________________
Shri Mahavir Jain Aradhana Kendra
११२
बाल्यादपि चरेद्धर्मम नित्यं खलु जीवितम् फलानामिव पकानां शश्वत्पतनतो भयम्
११३
विद्या तपो धनं शौर्य, कुलीनत्यमरोगता राज्यं स्वर्गश्च मोक्षश्च सर्व धर्मादवाप्यते
११४
1
॥
1
सन्ततिः शुद्धसौजन्या, विभूतिभगभासुरा विद्या विनयविख्याता, फलं धर्मतरोरिदम् ॥
स्वर्गापवर्गसंपत्तिकारां करुणामयः जिन एवं सतां धर्मः कर्मधर्मघनाघनः
११५
1
श्रीर्घमायुर्यशश्चारु, शुद्धां बुद्धि शुभां श्रियम् माज्यं राज्यं सुखं शश्वद् दत्ते धर्मसुरद्रुमः ॥
195
११७
१४ अमेयो वादिभिजैनः, कुंजररिव मन्दरः जीवरचामयः साचादेष धर्मः सनातनः
I
1
"
1
11
www.kobatirth.org
११८
जिनधर्मविनिर्मुको मा भूवं चक्रत्रपि स्वां चेटोऽपि दरिद्रोऽपि, जिनधर्माधिवासित:
१३६
जिनशासनस्य सारो, जीवदया निग्रहः कपायाणाम् धर्मिक वात्सल्यं भक्रिश्र तथा जिनेन्द्राणाम्
१२०
ब्लायति पुष्पनिचयाः प्रहारार्धकेन,
वैगन्ध्यमेति दिवसेन कृतोऽङ्गरागः जीर्यन्ति रम्यवसनान्यपि भूरिवर्षैः,
नो जीर्यते युगशतैर्जिन धर्म सेवा
१२१
म्यं रूपं करणपटुताऽऽरोग्यमायुविशालं कान्ता रूपानमितरतयः सूनो भक्रिमन्तः बखवतल परिवृढत्वं यशः क्षीरशुभ्रं सौभाग्यश्रीरितिफलमहो धर्मवृक्षस्य सर्वम्
For Private And Personal Use Only
॥
11
1
१२२
धर्माजम्म कुले कलङ्क विकले जातिः सुधर्मात्परा धर्मादायुरखण्डितं गुरुबलं धर्माच नीरोगता
1
1
11
॥
1
11
Acharya Shri Kailassagarsuri Gyanmandir
1
धर्माद्वित्तमनिन्दितं निरुपमा भोगाः सुकीर्तिः सुधीः धर्मादेव च देहिनां प्रभवतः स्वर्गापवर्गावपि
तरोः फलानि सुकुले जन्मानवं जीवितं सच्छ्रीर्बुद्धिले प्रतापयशसी सौभाग्यमारोग्यता । माभृरकेशव चक्रिशकशशभृत्प्रद्योतनानां पदं सर्वश्रीगणभृत्पदं शिवरमा सलब्धयो देहिनाम्
11
१२४
विज्ञाय नरो धर्मं, दुःखमायाति याति च मनुष्यजन्मसाफल्यं, केवलं धर्मसेवनम्
१२५
कुलं रूपं कलाभ्यासं विद्या लक्ष्मीर्बरांगना श्वर्य च प्रभुत्वं च धर्मेणैव प्रजायते
॥
।
1
मुनि गुणाः ।
वितीर्णा भववारिधि मुनिवरास्तेभ्यो नमस्कुर्महे
विवांनो विषये गृध्यति मनो नो वा कषायैः प्लुतम् साम्यासद्वयं रागद्वेषविमुकू प्रशान्तकलुषं नित्यं खेजति चाप्तसंयमगुणः कौडे भजद्भावनाः
1
|
||
1
"