________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| दातव्यमिति यहानं, दीयतेऽनुपकारिणे दानेन भूतानि वशीभवग्नि,
इयं मोक्षफले दाने, पात्रापात्रविचारणा देशे काले च पात्रे च, तद्दानं सात्विकं विदुः ॥.
दानेन वैराग्यपि यान्ति नाशम् । दयादानं तु सर्वज्ञैः, कुत्राऽपि न निषिभ्यते ।
"परोऽपि बन्धुत्वमुपैति दानदनि हिदरिद्वान भर कौन्तेय, मा प्रयच्छेश्वरे धनम् ।
सर्वव्यसनानि हन्ति ॥णाहारी पयःस्नेही, पयोहारी विषप्रदः । व्याधितस्पौषधं पथ्यं, नीरुजस्य किमौषधैः ?
अंतरं पात्राऽपात्राणां, धेनुपन्नगयोरिन । तुरंगशनसहस्र गोगजानां च वक्ष,
___ कनकरजतपात्रं मेदिनी सागरास्ता । उपार्जितानां बिताना, त्याग एव हि रक्षणम् ।।
" दीनदानाद्भवेद्भोगी, सुखी सत्पात्रदानतः ।
सुरयुवतिपमानं कोटिकन्याप्रदानं, तडागोदरसंस्थानां, परीवाह इवाम्भसाम् ॥ । न हि भवति समानं चान्नदानारप्रधानम् ॥
अभीतिदानादीर्घायुः, ज्ञानी स्यात् ज्ञानदानतः ॥
दानं भोगो नाशस्तिम्रो, गतयो भवन्ति वित्तस्य । हामी
। दीनदुःस्थितदारिद्यप्राप्तानां प्राणिनां सदा । दानं च निजहस्तेन, मातुई स्तेन भोजनम् । यो न ददाति न भुक्रे, तस्य तृतीया गतिर्भवति ॥
॥ ॥ दुःखस्य वारणे वाग्छा, सानुकम्पाभिधीयते ॥ तिलकं स्वसहस्तेन, परहस्तेन मर्दनम् ॥
| यो न ददाति न भुले, सति विभवे नव तस्य तद्व्यम् |तन्त्र न्यायार्जितं क्षेत्रे, कालभावरदःखितं । कुभोजने दिन नष्ट, कुनार्या यौवनं हतम् । तृणमयकृत्रिमपुरुषो, रक्षनि शस्त्र परस्यार्थे । देयं धर्मार्थिना दानम्, विना कीर्त्यादिकारणम् कुपुत्रेण कुलं नष्ट, धनं नष्टं न दीयते ॥
| दातव्यं भोक्रव्य, सति विभवे संचयो न कर्त्तव्यः । दानेन पञ्चमश्चक्री, दानेन प्रथमो जिनः । शुध्यति भस्मना कांस्य, नारी शीलेन शुध्यति । पश्येह मधुकरीणां, संचितमर्थ हरन्त्यन्ये दानेन संगमो भोगी, दानेन कृतपुण्यकः ॥ शुध्यति तपसा साधुही दानेन शुध्यति ॥
For Private And Personal use only