________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रतिपयमयं कायः, क्षीयमाणो न लघयते ।।दोषधातुमलाकीण, कृमिगण्डूपदास्पदम् / / ऋमिजालशताकीरों, रोगप्रचयपीविते / भामकुम्भ इवाम्भःस्थो, विशीणः सन्विभाव्यते / | रोगभोगिगण ग्ध, शरीर को वदेत् शुचि // | जराज रिते काये, कीरशी महतां रतिः / 28 मांसासृक्पय विएमूत्रनायुमज्जाऽस्थिपंहतो सु स्वादुम्यग्नपागानि, क्षीरेहुविकृती अपि / यदीदं शोध्यते दैवाच्छरीरं सागराम्बुभिः / देहे चेधीतिम.न्मूढो, भविता नरकेऽपि सः। भुक्रानि यत्र विष्टाये, तरछीरं कथं शुचि !॥दूषयत्यपि तान्येवं शोभ्यमानमपि पणे / जीवितं रिचुता तुल्यं, संयोगाः स्वमसनिभाः / शुक्रशोणितसम्भूतो, मलनिःस्यन्दवर्धितः / कलेवरमिदं न स्वाद्यदि चर्मावगुण्ठितम् / सन्ध्यारागसमः स्नेहः, शरीरं तृणबिन्दुवत् / गर्भ जरायुसंछन्नः, शुचिः कायः कथं भवेत् ! / मक्षिकाकृनिकाकेभ्यः स्थास्त्रातुं कस्तदा प्रभुः / संसारे तुःखदवानिवनवालाकगलिते / / रस सम्मास मेदोऽस्थिमज शुक्रान्त्रवर्षमाम् सर्व देव हजाकात, सर्वदेवारागृहम् / बने मृगार्भकस्येव, शरणं नास्ति देदिनः / अशुचीनां पदं कायः, शुचिस्वं तस्य तत् कुतः ? सर्वदा पतनप्राय, देहिनां देहपअरन् / 22 3 धन्यद् वपुरिदं जीवाजीवश्चान्यः शरीरतः / / न शक्यं निर्मलीकर्तु, गात्रं न नशतैरपि / कर्पू कुक्कुमागुरुमृगमदहरिचन्दनादि वस्तूनि / जानञ्चपीति को दचः करोति ममतां तनौ ? // प्राधान्तमिव श्रोतोभिर्नवभिर्मलमुद्गिरत् // भव्यान्यपि संसर्गामलिनयति कलेवरं नृशाम् / जग्वा सुगन्धि ताम्बूलं सुप्तो निश्युस्थितः प्रगे ।बसारुधिरमासा स्थपकृद्धिणमूत्रपूरिते ।अजितपटलगूढ पञ्जरं कीकसानाम् , जुगुप्सते वस्त्रगन्धं यत्र तत् किं वपुः शुचि. वपुष्पशुविनिलये, मूला कुर्वीत कः सुधीः // कुथितकुण पगन्धैः परितं मूढ ! गाढम् / यमवदनपिण्णं रोगभोगीन्द्रगेई, 72 खतः सुगन्धयो गन्धधूपपुष्पस्नगादयः / यत् परित्यज्य मंतब्ध, तत् स्वकीयं कथं भवेत् ? / कथमिह मनुजानां प्रीतये स्थायरीरम् / / यत्सना यान्ति दौर्गमध्य, सोऽपि कायः शुचीयते // इत्यालोच्य शरीरेऽपि, विद्वानाशां परित्यजेत् // संस्कृत-लोक संग्रहःप्रथमभाग समाप्तम्॥ For Private And Personal Use Only