________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रात्रि भोजन निषेध । संसारमूखमारम्भास्तेषां हेतुः परिग्रहः । चित्तेऽस्तथगहने, बहिर्निग्रंथता या ।। तम्मापासकः कुर्यादपमपं परिग्रहे ॥ स्यागात् कंचुकमात्रस्य, भुजगो नहि निविषः ॥| घोराम्धकार रुदात्तः, पतन्तो यत्र जन्तवः ।
नैव भोज्ये निरीचयन्ते, तत्र भुञ्जीत को निशि ॥ पसंतोषमविश्वासमारम्भ
दुःखकारणम् ।
| स्थकपुत्रकलवस्य, मूमुक्कस्य योगिनः । मत्वा मूर्षाफलं कुर्यात्, परिग्रहनियन्त्रणम् ॥ चिम्मायप्रतिबद्धस्य, का पगलनियंत्रणा ॥| मेधां पिपीलिका हन्ति, यूका कुर्याजलोदरम् । करोति है वयसुत! यावन्मानं परिग्रहम् ।
कुरुले मक्षिका वान्ति, कुष्टरोगं च कोलिकः । तावन्मानं स एवास्य, दुखं चेतमि यच्छति ॥ यस्यकावा तृणावद् . वागमतिरं च परिग्रहम् ।।
उदास्ते तत्पदांभोज, पर्युपास्ते जगत्त्रयी ॥ | कण्टकं दारुखगई च, स्वरभनाय जायते । परिग्रहार्थमारंभमसंतोषाद्वितवन्ते ।
इत्यादयो इष्टदोषाः, सर्वेषां निशि भोजने । संसारवृद्धिस्तेनैव, गृखीत तदिदं व्रतम् ॥ कानुष्यं जनयन् जहस्य रचयन् धम्मंद्रमोन्मूलनं ।
दिवसस्याटमे भागे, मन्दीभूते दिवाकरे । क्रिश्यनीतिकृपातमाकमलिनी खोभाम्बुधिं वर्धयन परिग्रहमहस्वादि, मजस्येव भांबुधौ । महापोत इव प्राणी, त्यजेत् तस्मात् परिग्रहम् ।
मर्यादातटमुजन् शुभमनोहंसप्रवास दिशन् । नवं तत्र विजानीयाच युक्तं निशि भोजनम् ॥
किं न क्लेशकरः परिग्रहनदीपूरः प्रवृद्धिंगतः। सर्वभावेषु मूछायास्त्यागः स्यादपरिग्रहः ।
अस्तंगते दिवानाथे, पो रुधिरमुच्यते । यदसरस्वपि जायेत, मूछाया चित्तविप्लवः। एवं तावदहं लभेय विभवं रक्षेयमेवं तत- चनं मांससमं प्रोकं, मार्कण्डेयमहर्षिणा।
स्तबृदि गमयेयमेवमनिशं भुञ्जीय चैवं पुनः । च्छोपचधियां, सर्व जगदेव परिग्रहः । ग्याशारसरुद्धमानस ! भृशं नात्मानमुपश्यसि, | नोदकमपि पातम्य, राबावत्र युधिष्ठिर ! मूळया रहिताना तु, जगदेवापरिग्रहः ॥ | कुछ यस्क्रूरकृतान्तदन्तपटलीयन्त्रान्तरालस्थितम् ॥ तपस्विनां विशेषेण, गृहिणां च विवेकिनाम् ।।
४६
For Private And Personal use only