________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
गुरुः विना भाति न चैव शिष्यः, यथा चतुर्भिः कनक परीच्यते,
शमेन विद्या नगरी जनेन ॥सर्वाभिलाषिणः सर्वभोजिनः सपरिग्रहाः । निघर्षवच्छेदनतापताडनैः ।
अब्रह्मचारिणो मिथ्योपदेशा गुरषो न तु ॥ तथा चतुर्भिः पुरुषः परीच्यते,
२८ गुरुवमा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः । त्यागेन शीलेन गुणेन कर्मणा
परिग्रहारम्भमनास्तारयेयुः कथं परान् ! । गुरुः साक्षात् परं ब्रह्म, तस्मै श्रीगुरवे नमः ॥
स्वयं दरिद्रो न परमीश्वरीकर्तुमीश्वरः ॥ विना गुरुभ्यो गुणनीरधिभ्यो,
जानाति तत्त्वं न विचक्षणोऽपि । धर्मज्ञो धर्मकता च, सदा धर्मपरायणः । वैद्यो गुरुश्च मन्त्री च, यस्य कस्य प्रियः सदा । भाकर्णदीर्घायितलोचनोऽपि,
तरवेभ्यः सर्वशास्त्रार्थ देशको गुरुरुच्यते ॥शरीरधर्मकोशेभ्यः, क्षिप्रं स परिहीयते ॥ दीपं विना पश्यति नांधकारे ॥ १५ | निवर्तयत्यन्यजनं प्रमादतः,
गुरुप्रज्ञाप्रसादेन, मुखों वा यदि पण्डितः । असित गिरिसमं स्यात् कजल सिन्धुपाने
स्वयं च निष्पापपथे प्रवर्तते । यस्तु संयुध्यते तत्वं, विरको भवसागरात् ॥ सुरतरुवरशाखा लेखिनी पत्रमुर्वी । गणाति तत्वं हितमिच्छरङ्गिना, लिखति यदि गृहीत्वा शारदा सर्वकाले,
शिवार्थिनां यः स गनिंगयते ॥|गुरुशब्दो हि लोके स्यादधिकार्थस्य वाचकः । तदपि तव गुणानामीशपारं न याति ॥
सर्वस्मादधिको ह्यात्मा, तदीयश्च ततो गुरुः ॥ शुभोपदेशदातारो, वयोवृद्धा गु शब्दस्वन्धकारस्थ, रु शब्दस्तशिरोधकः ।
बहुश्रुताः । प्राकृतः संस्कृतवापि, गद्यपद्याचरैस्तथा ।
कशला धर्मशास्त्रेषु, पर्युपास्या मुहुमुहुः ॥| देशभाषादिभिव, बोधयेत्स गुरुः स्मृतः अन्धकार निरोधस्वाद्गुरु रित्यभिधीयते ॥ |दुग्धन धेनुः कुसुमेनवल्ली,
न स्नानेन न मौनेन, नैवाग्निपरिचर्यया । किमत्र बहुनोक्तेन, शास्त्रकोटिशतेन च । शीलेन भार्या कमजेनतोयम् । ब्रह्मचारी दिवं याति, स याति गुरुपूजनात् ॥ दुर्लभा चित्तविश्रांतिविना गुरुकृपापरम् ॥
For Private And Personal Use Only