________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
RAMANANJMAindiyanminainaman
जलनिधिजल पाने यो न जातो वितृष्ण
२८ स्तृणशिखरगताम्भःपानतः किं स तुप्येत् ॥ तृष्णाऽन्धा नैव पश्यन्ति, हितं वा यदि वाऽहितम् । | अकिचनस्य दान्तस्य, शान्तस्य समचेतसः ।
संतोपाजनमासाय, पश्यन्ति सुधियो जनाः ॥ सदा सन्तुष्टमनसः, सर्वाः सुखमयाः दिशः ॥ भोगा न भुक्ता वयमेव भुक्का
श्राशैष मदिराऽक्षाणामाशव विषमञ्जरी। अकिञ्चनोऽप्यसौ जन्तुः, साम्राज्यसुखमश्नुते । सपो न तप्तं वयमेव तताः ।।
नाशामूलानि दुःखानि, प्रभवन्तीह देहिनाम् ॥ धाधिव्याधिविनिमुळ, सन्तुष्टं यस्य मानसम् ॥ कालो न यातो वयमेव यातास्तृष्णा न जीर्णा वयमेव जीर्णाः।
आशामपि न सर्पन्तीं यः सणं रक्षितुं क्षमः । श्रन्तो नास्ति पिपासायाः, संतोषः परमं सुखम् । २४
तस्यापवर्गसिद्ध्यर्थ वृथा मन्ये परिश्रमम् ।। तस्मात्सन्तोषमेवेह, परं पश्यन्ति पण्डिताः॥ जीर्यन्ति जीर्यतः केशाः दन्ता जीर्यन्ति जीर्यतः ।। जीयेते चक्षुषी श्रोत्रे, तृष्णका तरुणायते ।ग मजति मनो येषामाशाऽम्भसि दुरुत्तरे । न योजनशतं दूरं, बाध्यमानस्य तृष्णया ।
1 तेषामेव जगत्यस्मिन्फलितो ज्ञानपादपः॥ | सन्तुष्टस्य करप्राप्तेऽप्यर्थे भवति नादरः ॥ पाशादासस्तु यो जातो, दास त्रिभुवनस्य सः विपिनवीथीसंकटे पर्यटन्ती, अाशा दासीकृता येन, तस्य दास्ये जगत्त्रयी ॥
वृत्यर्थ नाति चेष्टेत, सा हि धात्रैव निर्मिता । झटिति घटितवृद्धिः क्वापि लब्धावकाशा ।। गर्भादुत्पतिते जन्ती, मातुः प्रस्रवतः स्तनौ ।
अपि नियमिनरेन्द्रानाकुलत्वं नयन्ती, को वा वित्तं समादाय, परलोकं गतः पुमान् ।।
छलयति खलु कं वा नेयमाशापिशाची॥ संतोषं परमास्थाय, सुखार्थी संयतो भवेत् । येन तृष्णाग्निसंतप्तः, कर्म बध्नाति दारुणम् ।
संतोषः।
सन्तोषमूलं हि सुख, दुःखमूलं विपर्ययः ।।
15
१२ भुक्त्वाऽप्यनंतशो भोगान् , देवलोके यथेप्सितान् ।। सर्वनसंपदस्तस्य, सन्तुष्ट यस्य मानसम् ।। सन्तोषैश्वर्यसुखिना, दूरे
यो हि तप्ति न संप्राप्तः, स किं प्राप्स्यति साम्प्रतम् । उपानद्गृढपादस्प, ननु चर्मावृतैव भूः॥ भोगाशापाशबद्धानामवमाना:
दुर्गतिभूमयः। । ६२ पदे पदे।
For Private And Personal use only