________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandit
१३
| असंभवं न वक्रव्यं, प्रत्यक्षमपि दृश्यते । मदरकस्य हंसस्य, कोकिलस्य शिखण्डिनः । परस्परस्य मर्माणि, ये भाषन्ते नराधमाः । शिला तरति पानीयं, गीतं गायति वानरः । हरन्ति न तथा वाचो, यथा वाचो विपश्चिताम् ॥त एव विलयं यान्ति वल्मीकोदरसर्पवत् ॥
जिह्वालौल्यप्रसकानां, जलमध्यनिवासिनाम् । यदीच्छसि वशीकर्तु, जगदेकेन कर्मणा । अयं पथ्यं तथ्यं श्रव्यं मधुरं हितं वचो वाच्यम् । अचिन्तितो वधोऽज्ञानां, मीनानामिव जायते ॥ परापवादशस्येभ्यो, गां चरन्ती निवारय । विपरीतं मोक्रव्यं जिनवचनविचारकैर्नित्यम् ॥
२२
अवसरपठिता वाशी गणगणरहितापि शोभते पुंसाम्। अवसरपठिता वाणी, गुणागणरहितापि शोभते पुंसाम् । केयरान विभूषयन्ति पुरुषं हारा न चन्द्रोज्वना । रतिसमये युवतीनां भूपाहानिविभूषणं भवति । वामे प्रयाणसमये, रासभशब्दोपि मंगलं कुरुते ॥न मान न विलेपनं न कसम नालंकृता मूर्खजाः ।
| वागयेका समलंकरोति पुरुष या संस्कृता धार्यते । तावजितेन्द्रियो न स्याद्विजितान्येन्द्रियः पुमान् । | बाला रोदनं मुन्ति, क्रोधं मुञ्चन्ति पन्नगाः । न जयेद्रसनी यावज्जितं सर्व जिते से
क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम् । हरिणः प्राणान्मुञ्चन्ति, नास्ति नादसमो रसः ॥
२॥ भास्वाद्यस्य हि सर्वस्य, जिह्वाग्रे क्षणसङ्गमः । निरवचं वचो महि,
परपरिवादः परिषदिन कथञ्चित् पण्डितेन वक्रव्यः
सावधवचनैर्यतः । कगठनाडीमतीतं च, सर्व चैवाशनं समम् । प्रयाता नरकं घोर, वसुराजादयो द्रुतम् ॥
| सत्यमपि तन्न वाच्यं, यदुक्रमसुखावहं भवति अनुद्वेगकर वाक्यं, सत्यं प्रियहितं च यत् । इहामुत्र च वैराय, दुर्वाचो नरकाय च ।
रोहते शायकैविद्धं, वनं परशुनाऽऽहतम् स्वाध्यायाभ्यसनं चैव, वाङ्मयं तप उच्यते ॥ अग्निदग्धाः प्ररोहन्ति, दुर्विदग्धाः पुनर्न हि .
वाचा दुरुकं बीभत्स, नापि रोहति वाचतम्
७० यस्य चाण्यस्ति मधुरा, तस्यैव सफल तपः
। नो चेजीवन्ति पशवोऽप्यनिशं पुष्टिशालिनः
प्रत एवं जिना दीक्षाकालादाकेवलोद्भवम् । वचनं हारितं येन, सुकृतं तेन हारितम् |७० अवद्यादिभिया अनित्रयभृतोऽपि न इति मत्वा मया कार्यम्, वाचाया मोचनं ध्रुवम् ॥
For Private And Personal use only