________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इन्द्रियाणि पशून् कृत्वा, वेदी कृत्वा तपोमयीम् । न यत्प्रमादयोगेन, जीवितव्यपरोपणम् ।। सर्वयज्ञेषु वा दानं, सर्वतीर्थेषु वाऽऽप्लुतम् ।। अहिंसा पाहुतीर्दद्यादेष यज्ञः सनातनः ॥ | सानां स्थावराणां च, तदहिंसावतं मतम् ॥ सर्वदानफलं वाऽपि, नैतत् तुल्यमहिंसया ॥
जले जन्तुः स्थले जन्तुराकाशे जन्तुरेव च ।। कर्मणा मनसा वाचा, सर्वभूतेषु सर्वदा ।अहि त्रस्य तपोऽक्षय्यमहिंस्रो यजते सदा ।। जन्तुमानाकुले लोके कथं मिचरहिंसकः ॥ | अक्लेशजननं प्रोक्का, स्वहिंसा परमर्षिभिः ॥ अहिंस्रः सर्वभूतानां, यथा माता यथा पिता ॥
२४
सचमा न प्रतिपीयन्ते, प्राणिनः स्थलमर्तयः ।जरायजाण्डजादीनां, वामनःकर्मभिः कचित् । । अहिंसा परमं दानमहिंसा परमो दमः । ये शक्यास्ते विवय॑न्ते, का हिंसा संयमात्मनः ? ॥ युनः कुर्वीत न द्रोहं, सर्वसङ्गांश्च वर्जयेत् ॥ अहिंसा परमो यज्ञस्तथाऽहिंसा परं पदम् ।
दुःखोत्पत्तिर्मनःक्लेशः, तत्पर्यायस्य च क्षयः । जरायुजाण्डजोद्भिजस्वेदजानि कदाचन । अहिंसा परमं ध्यानमहिंसा परमं तपः । यस्याः स्यात् सा प्रयत्नेन, हिंसा हेया विपश्चिता ॥ ये न हिंसन्ति भूतानि, शुद्धारमानो दयापराः ॥ अहिंसा परमं ज्ञानमहिंसा परमं पदम् ।
18
प्राणी प्रमादतः कुर्यात् , यत्प्राणव्यपरोपणम् । अहिंसार्थाय भूतानां, धर्मप्रवचनं कृतम् । अहिंसा परमो धर्मस्तथाऽहिंसा परं तपः । सा हिंसा जगदे प्राझैबीजं संसारभूरुहः ॥ यः स्यादहिंसासंयुक्तः, स धर्म इति निश्चयः ॥ अहिंसा परमं ज्ञानमहिंसा परमं पदम्
नित्यानित्ये ततो जीवे, परिणामे वियुज्यते । अहिंसा परमो धर्मस्तथाऽहिंसा परो दमः । अहिंसा परमो धर्मो, अहिंसैव परं तपः । हिंसा कायवियोगेन, पीडाऽतः पापकारणम् ॥ अहिंसा परमं दानमहिंसा परमं तपः ॥ | अहिंसा परमं दानमित्याहुमुनयः सदा #
२० शरीरी म्रियतां मा वा, ध्रुवं हिंसा प्रमादिनाम् ।अहिंसा परमो यज्ञस्तथाऽहिंसा परं फलम् । अहिंसा परमं दानमहिंसा परमो दमः । सा प्राणव्यपरोपेऽपि, प्रमादरहितस्य न ॥ अहिंसा परमं मित्रमहिंसा परमं सुखम् ॥ |अहिंसा परमो जापः, अहिंसा परमं शुभम् ॥
१४
४.
For Private And Personal use only