________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यः स्मर्यते सर्वमुनीन्द्रवृन्दैः यः स्तूयते सर्वनरामरेन्द्रः। महाव्रतधरा धीग. भैक्ष मान्नोपजीविनः ।नीचं शय्यासनं चास्य, सर्वदा गुरुसन्निधौ । योगीयते वेदपुराणशास्त्रैः स देवदेवो हृदये ममास्ताम् । सामायिकस्था धर्मोपदेशका गुरवो मताः ॥ | गुरोस्तु चक्षुविषये, न यथेष्टासनो भवेत् ॥ यो दर्शनज्ञानसुखस्वभावः समस्तसंसारविकार बाह्यः। | बालः पश्यति लिङ्ग, मध्यम बुद्धिनिचारयति वृत्तम् । त्यजेदम् दयाहीन, विद्याहीनं गुरुं त्यजेत् । समाधिगम्यः परमात्मसंज्ञःस देवदेवो हृदये ममाम्ताम् "पागमतत्वं तु बुधः, परीक्षते सर्वयत्नेन ॥ यजेत कोचमी भार्या, निःस्नेहान्बाम्ध स्तजेत् ॥
३१ यो व्यापकोविश्वजनीनवृत्तिः सिद्धो विवुद्धोधुतकर्मबंधः योगीन्द्रः श्रुतपारगः समरसाम्भोधौ निमग्नः सदा ।
| गुरवो विरलाः सन्ति, शिष्यसन्तापहारकाः। ध्यातो धुनीते सकलं विकारस देवदेवो हृदये ममास्ताम् ॥ शान्तिक्षान्तिनितान्तदान्तिनिपुणो धमैकनिष्टारतः ॥
गुरवो बहवः सन्ति, शिष्य वित्तापहारकाः ॥ ३२
१४ नस्पृश्यते कर्मकलङ्कदोषः योध्वान्तसंधैरिव तिग्मरश्मिः शिष्याणां शुभचित्तशुद्धिजनकः संसर्गमात्रेण यः। निरञ्जनं नित्यमनेकमेकं तं देवमाप्तं शरणं प्रपद्ये ॥सोऽन्यांस्तारयति स्वयं च तरति स्वार्थं विनासद्गुरुः ॥
पूणे तटाके तृषितः सदैव,भृतेऽपि गेहे क्षुधितः स मूढः । गुरु१
| कल्पद्र मे सत्यपि वैदरिद्रो,गुर्वादियोगेऽपि हि यःप्रमादी। अज्ञानतिमिरान्धानां, ज्ञानाञ्जनशलाकया। यः समः सर्वभूतेषु, विरागी गतमत्सरः । चतुरुन्मीलितं येन, तस्मै श्रीगुरवे नमः ॥|जितन्त्रियः शुचिर्दक्षः, सदाचारसमन्वितः ॥
| पिता माता भ्राता प्रियसहचरी सूनुनिवहः ।
सुहृत् स्वामी माद्यस्करिभटरथाश्वाः परिकरः ॥ एकमप्यत्तरं यस्तु गुरुः शिष्ये निवेदयेत् । सत्यं गणाति शिष्येभ्यः, इत्येवं योनिरुच्यते । निमजन्तं जन्तुं नरककुहरे रतितुमलं । पृथिव्यां नास्ति तद्व्यं, यहत्वा ह्यनृणी भवेत् ॥ हितोपदेशकश्चैव, गुरुशब्दार्थ एव सः ॥ गुरोर्धर्माधर्मप्रकटनपरात्कोऽपि न परः ।
१० | एकाक्षरप्रदातारं, यो गुरुं नाभिमन्यते । | विद्याऽभ्यासतपयो ज्ञानमिन्द्रियाणां च संयमः। | वेषं न विश्वसेत्याज्ञो, वेषो दोषाय जायते ।। ७ |शुनां योनिशतं गवा, पागदालेवभिजायते ॥|अहिंसा गुरुसेवा च, निःश्रेयस्करं परम् ।| रावणो मितुरूपेण, जहार जनकात्मजाम् ॥
For Private And Personal use only