________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संस्कृत-श्लोक संग्रहः ॥ मंगलाचरणम् ॥
७
| अहंतो भगवन्त इन्द्रमहिताः सिद्धाश्च सिद्धिस्थिताः । | शक्क्याऽनन्तजिनो विनष्टवृजिनो धर्मश्चिदानंददः।। माझी चंदन बालिका भगवती राजीमती द्रौपदी।।
प्राचार्या जिनशासतिकराः पूज्या उपाध्यायकाः ॥ | शान्तिाकुन्धुररश्च मबिररिघस्त्रैलोक्यचिन्तामणिः ॥ कौशल्या च मृगावती च सुलसा सीता सुभद्रा शिवा ॥ | श्रीसिद्धान्तसुपाठकी मुनिवरा खत्रयाराधकाः । | अहंन् श्रीमुनिसुव्रतो नमिविभुः शुद्धस्वरूपस्थितो। | कुन्ती शीलवती नलस्य दयिता चूडा प्रभावत्यपि। पम्चैते परमेष्ठिनः प्रतिदिनं कुर्वन्तु नो मङ्गलम् ॥| नेमिःपार्श्वजिनश्च वीरभगवान् कुर्वतु नो मङ्गलम् ॥ पद्मावत्यपि सुन्दरी प्रतिदिनं कुर्वन्तु नो मंगलम् ॥
| वीरःपार्श्वनामी सुपार्श्वसुविधाश्रेयांसमानाशाशी। कैलाशे प्रथमो गतः शिवपदं चम्पापुरि द्वादशः। धीरस्सर्वसुरासुरेन्द्रमहितो वीरं बुधाः संश्रिताः। नेमि भिजवासुपूज्यविमली: पद्मप्रभः शीतलः ॥ द्वाविंशो भगवान्गतःशिवपुरं श्रीरैवताख्ये गिरी । वीरेणाभिहतः स्वकर्मनिचयो वीराय नित्यं नमः ॥ कुन्थुः शान्त्यभिनन्दनाईन्मुनिधर्मोजितः संभवोऽ । श्रीपावापुरपत्तनेऽन्तिमजिनः शैले समेताभिधे। वीरातीर्थमिदं प्रवृत्तमतुलं बीरस्य घोरं तपो। नन्तःश्रीसुमतिश्च तीर्थपतयः कुर्वन्तु नो मङ्गलम् ॥ शेषा विंशतयो गताःशिवपथं कुर्वन्तु नो मङ्गलम् ॥| वीरे श्रीरतिकीर्तिकान्ति निचय; श्रीवीर भद्रं दिश ॥
नाभेयाऽजितसंभवाच्युतभवाः श्रीसंवरस्थात्मज- | इन्द्राग्न्याऽऽशुगभूतयः समकुला व्यक्तःसुधर्मा तथा।| प्रोद्यत् सूर्यसमं सुरासुरनरः सं-सेवितं निर्मलं। स्तीर्थेशः सुमतिः कुशेशयरुचिः षष्ठः सुपार्श्वस्तथा ॥ षष्ठो मण्डितपुत्रको गणधरो मार्यात्मजः सप्तमः ॥ श्रीमत्पार्श्वजिनं जिनं जिनपति कल्याणवलीधनम् ॥ श्रीचन्द्रप्रभतीर्थकृच्च सुविधिःश्रीशीतलःसौरपदः । श्रेयो दृष्टिरकम्पितो गुणमणिधीरोऽचलभ्रातृकः। तीर्थेशं सुरराजवंदितपदं लोकत्रये पावनं ।। श्रेयांसप्रभुबासुपूज्यविमलाः कुर्वतु नो मङ्गलम् ॥ | मेतार्यों दशमः प्रभासगणभृत्कुर्वन्तु नो मङ्गलम् ॥ | वन्देऽहं गुणसागरं सुखकर विश्वैकचिंतामणिम् ॥
For Private And Personal use only