________________
Shri Mahavir Jain Aradhana Kendra
३५
सदर्शनज्ञानबलेन भूता, 1
पापक्रियाया विरतिस्त्रिधा या ॥
जिनेश्वरस्तद् गदितं चरित्रं ।
समस्तकर्मक्षयहेतुभूतम् ॥
विनौषधं शाम्यति नो गदो यथा ।
विनाऽशनं शाम्यति नो चुधा यथा ॥ विनाम्बुपानेन तृषाव्यथा यथा ।
सत्यं तपो ज्ञानमहिंसता च
विद्वत्प्रणामं च सुशीलता च ॥ एतानि यो धारयते स विद्वान् ।
न केवलं यः पठते स विद्वान् ॥
X
स्वरितं किं कर्त्तव्यं ?, विदुषा संसारसन्ततिच्छेदः । किं मोक्षतरोर्बीजं ? सम्प्रज्ञानं क्रियासहितम् ॥ ६
शास्त्राण्यधीत्यापि भवन्ति मूर्खा -
सुचिन्तितं
यस्तु क्रियावान्पुरुषः स विद्वान् ।
www.kobatirth.org
चौषधमातुराणां
न
नाममात्रेण करोत्यरोगम् ॥
बिना व्रतं कर्मरुगात्रवस्तथा ॥ सर्वागमानामाचारः, आचारप्रभवो धर्मो,
४
श्राचारान्नभते श्राचाराद्धनमत्तय्यमाचारो
18
ह्यायुराचारादीप्सिताः प्रजाः । तिर्यषु तृनुदुधबन्धवेदनइन्त्यलक्षणम् ॥
5
aerrप्रभवो धर्मो, नृणां श्रेयस्करो महान् । इह लोके परा कीर्तिः परत्र परमं सुखम् ॥
&
प्रथमं धर्मस्य
10
परिकरते । प्रभुरच्युतः ॥
आचारः परमो धर्मं श्राचारः परमं तपः । श्राचारः परमं ज्ञानमाचारारिक न साध्यते ॥
11
१३
इच्छां विना यत्किल शीलपालन
Acharya Shri Kailassagarsuri Gyanmandir
मज्ञानकष्टं नरके च ताडनम्
गर्भे विलीनं वरमत्र मातुः, प्रसूतिकालेऽपि वरं विनाशः। असंभवो वा वरमंगभाजो, न जीवितं चारुचरित्रमुक्रं ॥ १२
वेषधारणं सिद्धेः कारणं न च तत्कथा । क्रियैव कारणं सिद्धेः सत्यमेतन्न संशयः ॥
For Private And Personal Use Only
मेतैरकामा भवतीह निर्जरा
ระ
क्रियाविरहितं हन्त !, ज्ञानमाश्रमनर्थकम् । गतिं विना पथज्ञोऽपि नाप्नोति पुरमीप्सितम् ॥
14
1
।
ईर्याभाषैषणाऽऽदान निक्षेपोत्सर्गसंज्ञिकाः पञ्चाहुः समितीस्तिस्रो गुप्तीस्त्रियोगनिप्रहात् ॥
१६
नोर्ध्वं न तिर्यग् दूरं वा, निरीक्षन् पर्यटेद् बुधः । युगमात्रं महीपृष्ठं नरो गच्छेद्विलोकयन् ॥
ร
आत्मप्रशंसा परदोषहासपैशुन्य
कार्कश्यविरुद्धवाक्यम् । विवर्ण्य भाषां वदतां मुनीनां,
वदन्ति भाषासमिति जिनेन्द्राः ॥
३५