________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्खातं निधिशङ्कमा क्षितितलं ध्याता गिरेर्धातवो। को वा दरिद्रो हि? विशालतृष्णः,
| न जातु कामः कामानामुपभोगेन शाम्यति । निस्तीर्णः सरितां पतिर्नृपतयो यत्नेन सन्तोषिताः॥ | श्रीमांश्च को ? यस्य समस्ति तोषः । हविषा कृष्णवर्मेव भूय एवाभिवर्द्धते । मन्त्राराधनतत्परेण मनसा नीताः श्मशाने निशाः ।। जीवन्मुतो कस्तु? निरुयमो यः, प्राप्तः काणवराटकोऽपि न मया तृष्णेऽधुना मुञ्च माम् ॥ का वाऽमृता स्यात् ? सुखदा निराशा। धनेषु जीवितव्येषु स्त्रीषु भोजनवृत्तिषु ।
अतृप्ता मानवाः सर्वे याता यास्यन्ति यान्ति च ॥ भ्रान्तं देशमनेकदुर्गविषम प्रसं न किञ्चित्फलं । सप्तैतानि न पूर्यते, पूर्यमाणान्यनेकशः ।।
१८ स्यक्त्वा जातिकुलाभिमान मुचितं सेवा कृता निष्फला। ब्राह्मणोऽग्नियमो राजा, पयोधिरुदरं गृहम् ॥ यावती यावती जन्तोरिच्छोदेति यथा यथा । भुक्तं मानविवर्जितं परगृहेष्वाशङ्कया काकवत् ।
तावती तावती दुःखबीजमुष्टिः प्ररोहति । तृष्णे ! जम्भसि पापकर्मनिरते! नाथापि संतुष्यसि ।। पतन्ति खड्गधारासु, विशन्ति मकरालयम् । किं न कुर्वन्ति सुभगे कष्टमार्थिनो जनाः ॥
हते भीष्मे हते द्रोणे, कर्णे च त्रिदिवं गते । निःस्वो वष्टिशतं शती दशशतं लक्षं सहस्राधिपो ।
अाशा बलवती राजन् !, शल्यो जेष्यति पाण्डवान् । लक्षेशः क्षितिराजतां क्षितिपतिश्चक्रेशतां वाल्छति ॥
तृष्णा हि सर्वपापिष्टा, नित्योद्वेगकरी स्मृता । चक्रेशः सुरराजतां सुरपतिब्रझास्पदं वाञ्छति । अधर्मबहुला चैव, घोरा पापानुबन्धिनी ॥
परस्पृहा महादुःखं, निःस्पृहत्वं महासुखम् । ब्रह्मा विष्णुपदं हरिः शिवपदं तृष्णाऽवधि को गतः॥
एतदुक्कं समासेन लक्षणं सुखदुःखयोः। बलिभिमुखमाकान्तं, पलितैरङ्कितं शिरः ।।
अज्ञानेनावृतो लोकस्तमसा न प्रकाशते । बद्धो हि को ? यो विषयानुरागी,
गात्राणि शिथिलायन्ते, तृष्णका तरुणायते । लोभात्यजति जिवाणि सजास्वर्ग न गच्छति । को वा विमुक्कोविषये विरकः । को वास्ति घोरो नरकः ? स्वदेह- . च्युता दन्ताः सिताः केशा, इनिरोधः पदे पदे ।। असुरसुरवराणां यो न भोगेषु तृप्तः,
स्तृष्णाक्षयः स्वर्गपदं किमस्ति ? ॥ | पातसजमिमं देह, तृष्णा साध्वी न मुञ्चति ।। कथमपि मनुजानां तस्य भोगेषु तृप्तिः ।।
१
For Private And Personal use only