________________
Shri Mahavir Jain Aradhana Kendra
१२
वपुः कुब्जीभूतं गतिरपि तथा यष्टिशरणा । विशीर्णा दन्वाली श्रवणविकलं श्रोत्रयुमलम् ॥
12
शिरः शुक्लं चस्तिमिरपटरावृतमहो । मनो मे निर्लज्जं तदपि विषवेभ्यः स्पृहयति ॥
१४
रात्रिर्गमिष्यति भविष्यति भास्वानुदेष्यति हसिष्यति एवं विचिन्तयति कोशगते हा हन्त हन्त नलिन गज
सुप्रभातं पंकजश्री ॥
द्विरेफे । उज्जहार ॥
१२
आत्मानं रथिनं विद्धि शरीरं स्थमेव तु । बुद्धिन्तु सारथिं विद्धि मनः प्रग्रहमेव च ॥
34
ज्ञानं तीर्थं धृतिस्तीर्थं पुण्यं तीर्थमुदाहृतम् । तीर्थानामपि तत्तीर्थ, विशुद्धिर्मनसः परा ॥
१७
सुखाय दुःखाय च नैव देवा,
न चापि कालः सुहोरयो वा ।
www.kobatirth.org
भवेत्परं मानसमेव जन्तोः,
संसारचक्रभ्रमणैकहेतुः
15
सुकरं दुस्तपं तपः । दुष्करं चितरोधनम् ॥
सुकरं मलधारित्वं, सुकरोऽक्षनिरोधश्न,
मनो हि जगतां कर्तृ, मनःकृतं कृतं लोके,
मनः कपिरयं नियन्त्रणीयो यत्नेन
14
मनो हि पुरुषः स्मृतः । न शरीरकृतं मतम् ॥
२०
Acharya Shri Kailassagarsuri Gyanmandir
२४
अन्तश्चित्तं न चेच्छुद्धं, बहिः शौचे न शौचभाक् । सुपकमपि निम्बस्य फलं बीजे कटु स्फुटम् ॥
२३
२२
असंशयं महाबाहो !, मनो दुर्निग्रहं चलम् । श्रभ्यासेन तु कौन्तेय !, वैराग्येण च गृह्यते ॥
२३
दानं पूजा तपश्चैव तीर्थसेवा श्रुतं तथा । सर्वमेव वृथा तस्य यस्य शुद्धं न मानसम् ॥
२६
चित्तं रागादिमि: क्रिष्टमलीकवचनैर्मुखम् । जीवहिंसादिभिः कायो, गङ्गा तस्य पराङ्मुखी ॥
२०
विश्वपरिभ्रमण लम्पटः । मुक्रिमिच्छुभिरात्मनः ॥ सत्येन शुध्यते वाणी, मनो ज्ञानेन शुध्यति । गुरुपा कायः, शुद्धिरेषा सनातनी
२१
हि मनः कृष्ण ! प्रमाथि बलवद् दृढम् । तस्याहं निग्रहं मन्ये, वायोरिव सुदुष्करम् ॥ जपो न मुत्यै न तपो विभेद,
२८
न साधनार्थ
न संयमो नापि दमो न मौनम् । पवनादिकस्य,
किं स्वेकमन्तःकरणं सुदान्तम् ॥
२६
मानसं प्राणिनामेव, सर्वकर्मैककारणम् । रे चित्त वैरि तत्र किं नु मयापरा, मनोरूपं हि वाक्यं च वाक्येन प्रस्फुटं मनः " यद् दुर्गती क्षिपसि माँ कुविकरूपजालः
For Private And Personal Use Only
६८