________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यदि न दीयते राज्य, वाक्यं मे याति निश्चितम् । प्रस्तावे भाषितं वाक्यं प्रस्तावे दानमं गिनाम् । यत्प्रातः संस्कृतञ्चान, सायं सद्यो विनश्यति यदि वा दीयते राज्य, रामो निष्काश्यते कथम । प्रस्तावे वृष्टिरल्पाऽपि, भवेत्को टिफलप्रदम् ॥ तदीयरसनिष्पने, काये का नाम नित्यता ।
काया। चिन्तातुरः कथं तात !, रश्यते दुःखितो यथा ।
सर्वाशुचिनिधानस्य, कृतघ्नस्य विनाशिनः । दुःखस्य कारणं नूनं कथ्यतां गतो मम ।
| पृथिवी दयते यत्र, मेरुश्चापि विशीर्यते । शरीरकस्यापि कृते, मूढाः पापानि कुर्वते ।
सुशोषं सागरं नीरं, शरीरे तत्र का कथा । हसित्वा रामचन्द्रोऽपि, वचनं प्राह पेशलम् ।
जलमग्निर्विघं शस्त्रं, शुद्वयाधिः पतनं गिरेः । पुनर्वित्तं एतेन स्वल्पकार्येण, किं दुःखं हि पितुर्मम ।
पुनर्मित्रं, पुनर्भायर्या
निमित्तं किंचिदासाद्य, देही प्राण्यान्विमुञ्चति ॥
पुनर्मही । एतत्सर्व पुनः लभ्यं न शरीरे पुनः पुनः ।
अमेध्यपूर्ण कृमिजालसङ्कुलं, बकेश्वर ! समागच्छ, कुशलं वर्तते तव । तरङ्गतरला
स्वभावदुर्गधमशौचमध्रुवम्
लचमीमायुर्वायुवद स्थिरम् । सङ्कायास्त्वं पदे सत्यं स्थापितोऽसि मया ध्रुवम् ।
।। बुद्धिमन्तश्च पश्यन्ति, अभ्रवद् भगुरं वपुः ।
' कलेवरं मूत्रपूरीषभाजनं, विभीषणोऽपि तं प्राइ, महान्तो हि चलन्ति न ।
रमन्ति मूढा नरमन्नि पण्डिताः । प्रयवन्नवभिरैः, पूतिगन्धानिरन्तरम् । वाक्यं तु निसृतं वक्यानजस्यैव रदो यथा । क्षणायं पराधीनं, शश्वनरकलेवरम् । वासांसि जीर्णानि यथा विहाय,
नवानि गृह्णाति नरोऽपराणि । एकमेव महदुःखं, स्थितं च मम मानसे । अचला कमला कस्य, कस्य मित्रं महीपतिः । तथा शरीराणि विहाय जीर्णाविभीषणस्प च यदाज्यं जवाया न समपितम् . शरीरं च स्थिरं कस्य कस्य वश्या वराङ्गना ।
न्यन्यानि संयाति नवानि देही । ७१ | साधुर्दुष्टः समो ज्ञेयः यावर्तिकचिन भाषते । उद्घाटितनवद्वारे, पञ्जरे विहगोऽनिलः स्वङ्मांसरुधिरनायु-मेदोमजाऽस्थिसंहतौ । | वसन्तसमये काककोकिलानां हि निर्णयः । यत्तिष्ठति तदाश्चर्य, प्रयाणे विस्मयः कुतः ॥ विएमूत्रपूये रमता, कृमीयां कियदन्तरम् ॥
For Private And Personal Use Only
७१