________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कन्धन यदज्ञानात्, संचितं जन्मकानने । धर्मकृत्येषु सारं हि, वैयावृत्य जगुर्जिनाः । पानम्त्वतिथिमासाय, शीलाव्यं यो न पूजयेत् । उपवासशिखी सर्व, तजमीकुरुते वयात् । तस्पुनानसंबन्धि, विना पुण्यं न लभ्यते ॥ स दवा दुष्कृतं तस्मै, पुण्यमादाय गच्छति ॥ अतिथि व्रत।
कषाय। वैयावृत्यं वितम्बानः, साधूनां घरभावतः ।
बनानि तनुमानन्दिषेणवत् कर्म सुन्दरम् ॥ हिरण्ये वा सुवर्ण वा, धने धाम्ये तथैव च ।
संचलनः प्रत्याख्यानो मासचतुष्टयम् । अतिथिं तं विजानीयायस्य लोभो न विद्यते ॥
अप्रत्याख्यानको वर्ष, जन्मानन्तानुबन्धकः ॥ कोविदो वाऽथवा मूर्यो, मित्रं वा यदि वा रिपुः ।। सत्यार्जवदयायुक्रं पापारम्भविवर्जितम् । पनि निदानं स्वर्गभोगाना-मशनावसरेऽतिथिः ॥
कषायकलुषो जीवो, रागरंजितमानसः । उप्रतपस्समायुक्रमतिथिं विद्धि तादृशम् ॥ अतिथि-सत्कारः। चतुर्गतिभवाम्भोधौ, भिजनौरिव सीदति ॥
तिथिपर्वोत्सवाः सर्वे, त्यक्ता येन महात्मना । संप्राप्ताय त्वतिथये, प्रदद्यादासनोदके । कषायविषयातीनां, देहिनां नास्ति निर्वृत्तिः । अतिथि तं विजानीया-उद्देषमभ्यागतं विदुः ॥ अनं चैव यथाशकि, सत्कृत्यविधि पूर्वकम् ॥ तेषां च विरमे सौख्यं, जायते परमाद्भुतम् ॥
सदा चान्नादिसंप्राप्ते, साधूनां दानपूर्वकम् । श्रद्धया चान्नदानेन, प्रियप्रश्नोत्तरेण च । कामः क्रोधश्च लोभश्च, देहे तिष्ठन्ति तस्कराः । भुज्यते यत्तदतिथि-संविभागाभिधं व्रतम् ॥ गच्छतश्चानुयानेन, प्रीतिमुत्पादयेद गृही ॥ ज्ञानरबमपाहारि, तम्माजागृत जागृत ॥
अतिथिभ्योऽशनावास--वासः पानाविवस्तुनः ।अतिथिः पूजितो यस्य, गृहस्थस्य तु गच्छति । कषायान् शत्रुवत् पश्येद्, विषयान् विषवत्तथा ।। ५२ यत्पदानं तदतिथि–संविभागवतं भवेत् ॥ नान्यस्तस्मात्परो धर्म इति प्राहुर्मनीषिणः ॥ मोहं च परमं म्याधिमेवमूर्विचक्षयाः ॥
For Private And Personal use only