________________
Shri Mahavir Jain Aradhana Kendra
शानं विवेकाय मदाय राज्यं,
३२
ततो न ते तुल्यगुणे भवेताम् ॥ अज्ञानी क्षपयेत् कर्म, यजम्मशतकोटिभिः । तज्ज्ञानी तु त्रिगुप्तात्मा निहन्त्यन्तर्मुहूर्तके ॥
२८
जानन्ति केचिच तु कर्तुमीशाः
३३
कर्तुं मा येन च ते विदन्ति । जन्मजरामरण भयैरभिद्रुते जानन्ति तवं प्रभवन्ति कर्त
ते केsपि लोके विरला भवन्ति ॥
२६
मोहान्धकारे भ्रमतीह तावत् संसारदुःखैश्व यावद्विवेकार्क महोदयेन
कदमानः ।
यथास्थितं पश्यति नात्मरूपम् ॥
३०
शानं स्यात् कुमतान्धकारतरणिर्शानं जगलोचनं । शानं नीतितरङ्गिणीकुलगिरिशनं कषायापहम् ॥ शानं निर्वृतिबश्यमन्त्रममलं ज्ञानं मनः पावनं शानं स्वर्गगतिप्रयाण पटहं ज्ञानं निदानं श्रियः ॥
।
३१
३२ अशानतमसाच्छ्चो,
नरः ।
मूवान्तःकरणो न जानाति कुतः कोऽहं क्वाहं गन्ता किमात्मकः ॥
www.kobatirth.org
व्याधिवेदनाग्रस्त । जिनवरवचनादन्यन्नास्ति शरणं कचिल्लोके ॥
दर्शन ।
श्वाध्यं
न
,
दर्शनम् ।
हि चरणज्ञानवियुक्रमपि पुनर्ज्ञान चारित्रे, मिथ्यावदूषिते ॥
सम्यकशास्त्रपरिज्ञाना-द्विग्ना भवतो जनाः 1 लब्ध्वा दर्शनसंशुद्धि, ते यान्ति परमां गतिम् ॥
*
ध्यानं दुः खनिधानमेव, तपसः संत मात्र फलं । स्वाध्यायोsपि हि बंध एव कुधियां तेऽभिग्रहाः कुमहा । श्रश्लाध्या खलुदानशीलतुलनातीर्थादियात्रा वृथा । सम्यक्त्वेन विहीनमन्यदपि यत्तत्सर्वमंतर्गडुः ॥
For Private And Personal Use Only
सम्यक्त्वसहिता एव, शुद्धा दानादिकाः क्रियाः । तासां मोचफलं प्रोक्रं यदस्य सहचारिता ॥
Acharya Shri Kailassagarsuri Gyanmandir
५
पिधानं दुर्गतिद्वारे, निधानं सर्वसम्पदः । विधानं मोच सौख्यानां, पुण्यैः सम्यक्त्वमाप्नुयात् ॥
६ सम्यक्त्वरखान परं हि रत्नं
सम्यक्त्वमिश्रा परं हि मित्रम् 1 सम्यकस्वबन्धोर्न परो हि बन्धुः
सम्यक्त्वलाभान्न परो हि लाभः ॥
अन्तर्मुहूर्त्तमपि यः समुपास्य जन्तुः
सम्यक वरत्नममलं विजहाति सचः । बम्भ्रम्यते भवपथे सुचिरं न कोऽपि
तद् विभ्रतश्विरतरं किमुदीरयामः ॥
८
भाषा बुद्धिविवेकवाक्यकुशलः शङ्कादिदोषोज्झितः । गम्भीरः प्रशमश्रिया परिगतो वश्येन्द्रियो धैर्यवान् ॥ प्रावीण्यं हृदि निश्चयेन सहितो भक्तिश्च देवे गुरौ । कारुण्यादिगुणैरलंकृततनुः सम्यक्स्वयोग्यो भवेत् ॥
३२