________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२ 10
२३ चर्मचक्षुर्भूतः सर्वे, देवाचावधिचनुवः । किं क्रिष्टेन्द्रियरोधेन, किं सदा पठनादिभिः ।बीजानि बद्विदग्धानि, न रोहन्ति यथा पुनः ।। सर्वचक्षुर्धराः सिद्धा, साधवः शास्त्रचक्षुषः ॥ किं सर्वस्वादानेन, तवं नोन्मीलितं यदि ॥ ज्ञानदग्धैस्तथा क्लेशैर्नामा सम्बध्यते तथा ॥
ये द्वेषरागाश्रयलोभमोहप्रमादनिद्रामदखेदहीनाः । ज्ञानाजीर्णमृताः केचिज्ज्ञानदन्धास्तथाऽपरे । ज्ञानाद्विदन्ति खलु, कृत्यमकृत्यजातं, | विज्ञातनिःशेषपदार्थतत्त्वाम्तेषां प्रमाणं वचन विधेयम् अन्ये तु ज्ञानबाहीकाः केचिज्ज्ञानमयाः पुनः ।। ज्ञानाचरित्रममलं च समाचरन्ति ।
१८
जानाच भव्यभविनः शिवमाप्नुवन्ति, तमो धुनीते कुरुते प्रकाशं, शमं विधत्ते विनिहन्ति कोपम् ज्ञानं नाम महारत्न, यन्त्र प्राप्तं कदाचन । ज्ञानं हि मूलमतुलं सकाश्रियां तत् ॥ तनोति धर्म विधुनोति पापं,जानन किं किं कुरुतेनराणाम् संसारे भ्रमता भीमे, नानादुःखविधायिनि ॥
यथा यथा शानबलेन जीवो पूर्वीपरविरोधन जितं यन सन्तु शास्त्राणि सर्वाणि, सरहस्यानि दरतः ।
जानाति तवं जिननायटष्टम् । तदेव भुवने ज्ञानं, भव्यानां लोचनं परं ॥ एकमप्यतरं सम्यक्, शिक्षितं निष्फलं न हि ॥ तथा तथा धर्ममति: प्रशस्ता,
प्रजायते पापविनाशशका । जीवानां सुदया यत्र, स्थाप्यते शर्मकारिणी ।।
भुवने हि परं ज्ञानं, ज्ञानं सर्वार्थसाधकम् ।। तज्ज्ञानं सुबुधैः प्रोक्त, सर्वसंपद्विधायकम् ॥ अनिष्टवस्तुविस्तारवारकं ज्ञानमीरितम् ॥क्षेत्रे प्रकाश नियतं करोति,
रविर्दिनेऽस्तं पुनरेति रात्रौ । सामायिकविशुद्धारमा, सर्वथा घातिकर्मणः ।ज्ञानं त्रिलोके सकले प्रकाश, सज्ज्ञान जिनभाषितं शुभतरं कुज्ञानविध्वंसनं । यात्केवलमाप्नोति, लोकालोकप्रकाशकम् ॥
करोति नाच्छादनमस्ति किजित् ॥ लोकालोकविलोकनकनयनं संदेहनिर्णाशनम् ॥ जीवाजीवसुतत्वभेदकथकं सज्ञानिसंजीवनम् । सर्व द्वन्दं परित्यज्य, निभृतेनान्तरात्मना । पूज्यं स्वदेशे भवतीह राज्य, सर्वप्राणिसुखं प्रमोदजनकं कुर्यास्सतां मङ्गलम् ॥ ज्ञानामृतं सदा पेयं, चित्तावादनमुत्तमम् ॥
ज्ञानं त्रिलोकेऽपि सदार्चनीयम् ।।
For Private And Personal Use Only