीनां बोभः सर्वार्थबाधकः ॥ विषयः किं परित्यक्रे जागर्ति ममता यदि । त्यागात् कंचुकमात्रस्य भुजङ्गो न हि निर्विषः ॥ ५८ Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir तृप्तं न चधुःप्रियदर्शनेन, तृप्तो न राजा धनसंचयेन । | जोभश्चेदगुणेन किं पिशुनता यद्यस्ति किं पातकैः । | सूच्यग्रेण सुतीपणेन, भिद्यते या हि मेदिनी । तृप्तः समदोन महानदीभिः, तृप्तः सुधीमान न सुभाषितेन सत्यं चेत् पसाच किं शुचिमनो यद्यस्ति तीर्थेन किम् । तदधं तु न दास्यामि, बिना युद्धेन केशव !॥ सौजन्यं यदि किं गुणःसुमहिमा यद्यस्ति किं मण्डनः । १८ अर्था इसन्स्युचितदानविहीनलुब्ध, सद्विचा यदि किं धनैरपयशो यद्यस्ति किं मृत्युना ॥ लोभादेव नरा मूढा धनविद्याऽन्विता अपि । भूम्पो हसन्ति मम भूमिरिति युवाणम् । | अकृत्येषु नियोज्यन्ते, भ्राम्यन्ते दुर्गमेश्वपि । जारा हसन्ति तनयानुपलालयन्तं, | शेते नित्यं शटितपटके मंचके भग्नपादे । मृत्यु सत्यवनिपं रणरंगभीरम् । भुके स्तोकं तदपि कुथितं जीर्णम धातः । संगात् संजायते गृद्धिगद्धो वांकृति संचयम् । धत्ते शीणं मलमलिनतरं वस्त्रखण्डं च कल्या संचयात् वर्धते लोभो, सोभारसंसृतिवर्धनम् ॥ यौवनं जरया प्रस्तमारोग्यं व्याधिमिर्हतम् । मेवं नोभी इविणमधिकं प्रत्यहं संचिनोति ॥ जीवितं मृत्युरभ्येति, तृष्णौका निरुपद्वा । लोभेन बुद्धिचन्नति, लोभो जनयते तृषाम् । | वनाणि सीव्यत्ति तनोति विचित्रचित्रं, तृषार्तो दुःखमाप्नोति, परत्रेह च मानवः । लोभाकोधः प्रभवति, लोभारकामः प्रजायते । मृत्काष्ठलोहकनकादिविधि चिनोति । लोभामोहश्च नाशश्च, लोभः पापस्य कारणम् । नृत्यं करोति रजकत्वमुपैति मर्त्यः, वर्धस्व जीव जय नन्द विभो चिर स्व किं किं न लोभवशवर्तितया विधत्ते । मित्यादिचाटुवचनानि विभाषमाणः । एकं दृष्टा शतं दृष्टा, हा पञ्चशतान्यपि । दीनाननो मलिननिदिवरूपधारी, प्रतिलोमोन कर्तब्यश्चक्रं भ्रमति मस्तके। चक्रेशकेशवहलायुधभूतितोऽपि, लोभाकुलो वितनुते सधनस्य सेवाम् ॥ संतोषमुक्रमनुजस्य न तृप्तिर स्ति । लोभमूलानि पापानि, लाभाह्रोमो विवर्धते । | तृप्ति बिना न सुखमित्यवगम्य सम्यक्, यदुर्गामटवीमदन्ति विकटं नामन्ति देशान्तरं । । बिमाषघटितं कार्य, त्रिकोटथापि न पूर्यते।। लोभग्रहस्थ वशिनो न भवन्ति धीराः | गाहस्ते गहनंसमुद्रमतनुक्लेशा कृषि कुर्वते ।। For Private And Personal use only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३ ." सेवन्ते कृपर्श पति गजघटासंघष्टदुस्सञ्चरं ।। सप्पैन्ति प्रधनं धनान्धितधियस्तल्लोभविस्फूर्जितम् ॥ लोभः प्रतिष्ठा पापस्य, प्रसूतिर्लोभ एव च । | इच्छति शती सहन, सहस्री लक्षमीहते । द्वेषक्रोधादिजनको, लोभः पापस्य कारणम् ॥ लक्षाधिपस्ततो राज्य, राज्याच स्वर्गमीहते ॥ दिनयामिन्यौ सायं प्रातः, शिशिरवसन्ती पुनरायातः। तृष्णा । कालः क्रीडति गच्छत्यायुः, तदपि न मुञ्चत्याशावायुः। श्राकरः सर्वदोषाणां गुणप्रसनराक्षसः । कन्दो व्यसनवलोना, लोभः सर्वार्थबाधकः । प्राशा हि लोकान् बध्नाति, कर्मणा बहुचिंतया । आशा हि परमं दुःखं, नैराश्यं परमं सुखम् । श्रायुः पयं न जानासि, तस्माजागृत जागृत । अहो लोभस्य साम्राज्य-मेकच्छ महीतले । यथा संछिय कान्ताशां, सुखं सुप्वाप पिकला। तरवोऽपि निधि प्राप्य, प्रादैः प्रच्छादयन्ति यत् ॥ भूशय्या भक्षमशनं, जीणं वासो वनं गृहम् । कामकिकरतां प्राप्य, जनो नो कस्य किङ्करः । तथाऽपि निःस्पृहस्याहो, चक्रिणोऽप्यधिकं सुखम् ।। प्राप्योपशाम्तमोहत्वं, क्रोधादिविजये सति । एक कामं परित्यज्य, जनोऽसौ कस्य किक्करः । लोभांशमात्रदोषेण, पतन्ति यतयोऽपि हि ॥ हृदयं दह्यतेऽत्यर्थ, तृष्णाऽग्निपरितापितम् । | ते धन्या पुण्यभाजस्ते, तैस्तीर्णः क्लेशसागरः । सर्पोऽनिष्टोऽथवा लोभो, द्वयोर्लोभस्त्वनिष्टकः । न शक्यं शमनं कर्तुं, विना संतोषवारिणा । जगत्संमोहजननी, वैराशाऽऽशीविषी जिता ॥ दशेच्च मर्दितः सर्पो, लोभो दशति सर्वदा ॥ सर्वेषामपि पापानां, निमित्त लोभ एव हि ।न सहस्राद्भवेत्तष्टिनं. लहान च कोटिमिः । [साय एव हि । सहसावेतमा नराशाया ये दासास्ते, दासाः सर्वलोकस्य । चातुर्गतिकसंसारे, भूयो भ्रमनिबन्धनम् ॥|न राज्यान च देवत्वानेन्द्रत्वादपि देहिनाम् ॥ [आया | श्राशा येषां दासी, तेषां दासायते लोकः . . ६० संसारसरणिर्लोभो, लोभः शिवपथाचलः । श्राकांक्षितानि जन्तूनां, संपद्यन्ते यथा यथा । श्रङ्गं गलितं पलितं मुण्डं, दशनविहीनं जातं तुण्डम् ।१० सर्वदुःखखनिर्लोभो, लोभो व्यसनमन्दिरम् ॥ तथा तथा विशेषाप्ती, मनो भवति दुःखितम् ॥ । बद्धो याति गृहीत्वा दण्डं, तदपि न मुञ्चत्याशापिण्डम् | For Private And Personal use only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्खातं निधिशङ्कमा क्षितितलं ध्याता गिरेर्धातवो। को वा दरिद्रो हि? विशालतृष्णः, | न जातु कामः कामानामुपभोगेन शाम्यति । निस्तीर्णः सरितां पतिर्नृपतयो यत्नेन सन्तोषिताः॥ | श्रीमांश्च को ? यस्य समस्ति तोषः । हविषा कृष्णवर्मेव भूय एवाभिवर्द्धते । मन्त्राराधनतत्परेण मनसा नीताः श्मशाने निशाः ।। जीवन्मुतो कस्तु? निरुयमो यः, प्राप्तः काणवराटकोऽपि न मया तृष्णेऽधुना मुञ्च माम् ॥ का वाऽमृता स्यात् ? सुखदा निराशा। धनेषु जीवितव्येषु स्त्रीषु भोजनवृत्तिषु । अतृप्ता मानवाः सर्वे याता यास्यन्ति यान्ति च ॥ भ्रान्तं देशमनेकदुर्गविषम प्रसं न किञ्चित्फलं । सप्तैतानि न पूर्यते, पूर्यमाणान्यनेकशः ।। १८ स्यक्त्वा जातिकुलाभिमान मुचितं सेवा कृता निष्फला। ब्राह्मणोऽग्नियमो राजा, पयोधिरुदरं गृहम् ॥ यावती यावती जन्तोरिच्छोदेति यथा यथा । भुक्तं मानविवर्जितं परगृहेष्वाशङ्कया काकवत् । तावती तावती दुःखबीजमुष्टिः प्ररोहति । तृष्णे ! जम्भसि पापकर्मनिरते! नाथापि संतुष्यसि ।। पतन्ति खड्गधारासु, विशन्ति मकरालयम् । किं न कुर्वन्ति सुभगे कष्टमार्थिनो जनाः ॥ हते भीष्मे हते द्रोणे, कर्णे च त्रिदिवं गते । निःस्वो वष्टिशतं शती दशशतं लक्षं सहस्राधिपो । अाशा बलवती राजन् !, शल्यो जेष्यति पाण्डवान् । लक्षेशः क्षितिराजतां क्षितिपतिश्चक्रेशतां वाल्छति ॥ तृष्णा हि सर्वपापिष्टा, नित्योद्वेगकरी स्मृता । चक्रेशः सुरराजतां सुरपतिब्रझास्पदं वाञ्छति । अधर्मबहुला चैव, घोरा पापानुबन्धिनी ॥ परस्पृहा महादुःखं, निःस्पृहत्वं महासुखम् । ब्रह्मा विष्णुपदं हरिः शिवपदं तृष्णाऽवधि को गतः॥ एतदुक्कं समासेन लक्षणं सुखदुःखयोः। बलिभिमुखमाकान्तं, पलितैरङ्कितं शिरः ।। अज्ञानेनावृतो लोकस्तमसा न प्रकाशते । बद्धो हि को ? यो विषयानुरागी, गात्राणि शिथिलायन्ते, तृष्णका तरुणायते । लोभात्यजति जिवाणि सजास्वर्ग न गच्छति । को वा विमुक्कोविषये विरकः । को वास्ति घोरो नरकः ? स्वदेह- . च्युता दन्ताः सिताः केशा, इनिरोधः पदे पदे ।। असुरसुरवराणां यो न भोगेषु तृप्तः, स्तृष्णाक्षयः स्वर्गपदं किमस्ति ? ॥ | पातसजमिमं देह, तृष्णा साध्वी न मुञ्चति ।। कथमपि मनुजानां तस्य भोगेषु तृप्तिः ।। १ For Private And Personal use only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir RAMANANJMAindiyanminainaman जलनिधिजल पाने यो न जातो वितृष्ण २८ स्तृणशिखरगताम्भःपानतः किं स तुप्येत् ॥ तृष्णाऽन्धा नैव पश्यन्ति, हितं वा यदि वाऽहितम् । | अकिचनस्य दान्तस्य, शान्तस्य समचेतसः । संतोपाजनमासाय, पश्यन्ति सुधियो जनाः ॥ सदा सन्तुष्टमनसः, सर्वाः सुखमयाः दिशः ॥ भोगा न भुक्ता वयमेव भुक्का श्राशैष मदिराऽक्षाणामाशव विषमञ्जरी। अकिञ्चनोऽप्यसौ जन्तुः, साम्राज्यसुखमश्नुते । सपो न तप्तं वयमेव तताः ।। नाशामूलानि दुःखानि, प्रभवन्तीह देहिनाम् ॥ धाधिव्याधिविनिमुळ, सन्तुष्टं यस्य मानसम् ॥ कालो न यातो वयमेव यातास्तृष्णा न जीर्णा वयमेव जीर्णाः। आशामपि न सर्पन्तीं यः सणं रक्षितुं क्षमः । श्रन्तो नास्ति पिपासायाः, संतोषः परमं सुखम् । २४ तस्यापवर्गसिद्ध्यर्थ वृथा मन्ये परिश्रमम् ।। तस्मात्सन्तोषमेवेह, परं पश्यन्ति पण्डिताः॥ जीर्यन्ति जीर्यतः केशाः दन्ता जीर्यन्ति जीर्यतः ।। जीयेते चक्षुषी श्रोत्रे, तृष्णका तरुणायते ।ग मजति मनो येषामाशाऽम्भसि दुरुत्तरे । न योजनशतं दूरं, बाध्यमानस्य तृष्णया । 1 तेषामेव जगत्यस्मिन्फलितो ज्ञानपादपः॥ | सन्तुष्टस्य करप्राप्तेऽप्यर्थे भवति नादरः ॥ पाशादासस्तु यो जातो, दास त्रिभुवनस्य सः विपिनवीथीसंकटे पर्यटन्ती, अाशा दासीकृता येन, तस्य दास्ये जगत्त्रयी ॥ वृत्यर्थ नाति चेष्टेत, सा हि धात्रैव निर्मिता । झटिति घटितवृद्धिः क्वापि लब्धावकाशा ।। गर्भादुत्पतिते जन्ती, मातुः प्रस्रवतः स्तनौ । अपि नियमिनरेन्द्रानाकुलत्वं नयन्ती, को वा वित्तं समादाय, परलोकं गतः पुमान् ।। छलयति खलु कं वा नेयमाशापिशाची॥ संतोषं परमास्थाय, सुखार्थी संयतो भवेत् । येन तृष्णाग्निसंतप्तः, कर्म बध्नाति दारुणम् । संतोषः। सन्तोषमूलं हि सुख, दुःखमूलं विपर्ययः ।। 15 १२ भुक्त्वाऽप्यनंतशो भोगान् , देवलोके यथेप्सितान् ।। सर्वनसंपदस्तस्य, सन्तुष्ट यस्य मानसम् ।। सन्तोषैश्वर्यसुखिना, दूरे यो हि तप्ति न संप्राप्तः, स किं प्राप्स्यति साम्प्रतम् । उपानद्गृढपादस्प, ननु चर्मावृतैव भूः॥ भोगाशापाशबद्धानामवमाना: दुर्गतिभूमयः। । ६२ पदे पदे। For Private And Personal use only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra सन्तोषस्त्रिषु कर्तव्यः स्वादाने भोजने धने त्रिषु चैव न कर्तव्यो, दाने तपसि पाठने # १७ सर्पाः पिबन्ति पवनं न च दुर्बलास्ते, शुर्वनगजा बलिनो भवन्ति । रूक्षाशनेन मुनयः क्षपयन्ति कालं, सन्तोष एव पुरुषस्य परं निधानम् ॥ 19 सम्तोषः परमो लाभः सत्सङ्गः परमा गतिः । विचारः परमं ज्ञानं, शमो हि परमं सुखम् ॥ १२ तुष्टो हि राजा यदि सेवकेभ्यो, भाग्यात्परं नैव ददाति किंचित् । अहर्निशं वर्षति वारिवाह स्तथापि पत्रत्रितयः पलाशः www.kobatirth.org १४ उदारस्य तृणं वित्तं, शूरस्य मरणं तृणम् । farmer तृणं भार्या, निस्पृहस्य तृणं जगत् ॥ १५ श्राव राक्षसी पुंसामाशैव विषमञ्जरी । श्रशैव जीर्णमदिरा, नैराश्यं परमं सुखम् ॥ १६ पितृ - पूर्वार्जिता भूमिर्दरिद्रापि सुखावहा । श्रपि स्वर्णमयी लङ्का, न मे लक्ष्मण ! रोचते ॥ १७ सौमित्रिर्वदति विभीषणाय लङ्का, देहि त्वं भुवनपते विनैव कोशम् । एतस्मिन् रघुपतिराह वाक्यमेतत्, विक्रीते करिणि किमकुशे विवादः ॥ 15 किमिह परमसौख्यं ? निःस्पृहस्वं यदेतत् किमथ परमदुःखं ? सहत्वं यदेतत् । 14 ६३ तृणं ब्रह्मविदः स्वर्गस्तृणं शूरस्य जीवनम् इति मनसि विधाय त्यक्रसंगाः सदा ये, जिवाचस्य तृणं नारी, निस्पृहस्य तृणं जगत् ॥ विदधति जिनधर्मं ते नरा पुण्यवन्तः ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 14 क्रोधो वैवस्वतो राजा तृष्णा वैतरणी नदी 1 विद्या कामदुधा धेनुः सन्तोषो नन्दनं वनम् ॥ २० सुखमापतितं सेव्यं दुःखमापतितं चक्रवस्परिवर्तन्ते दुःखानि सुखानि २१ तथा 4 घ परमामृतम् । संतोषः परमं सौख्यं, संतोषः संतोषः परमं पथ्यं, संतोषः परमं हितम् ॥ २२ मासे मासे हि ये बालाः, कुशाग्रेणैव भुञ्जते । संतुष्टोपासकानां ते, कलां नार्हन्ति षोडशीम् राग-द्वेष | 1 इच्छा मूर्च्छा कामः, स्नेहो गाधं ममत्वमभिनन्दः । अभिलाष इत्यनेकानि, रागपर्यायवचनानि ॥ २ दृष्टिरागो महामोहो, दृष्टिरागो महाभवः । दृष्टिरागो महामारो, दृष्टिगो महाज्वरः ॥ ६३ Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रागान्धो हि जनः सर्वो न पश्यति हिताहितम् । | काचकामलदोषेण, पश्येनेनं विपर्ययम् । नैनं छिन्दन्ति शस्त्राणि, नैनं दहति पावकः । रागं तस्मात्र कुर्वीत, यदीच्छेदात्मनो हितम् ॥ अभ्याख्यानं वदेजिह्वा, तत्र रोगः क उच्यते ॥ न चैनं क्लेदयन्त्यापो, न शोषयति मारुतः ॥ स्वस्वकर्मकृताचेशाः, स्वस्व कर्मभुजो नराः । दानं च विफलं नित्यं, शौर्य तस्य निरर्थकम । | परमानन्दसंपलं, निर्विकारं निरामयम् । न राग नापि च द्वेष, मध्यस्थस्तेषु गच्छति ॥ पैशून्यं केवलं चित्ते वसेद्यस्याऽयशो भूवि ध्यानहीना न पश्यन्ति, निज देहे व्यवस्थितम् । जीव स्वरूप । रेरे चित्त कथं प्रातः, प्रधावसि पिशाचवत् । स्वय मुत्पद्यते जन्तुः स्वयमेव विवर्धते ।। अभिन्नं पश्य चात्मानं, रागत्यागात्सुखी भव ॥ सुखदुःखे तथा मृत्यु स्वयमेवाधिगच्छति ॥ ज्ञानदर्शनसंपन प्रारमा चको ध्रुवो मम । शुभाशुभानि कर्माणि, स्वयं कुर्वन्ति देहिनः ।। शेषा भावाश्च मे बाझाः, सर्वे संयोगलक्षणाः ॥ ममत्वाजायते लोभो, लोभादागश्च जायते । स्वयमेवोपभुज्यन्ते, दुःखानि च सुखानि च । रागाच्च जायते द्वेषो, द्वेषाद् दुःखपरंपरा । अद्देयोऽयमभेद्योऽयमविकारी स उच्यते । |'जले जीवाः स्थले जीवा जीवाः पर्वतमस्तके । नित्यः सततगः स्थाणुरचलोऽयं सनातनः ॥ रागद्वेषवशीभूतो, जीवोऽनर्थपरम्पराम् । ज्वालामालाकुले जीवाः सर्व जीवमयं जगत्' । कृत्वा निरर्थक जन्म, गमयति यथा यथा । केवलं केवल ज्ञान, प्राप्नुवन्ति स्ववीर्यतः । प्राणा वित्रिचतः प्रोक्का, भूतानि तरव स्मृताः । अभ्याख्यान । स्ववीर्येणैव गच्छन्ति, जिनेन्द्राः परमं पदम् ॥जीवाः पम्चेन्दिया ज्ञेया, शेषाः सवा उदीरिताः । १२ देवेषु किल्विषो देवो, ग्रहेषु च शनश्वरः । | समस्तलोकाकाशेऽपि, नानारूपैः स्वकर्मतः । संसारिणश्चतुर्भेदाः, श्वभ्रतिर्यग्नराऽमराः । ६४ | अभ्याख्यानं तथा कर्म, सर्वकर्मसु गर्हितम् ॥| बालाप्रमिव तन्नास्ति, यन्त्र स्पृष्टं शरीरिभिः । प्रायेण दुःखबहुलाः, कर्मसम्बन्धबाधिताः । ११ For Private And Personal use only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १२ 14 नरकेषु देवयोनिषु तिर्यग्योनिषु च मनुजयोनिषु च 1 एकः सदा शाश्वतिको ममात्मा, पटति घटीयन्त्रवदात्मा विभ्रन्शरीराणि ॥ 12 विभवश्व शरीरं च बहिरात्मा निगद्यते । तदधिष्ठायको जीवस्त्वन्तरात्मा सकर्मकः ॥ 10 यो म साधयते धर्म, कामक्रोधौ तदाश्रयौ । महामोहविमूढेन तेनात्मा वंचितो ध्रुवम् १२ स्वहितं तु भवेज्ज्ञानं, चारित्रं दर्शनं तथा । तपः संरक्ष चैव सर्व १६ तैलाये यथा दीपो, निर्वाणमधिगच्छति । कर्मयात् तथा जन्तुः शरीरानाशमृच्छति ॥ 10 संसारी कर्म संबन्धावत् अनन्तकालपर्यन्तं जीवः 15 परिभ्राम्यति । संसारवर्त्मनि ॥ ६४ आत्मानं स्नापयेत्रित्यं ज्ञाननीरेण चारुणा । येन निर्मलतां याति, जीवो जन्मान्तरेष्वपि ॥ www.kobatirth.org विनिर्मलः साधिगमस्वभावः । बहिर्भवाः सत्यपरे समस्ताः, निर्विकार परमानंदसंप यस्यास्ति नैक्यं वपुषापि सार्द्धं तस्यास्ति किं पुत्रकलत्रमित्रः पृथक्कृते चर्मणि रोमकूपाः कुतो हि तिष्ठन्ति शरीरमध्ये २१ स न शाश्वताः कर्म भवाः स्वकीयाः ॥ अव्यक्रर्मविनिर्मुक्तं भावकर्मविवर्जितं । नोकर्महितं विद्धि निश्वयेन चिदात्मनः ॥ २० निराधारं सर्वसंग विवर्जितं । शुद्ध चैतन्यलचणम् ॥ २२ सदानन्दमयं जीवं यो जानाति स पंडितः । सेवते निजात्मानं परमानन्दकारणं ॥ २३ नलिन्यां च यथा नीरं भिनं तिष्ठति सर्वदा । अयमात्मा स्वभावेन देहे तिष्ठति सर्वदा ॥ २४ अनन्तग्रह्मणो रूपं निजदेहे व्यवस्थितं ज्ञानहीना न पश्यन्ति जात्यन्धा इव भास्करं ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir २५ लोकमात्रप्रमाणो हि निश्चये न हि संशयः । तनूमात्रः व्यवहारो कथयन्ति मुनीश्वराः ॥ २६ पुण्य | , श्रभिस्तम्भो जलस्तम्भः, शस्त्रस्तम्भस्तथैव च दुष्टानां दमनं चैव पुण्यकारस्य दर्शनात् पुण्यमेव भवमर्मंदारयां, पुण्यमेव शिवशर्मकारणम् । पुण्यमेव हि विपत्तिशामनं, पुण्यमेव जगदेकशासनम् ॥ १ दाने शक्तिः श्रुते भक्तिर्गुरूपास्तिर्गुणे रतिः । दमे मतिर्दयावृत्तिः, पडमी सुकृताङ्कुराः " सुखमास्से सुखं शेषे, भुङ्ते पिवसि खेलसि । न जाने स्वतः पुण्यैर्विना ते किं भविष्यति ? ॥ ६५ Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra जैनो धर्मः कुले जन्म, शुभ्रा कीर्तिः शुभा मतिः । गुणे रागः श्रियां त्यागः, पूर्वपुण्यैरवाप्यते • परोपकारकरणात्, पुर्य हि पापमुज्जृम्भते सताम् । सर्व संपत्तिवशीकरण कारणम् ॥ । जन्मिनां पूर्व जन्मात भाग्यमन्त्राभिमन्त्रितः अचेतनोऽपि वश्यः स्यात् किं पुनर्यः सचेतनः १ 5 जैनो धर्मः प्रकटविभवः सङ्गतिः साधुलोके । विद्वगोष्ठिर्वचनपटुता, कौशलं सत्क्रियासु ॥ साध्वी लक्ष्मीश्रणकमलोपासनं सद्गुरूणां । शुद्धं शीलं सुमतिरमला प्राप्यते नाल्पपुण्यैः ॥ 4 । पत्नी प्रेमवती सुतः सविनयो भ्राता गुणालङ्कृतः स्निग्धो बन्धुजनः सखाइति चतुरो नित्यं प्रसन्नः प्रभुः १६ निर्लोभोऽनुचरः स्वबन्धुसुमुनिप्रायोपयोग्यं धनं पुण्यानामुदयेन सन्ततमिदं कस्यापि सम्पद्यते । ॥ www.kobatirth.org 10 । तावचन्द्रबलं ततो महबलं ताराबलं भूवजं तावत्सिध्यति वान्छितार्थमखिलं तावज्जनः सज्जनः ॥ विद्याम एडजमन्त्रतन्त्रमहिमा तावत्कृतं पौरुषम् । यावत्पुण्यमिदं नृणां विजयते पुण्यच्ये क्षीयते ॥ हिंसाऽनृतादयः पञ्च, क्रोधादयश्च चत्वार पाप । पापबुद्धधा भवेत् पापं को मुग्धोऽपि न वेश्यदः ? | धर्मबुद्धया तु यत् पापं तच्चिन्यं निपुणैर्बुधैः ॥ । न स मन्त्रो न सा बुद्धिर्न स दोष्णां पराक्रमः प्रपुण्योपस्थितं येन, व्यसनं प्रतिरुध्यते ॥ भवेयुः प्राणिनः पापात, कासश्वासज्वरादयः । सखायोsपि कदर्याश्च, नागश्रीवन्महीतले • अमृतं कालकूटं स्यात्, मित्रं शत्रुः सुधीरधीः । सज्जनो दुर्जनः पापाद्विपरीतं फलं स्विह । For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 1 एकस्व जम्मनोऽर्थे मूढाः कुर्वन्ति यानि पापानि जनयन्ति तानि दुःखं, तेषां जन्मान्तरसहस्रम् ॥ . तव श्रद्धानमेव च 1 इति पापस्य हेतवः श्रीब्रह्मदत्तो नरचक्रवर्ती, मृत्वा गतः सोऽपि हि सप्तमीं निर्गत्य तस्माद्भवपङ्कमनः, तत्रापि हेतुः किल पातकस्य f # ८ · बन्धुर्वैरिजनायते गुणवती कान्वा च सर्पायते मित्रं चापि खल्लायते गुण निधिः पुत्रोऽप्यमित्रायते ॥ श्रीखण्डं दहनायते श्रवणयोः सूक्रं तु शूलायते । जाते पुण्यविपर्यये तनुभृतामर्थोऽप्यनर्थायते ॥ • 1 जीवितं यस्य धर्मार्थ, धर्मो ज्ञानार्थमेव च ज्ञानं च ध्यानयोगार्थ, सर्वपापैः स मुच्यते ॥ ६६ Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra , सर्वेषामवाणां तु निरोधः संवरः स्मृतः । पुनर्भियते द्वेषा, द्रव्यभावविभेदतः स संवर । यः कर्मपुद्गलादानच्छेदः भवहेतुक्रियात्यागः स 2 सर्वेषामात्रवाणां यो रोधहेतुः स संवरः । कर्मणां भवहेतुनां जरणाविह निर्जरा · । विहाय कल्पनाजालं स्वरूपे निश्चलं मनः यदाधत्ते तदेव स्यान्मुनेः परमसंवरः ॥ ५ सकलसमितिमूलः संयमोद्दामकाण्डः, प्रशमविपुलशाखो धर्मपुष्पावकीर्यः । १७ भविकल फल बम्धैर्बन्धुरो भावनाभिजयति जितविपचः संवरोद्दामवृक्षः ॥ www.kobatirth.org मनः । 1 1 वखपूतं जलं पिबेत् मनःपूतं समाचरेत् ॥ चः पूतं न्यसेखादं सत्यपूत वदेद्वाण, मनो मधुकरो मेघो, मानिनी मदनो मरुत् तपश्चमूलं मा मदो मर्कटो मत्स्यो, मकारा दश चञ्चलाः ४ मन एव मनुष्याणां कारणं बंधमोक्षयोः । सप्तम्यां के यान्ति, जीवास्तण्डुलमत्स्यवत् ॥ • स द्रव्यसंवरः । . पुनर्भावसंवरः ॥ मनसैव कृतं पापं न शरीरकृतम् कृतम् । स्वाध्याययोगैश्चरणं ि येनैवालिङ्गिता कान्ता, तेनैवालिङ्गिता सुता सुधीस्त्रियोगी वशं मनो यस्य समाहितं स्यात्, दानं किं तस्य कार्य नियमैर्यमैश्च । इतं मनो यस्य च दुर्विकल्पैः, किं तस्य कार्य नियमैर्यमेश्व श्रुतध्यानतपोऽर्धनादि, कषाय चिन्ताकुल तोज्झितस्थ, वृथा मनो निग्रहमन्तरेण For Private And Personal Use Only • योगस्य हेतुर्मनसः समाधिः, परो हि योगो मनसो वशत्वम् ॥ Acharya Shri Kailassagarsuri Gyanmandir परं निदानं तपसन योग: 1 शिवशर्मवश्या:मनःसमाधि भज तत्कथञ्चित् व्यापारणैर्द्वादश भावनाभिः 1 सदसत्प्रवृत्तिफलोपयोगैश्च मनो निरुध्यात् ॥ 4 मनः संवृणु हे विद्वन् !, असंवृतमना यतः 1 याति तंदुलमत्स्यो द्वाक् सप्तर्मी नरकावनीम् ॥ 10 मन एव मनुष्याणां कारणं बंधमोक्षयोः । बंधाय विषयासक्रं, मुक्तये निर्विषयं स्मृतम् ॥ 11 मनोयोगो बलीयांश्च, भाषितो भगवन्मते । ६७ यः सप्तर्मी क्षणार्धन, नवेद्वा मोक्षमेव च Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १२ वपुः कुब्जीभूतं गतिरपि तथा यष्टिशरणा । विशीर्णा दन्वाली श्रवणविकलं श्रोत्रयुमलम् ॥ 12 शिरः शुक्लं चस्तिमिरपटरावृतमहो । मनो मे निर्लज्जं तदपि विषवेभ्यः स्पृहयति ॥ १४ रात्रिर्गमिष्यति भविष्यति भास्वानुदेष्यति हसिष्यति एवं विचिन्तयति कोशगते हा हन्त हन्त नलिन गज सुप्रभातं पंकजश्री ॥ द्विरेफे । उज्जहार ॥ १२ आत्मानं रथिनं विद्धि शरीरं स्थमेव तु । बुद्धिन्तु सारथिं विद्धि मनः प्रग्रहमेव च ॥ 34 ज्ञानं तीर्थं धृतिस्तीर्थं पुण्यं तीर्थमुदाहृतम् । तीर्थानामपि तत्तीर्थ, विशुद्धिर्मनसः परा ॥ १७ सुखाय दुःखाय च नैव देवा, न चापि कालः सुहोरयो वा । www.kobatirth.org भवेत्परं मानसमेव जन्तोः, संसारचक्रभ्रमणैकहेतुः 15 सुकरं दुस्तपं तपः । दुष्करं चितरोधनम् ॥ सुकरं मलधारित्वं, सुकरोऽक्षनिरोधश्न, मनो हि जगतां कर्तृ, मनःकृतं कृतं लोके, मनः कपिरयं नियन्त्रणीयो यत्नेन 14 मनो हि पुरुषः स्मृतः । न शरीरकृतं मतम् ॥ २० Acharya Shri Kailassagarsuri Gyanmandir २४ अन्तश्चित्तं न चेच्छुद्धं, बहिः शौचे न शौचभाक् । सुपकमपि निम्बस्य फलं बीजे कटु स्फुटम् ॥ २३ २२ असंशयं महाबाहो !, मनो दुर्निग्रहं चलम् । श्रभ्यासेन तु कौन्तेय !, वैराग्येण च गृह्यते ॥ २३ दानं पूजा तपश्चैव तीर्थसेवा श्रुतं तथा । सर्वमेव वृथा तस्य यस्य शुद्धं न मानसम् ॥ २६ चित्तं रागादिमि: क्रिष्टमलीकवचनैर्मुखम् । जीवहिंसादिभिः कायो, गङ्गा तस्य पराङ्मुखी ॥ २० विश्वपरिभ्रमण लम्पटः । मुक्रिमिच्छुभिरात्मनः ॥ सत्येन शुध्यते वाणी, मनो ज्ञानेन शुध्यति । गुरुपा कायः, शुद्धिरेषा सनातनी २१ हि मनः कृष्ण ! प्रमाथि बलवद् दृढम् । तस्याहं निग्रहं मन्ये, वायोरिव सुदुष्करम् ॥ जपो न मुत्यै न तपो विभेद, २८ न साधनार्थ न संयमो नापि दमो न मौनम् । पवनादिकस्य, किं स्वेकमन्तःकरणं सुदान्तम् ॥ २६ मानसं प्राणिनामेव, सर्वकर्मैककारणम् । रे चित्त वैरि तत्र किं नु मयापरा, मनोरूपं हि वाक्यं च वाक्येन प्रस्फुटं मनः " यद् दुर्गती क्षिपसि माँ कुविकरूपजालः For Private And Personal Use Only ६८ Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir |जानासि मामयमपास्य शिवेऽसि गन्ता, को लाभ ? अामावगमो हि यो बै, तरिक न सन्ति तव वासपदं वसंख्या: । जितं जगत्केन ? मनो हि येन -रे जिहे! कुरु मर्यादा, भोजने वचने तथा ।। ३. वचने प्रण सन्देहो, भोजने च वजीर्णता । अन्तर्गतं महाशल्य-मस्ययं यदि मोद्धृतम् । पङ्कविना सो भाति, सभा खल जनैर्विना । क्रियोषधस्य को दोषस्तदा गुणमयच्छतः । कटुवर्णविना काव्य, मानसं विषविना जिह्वायाः खण्डनं नास्ति, तालुको नैव भिद्यते । अवास्य क्षयो नास्ति, वचने का दरिद्रता?" प्रसनचन्द्रराजर्मनःप्रसरसंवरी जिह्वा वचन। न तथा शशी न सलिलं, न चन्दनरसोन शीतला छाया नरकस्य शिवस्यापि, हेतुभूती क्षणादपि । | जिहे ! प्रमाणं जानीहि, भोजने वचने तथा बाहादन्ति पुरुष, यथा हि मधुराक्षरा वाणी । मनो हि द्विविधं प्रोकं, शुद्धं चाशुद्धमेव च ।। प्रतिभुक्रमति चोकम् , प्राणिनां मरणपदम् न तथा रिपु शस्त्रं न विषं, न हि दारुणो महान्याधिः । अशुद्धं कामसंकल्पं, शुद्धं काम विवर्जितम् । उद्वे जयन्ति पुरुष, यथा हि कटुकाक्षरी वाणी । कण्ठनालिमतिकान्त, सर्व तदशनं समं । यदि वहसि त्रिदण्डं नग्नमुण्डं जटा वा क्षणमात्रसुखस्वार्थ, लौर कुर्वीत नो बुधाः ॥ स्वजिह्वा नो वशे यस्य, जल्पने भोजने तथा ।। यदि वससि गुहाया पर्वताने शिलायाम् । स भवेद् दुःसितो नित्यना मनो दुष्टचेष्टितः ॥ यदि पठसि पुणं वेद सिद्धान्ततरवं । नजारजातस्य ललाटर, कुलप्रसूते न च पाणिपञ । दन्तिदन्तसमान हि, निःसूतं महतां वचः । | यदि हृदयमशुद्ध सर्वमेतन किञ्चित् ।दा यदा मुञ्चति वाच्य वारा, तदा तदा तस्य कुलंप्रमाणम् A कूर्मग्रीवेव नीचाना, पुनरायाति याति च । arat जाति यानि न . ६६ विधा हि का? ब्रह्मागतिप्रदा या, बोधो हि को ? यस्तु विमुकिहेतुः र जिहे ! कटुके स्नेहे, मधुरं किं न भाषसे ।लक्ष्मीर्वसति जिह्वाये, जिह्वाने मित्रवान्धवाः । मधुरं वद कल्याणि, लोकोयं मधुरप्रियः । जिह्वाग्रे बन्धन प्राप्त, जिह्वाग्रे मरणं ध्रुवम् ।। For Private And Personal use only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit १३ | असंभवं न वक्रव्यं, प्रत्यक्षमपि दृश्यते । मदरकस्य हंसस्य, कोकिलस्य शिखण्डिनः । परस्परस्य मर्माणि, ये भाषन्ते नराधमाः । शिला तरति पानीयं, गीतं गायति वानरः । हरन्ति न तथा वाचो, यथा वाचो विपश्चिताम् ॥त एव विलयं यान्ति वल्मीकोदरसर्पवत् ॥ जिह्वालौल्यप्रसकानां, जलमध्यनिवासिनाम् । यदीच्छसि वशीकर्तु, जगदेकेन कर्मणा । अयं पथ्यं तथ्यं श्रव्यं मधुरं हितं वचो वाच्यम् । अचिन्तितो वधोऽज्ञानां, मीनानामिव जायते ॥ परापवादशस्येभ्यो, गां चरन्ती निवारय । विपरीतं मोक्रव्यं जिनवचनविचारकैर्नित्यम् ॥ २२ अवसरपठिता वाशी गणगणरहितापि शोभते पुंसाम्। अवसरपठिता वाणी, गुणागणरहितापि शोभते पुंसाम् । केयरान विभूषयन्ति पुरुषं हारा न चन्द्रोज्वना । रतिसमये युवतीनां भूपाहानिविभूषणं भवति । वामे प्रयाणसमये, रासभशब्दोपि मंगलं कुरुते ॥न मान न विलेपनं न कसम नालंकृता मूर्खजाः । | वागयेका समलंकरोति पुरुष या संस्कृता धार्यते । तावजितेन्द्रियो न स्याद्विजितान्येन्द्रियः पुमान् । | बाला रोदनं मुन्ति, क्रोधं मुञ्चन्ति पन्नगाः । न जयेद्रसनी यावज्जितं सर्व जिते से क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम् । हरिणः प्राणान्मुञ्चन्ति, नास्ति नादसमो रसः ॥ २॥ भास्वाद्यस्य हि सर्वस्य, जिह्वाग्रे क्षणसङ्गमः । निरवचं वचो महि, परपरिवादः परिषदिन कथञ्चित् पण्डितेन वक्रव्यः सावधवचनैर्यतः । कगठनाडीमतीतं च, सर्व चैवाशनं समम् । प्रयाता नरकं घोर, वसुराजादयो द्रुतम् ॥ | सत्यमपि तन्न वाच्यं, यदुक्रमसुखावहं भवति अनुद्वेगकर वाक्यं, सत्यं प्रियहितं च यत् । इहामुत्र च वैराय, दुर्वाचो नरकाय च । रोहते शायकैविद्धं, वनं परशुनाऽऽहतम् स्वाध्यायाभ्यसनं चैव, वाङ्मयं तप उच्यते ॥ अग्निदग्धाः प्ररोहन्ति, दुर्विदग्धाः पुनर्न हि . वाचा दुरुकं बीभत्स, नापि रोहति वाचतम् ७० यस्य चाण्यस्ति मधुरा, तस्यैव सफल तपः । नो चेजीवन्ति पशवोऽप्यनिशं पुष्टिशालिनः प्रत एवं जिना दीक्षाकालादाकेवलोद्भवम् । वचनं हारितं येन, सुकृतं तेन हारितम् |७० अवद्यादिभिया अनित्रयभृतोऽपि न इति मत्वा मया कार्यम्, वाचाया मोचनं ध्रुवम् ॥ For Private And Personal use only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यदि न दीयते राज्य, वाक्यं मे याति निश्चितम् । प्रस्तावे भाषितं वाक्यं प्रस्तावे दानमं गिनाम् । यत्प्रातः संस्कृतञ्चान, सायं सद्यो विनश्यति यदि वा दीयते राज्य, रामो निष्काश्यते कथम । प्रस्तावे वृष्टिरल्पाऽपि, भवेत्को टिफलप्रदम् ॥ तदीयरसनिष्पने, काये का नाम नित्यता । काया। चिन्तातुरः कथं तात !, रश्यते दुःखितो यथा । सर्वाशुचिनिधानस्य, कृतघ्नस्य विनाशिनः । दुःखस्य कारणं नूनं कथ्यतां गतो मम । | पृथिवी दयते यत्र, मेरुश्चापि विशीर्यते । शरीरकस्यापि कृते, मूढाः पापानि कुर्वते । सुशोषं सागरं नीरं, शरीरे तत्र का कथा । हसित्वा रामचन्द्रोऽपि, वचनं प्राह पेशलम् । जलमग्निर्विघं शस्त्रं, शुद्वयाधिः पतनं गिरेः । पुनर्वित्तं एतेन स्वल्पकार्येण, किं दुःखं हि पितुर्मम । पुनर्मित्रं, पुनर्भायर्या निमित्तं किंचिदासाद्य, देही प्राण्यान्विमुञ्चति ॥ पुनर्मही । एतत्सर्व पुनः लभ्यं न शरीरे पुनः पुनः । अमेध्यपूर्ण कृमिजालसङ्कुलं, बकेश्वर ! समागच्छ, कुशलं वर्तते तव । तरङ्गतरला स्वभावदुर्गधमशौचमध्रुवम् लचमीमायुर्वायुवद स्थिरम् । सङ्कायास्त्वं पदे सत्यं स्थापितोऽसि मया ध्रुवम् । ।। बुद्धिमन्तश्च पश्यन्ति, अभ्रवद् भगुरं वपुः । ' कलेवरं मूत्रपूरीषभाजनं, विभीषणोऽपि तं प्राइ, महान्तो हि चलन्ति न । रमन्ति मूढा नरमन्नि पण्डिताः । प्रयवन्नवभिरैः, पूतिगन्धानिरन्तरम् । वाक्यं तु निसृतं वक्यानजस्यैव रदो यथा । क्षणायं पराधीनं, शश्वनरकलेवरम् । वासांसि जीर्णानि यथा विहाय, नवानि गृह्णाति नरोऽपराणि । एकमेव महदुःखं, स्थितं च मम मानसे । अचला कमला कस्य, कस्य मित्रं महीपतिः । तथा शरीराणि विहाय जीर्णाविभीषणस्प च यदाज्यं जवाया न समपितम् . शरीरं च स्थिरं कस्य कस्य वश्या वराङ्गना । न्यन्यानि संयाति नवानि देही । ७१ | साधुर्दुष्टः समो ज्ञेयः यावर्तिकचिन भाषते । उद्घाटितनवद्वारे, पञ्जरे विहगोऽनिलः स्वङ्मांसरुधिरनायु-मेदोमजाऽस्थिसंहतौ । | वसन्तसमये काककोकिलानां हि निर्णयः । यत्तिष्ठति तदाश्चर्य, प्रयाणे विस्मयः कुतः ॥ विएमूत्रपूये रमता, कृमीयां कियदन्तरम् ॥ For Private And Personal Use Only ७१ Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रतिपयमयं कायः, क्षीयमाणो न लघयते ।।दोषधातुमलाकीण, कृमिगण्डूपदास्पदम् / / ऋमिजालशताकीरों, रोगप्रचयपीविते / भामकुम्भ इवाम्भःस्थो, विशीणः सन्विभाव्यते / | रोगभोगिगण ग्ध, शरीर को वदेत् शुचि // | जराज रिते काये, कीरशी महतां रतिः / 28 मांसासृक्पय विएमूत्रनायुमज्जाऽस्थिपंहतो सु स्वादुम्यग्नपागानि, क्षीरेहुविकृती अपि / यदीदं शोध्यते दैवाच्छरीरं सागराम्बुभिः / देहे चेधीतिम.न्मूढो, भविता नरकेऽपि सः। भुक्रानि यत्र विष्टाये, तरछीरं कथं शुचि !॥दूषयत्यपि तान्येवं शोभ्यमानमपि पणे / जीवितं रिचुता तुल्यं, संयोगाः स्वमसनिभाः / शुक्रशोणितसम्भूतो, मलनिःस्यन्दवर्धितः / कलेवरमिदं न स्वाद्यदि चर्मावगुण्ठितम् / सन्ध्यारागसमः स्नेहः, शरीरं तृणबिन्दुवत् / गर्भ जरायुसंछन्नः, शुचिः कायः कथं भवेत् ! / मक्षिकाकृनिकाकेभ्यः स्थास्त्रातुं कस्तदा प्रभुः / संसारे तुःखदवानिवनवालाकगलिते / / रस सम्मास मेदोऽस्थिमज शुक्रान्त्रवर्षमाम् सर्व देव हजाकात, सर्वदेवारागृहम् / बने मृगार्भकस्येव, शरणं नास्ति देदिनः / अशुचीनां पदं कायः, शुचिस्वं तस्य तत् कुतः ? सर्वदा पतनप्राय, देहिनां देहपअरन् / 22 3 धन्यद् वपुरिदं जीवाजीवश्चान्यः शरीरतः / / न शक्यं निर्मलीकर्तु, गात्रं न नशतैरपि / कर्पू कुक्कुमागुरुमृगमदहरिचन्दनादि वस्तूनि / जानञ्चपीति को दचः करोति ममतां तनौ ? // प्राधान्तमिव श्रोतोभिर्नवभिर्मलमुद्गिरत् // भव्यान्यपि संसर्गामलिनयति कलेवरं नृशाम् / जग्वा सुगन्धि ताम्बूलं सुप्तो निश्युस्थितः प्रगे ।बसारुधिरमासा स्थपकृद्धिणमूत्रपूरिते ।अजितपटलगूढ पञ्जरं कीकसानाम् , जुगुप्सते वस्त्रगन्धं यत्र तत् किं वपुः शुचि. वपुष्पशुविनिलये, मूला कुर्वीत कः सुधीः // कुथितकुण पगन्धैः परितं मूढ ! गाढम् / यमवदनपिण्णं रोगभोगीन्द्रगेई, 72 खतः सुगन्धयो गन्धधूपपुष्पस्नगादयः / यत् परित्यज्य मंतब्ध, तत् स्वकीयं कथं भवेत् ? / कथमिह मनुजानां प्रीतये स्थायरीरम् / / यत्सना यान्ति दौर्गमध्य, सोऽपि कायः शुचीयते // इत्यालोच्य शरीरेऽपि, विद्वानाशां परित्यजेत् // संस्कृत-लोक संग्रहःप्रथमभाग समाप्तम्॥ For Private And Personal Use Only