________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३5
५१
यथा बदन्तीह बुधाः प्रधानं, दानं प्रियवाक्सहितं, ज्ञानमगर्व क्षमाऽन्वित शौर्यम् । अभयामोषधज्ञान-भेदतस्तचतुर्विधम्
सर्वप्रदानेवभयप्रदानम् ॥ वित्तं दानसमेतं दुर्लभमेतचतुर्भद्रम् ॥ दानं निगद्यते सद्भिः, प्राणिनामुपकारकम् ॥
श्रीनामेयजिनेश्वरो धनभवे श्रेयः श्रियामाश्रयः । अपात्रेभ्यस्तु दत्तानि, दानानि सुबहुन्यपि । पूजायामपमाने, सौख्ये दुःखे समागमे विगमे । श्रेयांसः स च मूलदेवनृपतिः सा नन्दना चन्दना ॥ |वृथा भवन्ति गजेन्द्र !, भस्मयाज्याहुतिर्यथा ॥ चुभ्यति यस्य न चेतो, पानमसावुत्तमः साधुः ॥धन्योऽयं कृतपुण्यकः शुभमनाः श्रीशालिभद्रादिकः ।
सर्वेप्युत्तमदानमानविधिना जाता जगद्विश्रुताः ॥ पात्रेभ्यो दीयते नित्यमनपेय प्रयोजनम् । प्रादेयः सुभगः सौम्यस्त्यागी भोगी यशोनिधिः । | केवलं त्यागबुद्धया यत्, धर्मदानं तदुच्यते ॥ भवत्यभयदानेन, चिरजीवी निरामयः ॥दानं ख्याति
२८ अभिगम्पोत्तम
नृणां प्रीतिकरं गुणाकरकरं लक्ष्मीकर किङ्करं ॥ दानमाहूत व मध्यमम् ।
|यत्फलं ददतः पृथ्वी, प्रासुकं यच भोजनम् । स्वर्गावासकरं गतिक्षयकरं निर्वाण सम्पस्करं । अधर्म याच्यमानं स्यात् सेवादानन्तु निष्फलम् ॥
अनयोरन्तरं मन्ये, तृणाधिजलयोरिव ॥वायुबलबुद्धिवर्द्धनकरं दानं प्रदेयं बुधैः । दानं वाचस्तथा बुद्धेवित्तस्य विविधस्य च । शरीरस्य च कुत्रापि, केचिदिच्छन्ति पण्डिताः । सर्वेषु गात्रेषु शिरः प्रधानं,
देयं भो ह्यधने धनं सुकृतिभिर्नो सञ्जितं सर्वदा ।
सन्द्रियाणां नयनं प्रधानम् । श्रीकर्णस्य बलेश्च विक्रमपतेस्थापि कीर्तिः स्थिता ॥ गोदुग्धं वाटिकापुष्पं, विद्या कुपोदकं धनम् । सर्वेषु पेयेषु पयः प्रधानम् ,
आश्चर्य मधु दानभोगरहितं नष्टं चिरात् सञ्चितम् । दानाद्विवर्द्रते नित्यमदानाच विनश्यति ।
सौंपधीनामशनं प्रधानम् ॥ निर्वेदादिति पाणिपादयुगलं घर्षन्त्यहो मक्षिका: ॥
२१ देयं भेषजमार्तस्य, परिश्रान्तस्य चासनम् ।न गोप्रदानम् न महीप्रदानम् , तृषितस्य च पानीयं, सुधितस्य च भोजनम् ॥
न चान्नदानं हि तथा प्रधानम् ।
शतेषु जायते शूरः सहस्रेषु च पण्डितः ।। वक्रा शतसहस्रेषु, दाता भवति वा न वा ॥
For Private And Personal Use Only