________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८
३३
३८
२ उपदेश सम्यक्त्व।
७ विस्ताररुचि सम्यक्त्व । पण्डितोऽसौ विनीतोऽसौ, धर्मज्ञः प्रियदर्शनः । यः सदाचारसम्पन्नः, सम्यक्त्वरढमानसः ॥ यः परेणोपदिष्टस्तु, बद्मस्थेन जिनेन वा । इण्याओं निखिला भाषा:, प्रमाऔरखिलैनयैः ।
तानेव मन्यते भावातुपदेशरुचिः स्मृतः॥ | उपजम्भगता यस्य, स विस्ताररुचिर्मतः ॥ सम्यक्त्वेन हि युक्रस्य, ध्रुवं निर्वाणसंगमः ।। ३ाक्षा सम्यक्त्व ।
८क्रियारुचि सम्यक्त्व । मिथ्यारशोऽस्य जीवस्य, संसारे भ्रमणं सदा ।
रागो द्वेषश्च मोहश्च, यस्याज्ञानं क्षयं गतम् ।| ज्ञानदर्शनचारित्रतपःसमितिगुप्तिषु ।। सम्यक्त्वं परमं स्नं, शङ्कादिमलवर्जितम् ।। जिनाज्ञायां रुचिं कुर्वनिहाज्ञारुचिरिष्यते ॥ यः क्रियासु रतो नित्यं, स विज्ञेया क्रियारुचिः । संसारदुःखदारिदचं, नाशयेत् सुविनिश्चितम् । ४ सूत्ररुचि सम्यक्त्व ।
संक्षेपरुचि सम्यक्त्व ।
धनेन हीनोऽपि धनी मनुष्यो,
श्रीसर्वज्ञागमो येन, दृष्टः स्पष्टार्थतोऽखिनः । आज्ञाप्रवचने जैने, कुरष्टावनभिग्रहः । यस्यास्ति सम्यक्त्वधनं प्रधानम् ।
श्रागमभिगमरुचिरेषोऽभिधीयते ॥ | यः स्याद् भद्रभावेन, तं संक्षेपरुचि विदुः ॥ धनं भवेदेकभवे सुखाय,
५ बीजरुचि सम्यक्त्व ।
१.धर्मरुचि सम्यक्त्व । भवे भवेऽनन्तसुखी सुदृष्टिः ॥ दश प्रकार सम्यक्त्व की रुचि।
|स बीजरुचिरासाद्य, पदमेकमनेकधा । यो धर्म श्रुतचारित्रास्तिकायविषयं खलु ।
योऽध्यापयति सम्यक्त्वं, तैलबिन्दुरिवोदके । श्रद्दधाति जिनाख्यातं, स धर्मरुचिरिष्यते । १निसर्ग सम्यक्त्व। ६अधिगमरुचि सम्यक्त्व ।
चारित्र।
३४ द्रव्यक्षेत्रादिभावा ये, जिनैः ख्यातास्तथैव च । | गुरूपदेशमालम्ब्य, प्रादुर्भवति देहिनाम् । चारित्रेण विहीनः, श्रुतवानपि नोपजीव्यते सद्भिः । | ३४
श्रदत्ते स्वयमेवैतान् , स निसर्गरुचिः स्मृतः ॥ | यत्तु सम्यक्चद्धानं, तत् स्यादधिगमजं परम् ॥ | शीतलजलपरिपूर्णः, कुखजैश्वाण्डाल कूप इव ॥|
For Private And Personal Use Only