________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandit
.
१४ नामेयादिजिना प्रशस्तवदना ख्याताश्चतुर्विंशतिः। नो कीर्ति त्रिदिवाधिपत्यमपि नो नो चक्रवर्तिश्रियं । | संसारदावानलदाहनीरम् श्रीमन्तो भरतेश्वरप्रभृतयो ये चक्रिणो द्वादश ॥ सौन्दर्य न च पाटवं न विभवं नो विष्टपप्राभवं ॥
संमोहधूलीहरणे समीरम् ।। ये विष्णुप्रतिविष्णुलागलधरा सप्ताधिकाविंशतिः। | नो सौषधिमुख्यलब्धिनिवहं नो मुक्तिमभ्यर्थये। माया-रसादारण सारसीरं सर्वे तेऽभयदास्त्रिषष्ठिपुरुषाः कुर्वन्तु नो मङ्गलम् ॥ | किन्तु त्वचरणारविन्दयुगले भकिं जिन श्रेयसीं ॥
नमामि वीरं गिरिराजधीरम् ॥
पाश्चों दुःखविदारकत्रिभुवने पाच रटन्ते सुराः । *ही श्री धरणोरगेन्द्रमहितः श्रीसप्तभोगोल्लस- | यः सर्वाणि चराचराणि विविधद्रव्याणि तेषां गुणान् । पानाऽभिहतं कषायकटकं पार्थाय तस्मै नमः ॥ माणिक्यावलिकान्तिसंचय इव ध्वान्तप्रपंचारुणः ॥ | पर्यायानपि भूतभाविभवतः सर्वान् सदा सर्वतः ॥ पार्थात्मापसुखं भुजङ्गयुगलं पाचस्प धैर्य महन । श्रीवामोदरचारुपंकजवनीमार्तण्डबिम्बायितो । जानीते युगपत्प्रतिक्षणमतः सर्वज्ञ इत्युच्यते। पावे ध्यानरतो लभेच्छिवपदं हेपार्श्व ! वै पाहि नः ॥ विनश्रेणिविमंथनो विजयतां श्रीपावविश्वप्रभुः ॥ | सर्वज्ञाय जिनेश्वराय महते वीराय तस्मै नमः ॥
यो बाल्ये चलयाचकार चरणांगुष्ठेन देवाचलं । पत्रं व्योम मसी महाधिसरिरकुल्यादिकानां जलं । | का; कल्पतरुः सुमेरुरचलचिन्तामणिः प्रस्तरः । यो हत्वा गगनाङ्गणोच्छूिततर्नु कुब्जीचकारामरम् ॥|लेखिन्यः सुरभूरूहाः सुरगणास्ते ले खितारः समे ॥ सूर्यस्तीवकरः शशी आयकरः चारो हि वारांनिधिः ॥ भास्वच्चन्द्रमसौ विमानसहित। यं स्तोतुमभ्यागतौ । आयुः सागरकोटयो बहुतराः स्फीता तथापि प्रभो। | कामो नष्टतनुर्घनोऽनिलवशो नित्यं पशुः कामगौ । तं वन्दे त्रिदशाधिराजमहितम् श्रीवर्धमानं जिनम् ॥ नैकस्यापि गुणस्य ते जिन भवेत्सामस्त्यतो लेखनं ॥ नैतास्ते तुलयामि भोः जिनपते कस्योपमा दीयते? ॥
| किं मन्त्रमणिमिः किमौषधगणैः किं किं रसस्फातिभिः। | हरीशपूज्योऽप्यहरीशपूज्यः
कल्पाणानि समुखसन्ति जगतां दारिद्रयविद्रावण| किं वा संवननैः किमंजनवरः किं देवताराधन
सुरेशवन्योऽप्यसुरेशवन्धः । द्वापीयः पदवीप्रवर्हघटनाकल्याणकल्पद्रुमात् ॥ जंतूनामिह पार्श्वनाथ इतिचेन्नित्यं मनोमंदिरे । अनङ्करम्योऽपि शुभानाम्यः
कल्याणप्रगुणीभवत्प्रवचनश्रीसिद्धसारस्वत- । कल्याणी चतुरक्षरा निवसति श्रीसिद्धविद्याद्भुता ॥
श्रीशान्तिनाथः शुभमातनोतु ॥ | श्रीमत्पार्वजिनेश्वरस्मरणतः कल्याणमाहात्म्यतः ॥
For Private And Personal Use Only