________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पौषध व्रत। देशसामायिकं श्राद्धो, वितन्वन् घटिकाद्वयम् ।
पोषं धर्मस्य धत्ते यत्, तद्भवेत् पौषधव्रतम् । दन्यादीनां व्ययाभावादहो पुण्यं महद्भवेत् ॥ चतुष्पच्या चतुर्थादि-कुव्यापारनिषेधनम् ।।
| तच्चतुर्धा समाख्यात-माहारपौषधादिकम् ॥ दानं सदा यच्छति मार्गणेभ्यः, ब्रह्मचर्य क्रियास्नाना-दित्यागः पौषधव्रतम् ॥
उपवास। सुवर्णभूमेः स्वपतिश्च कश्चित् । ततोऽप्यधिकं गदितं मुनीन्द्रः,
| चत्वारि सन्ति पाणि, मासे तेषु विधीयते । त्याभोगोपभोगस्य, सरिंभबिमोचिनः । सामायिके पुण्यमतो विधेयम् ॥ | उपवासः सदा यस्तत्, पौषधव्रतमीर्यते ॥ चतुर्विधाशनत्याग उपवासो मतो जिनः ।
मोहव हिमपाक, स्वीकरतुं संयमश्रियम् । सर्वारम्भपरित्यागात्, पाक्षिकादिषु पर्वसु । असकृजलपानास्तु, ताम्बूलस्य च भक्षणात् । छत्तुं रागद्मोद्यानं समवमवलम्म्यताम् ॥ | विधेयः पौषधोऽजन-मिव सूर्ययशा नृपः ॥ उपवासः प्रदुष्येत दिवास्वापाच मैथुनात् ॥
बिरज्य कामभोगेषु विमुच्य वपुषि स्पृहाम् । चतुर्दश्यष्टमीराको-द्दिष्टा-पर्वसु पौषधः समत्वं भज सर्वज्ञ ज्ञानलचमीकुलास्पदम् ॥ | विधेयः सौधस्थेनेत्थं, पर्वाण्याराधयेद्गृही
पुष्पाणि चारवस्त्राणि, गन्धमाख्यानुलेपनम् । ॥|उपवासे न शुध्यंति, दन्तधावनमज्जनम् ॥
साम्यमेव पर ध्यान प्रणीतं विश्वदर्शिभिः । | गृहिणोऽपि हि धन्यास्ते, पुण्यं ये पौषधवतम् ।। कषायविषयाहार-त्यागो यत्र विधीयते । तस्यैव व्यक्तये नूनं मन्येऽयं शास्त्रविस्तरः॥ दुष्पालं पालयन्त्येव, यथा स चुलनीपिता ॥ | उपवासः स विज्ञेयः, शेषं लङ्कनकं विदुः ।
५१ | तस्यैवाविचलं सौख्यं तस्यैव पदमव्ययम् । सर्वेष्वपि तपोयोगः, प्रशस्तः कालपर्वसु ।। उपावृत्तस्य पापेभ्यो, यस्तु वासो गुणः सह ।
| तस्यैव बन्धविश्लेवः समवं यस्य योगिनः॥ | अष्टम्यां पञ्चदश्यां च, नियतं पौषधं वसेत् ॥ | उपवासः स विज्ञेयः, सर्वभोगविवर्जितः ॥
।
For Private And Personal Use Only