________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३
."
सेवन्ते कृपर्श पति गजघटासंघष्टदुस्सञ्चरं ।। सप्पैन्ति प्रधनं धनान्धितधियस्तल्लोभविस्फूर्जितम् ॥ लोभः प्रतिष्ठा पापस्य, प्रसूतिर्लोभ एव च । | इच्छति शती सहन, सहस्री लक्षमीहते ।
द्वेषक्रोधादिजनको, लोभः पापस्य कारणम् ॥ लक्षाधिपस्ततो राज्य, राज्याच स्वर्गमीहते ॥ दिनयामिन्यौ सायं प्रातः, शिशिरवसन्ती पुनरायातः।
तृष्णा । कालः क्रीडति गच्छत्यायुः, तदपि न मुञ्चत्याशावायुः। श्राकरः सर्वदोषाणां गुणप्रसनराक्षसः ।
कन्दो व्यसनवलोना, लोभः सर्वार्थबाधकः । प्राशा हि लोकान् बध्नाति, कर्मणा बहुचिंतया ।
आशा हि परमं दुःखं, नैराश्यं परमं सुखम् । श्रायुः पयं न जानासि, तस्माजागृत जागृत । अहो लोभस्य साम्राज्य-मेकच्छ महीतले । यथा संछिय कान्ताशां, सुखं सुप्वाप पिकला।
तरवोऽपि निधि प्राप्य, प्रादैः प्रच्छादयन्ति यत् ॥ भूशय्या भक्षमशनं, जीणं वासो वनं गृहम् ।
कामकिकरतां प्राप्य, जनो नो कस्य किङ्करः । तथाऽपि निःस्पृहस्याहो, चक्रिणोऽप्यधिकं सुखम् ।।
प्राप्योपशाम्तमोहत्वं, क्रोधादिविजये सति । एक कामं परित्यज्य, जनोऽसौ कस्य किक्करः ।
लोभांशमात्रदोषेण, पतन्ति यतयोऽपि हि ॥ हृदयं दह्यतेऽत्यर्थ, तृष्णाऽग्निपरितापितम् ।
| ते धन्या पुण्यभाजस्ते, तैस्तीर्णः क्लेशसागरः । सर्पोऽनिष्टोऽथवा लोभो, द्वयोर्लोभस्त्वनिष्टकः । न शक्यं शमनं कर्तुं, विना संतोषवारिणा ।
जगत्संमोहजननी, वैराशाऽऽशीविषी जिता ॥ दशेच्च मर्दितः सर्पो, लोभो दशति सर्वदा ॥ सर्वेषामपि पापानां, निमित्त लोभ एव हि ।न सहस्राद्भवेत्तष्टिनं. लहान च कोटिमिः । [साय
एव हि । सहसावेतमा नराशाया ये दासास्ते, दासाः सर्वलोकस्य । चातुर्गतिकसंसारे, भूयो भ्रमनिबन्धनम् ॥|न राज्यान च देवत्वानेन्द्रत्वादपि देहिनाम् ॥ [आया
| श्राशा येषां दासी, तेषां दासायते लोकः
.
.
६० संसारसरणिर्लोभो, लोभः शिवपथाचलः । श्राकांक्षितानि जन्तूनां, संपद्यन्ते यथा यथा । श्रङ्गं गलितं पलितं मुण्डं, दशनविहीनं जातं तुण्डम् ।१०
सर्वदुःखखनिर्लोभो, लोभो व्यसनमन्दिरम् ॥ तथा तथा विशेषाप्ती, मनो भवति दुःखितम् ॥ । बद्धो याति गृहीत्वा दण्डं, तदपि न मुञ्चत्याशापिण्डम् |
For Private And Personal use only