________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८
२४ संतापं तनुते भिनत्ति विनयं सौहार्दमृत्सादय- Iोधान्धाः पश्य निम्नन्ति, पितरं मातरं गुरुम् ।। न तथाऽसिस्तथा तीषणः, सर्पो वा दुरविष्ठितः । स्युद्वेग जनयत्यवद्यवचनं सूते विधत्ते कलिम्॥ | सुहृदं सोदरं दारानात्मानमपि निघृणाः॥ | यथा क्रोधो हि जन्तूनां, शरीरस्थो विनाशकः ।। कीर्ति कृतन्ति दुर्मतिं वितरति व्याहन्ति पुण्योदयं । दत्ते यः कुगतिं स हातुमुचितो रोषः सदोषः सताम् ॥ मत्तः प्रमत्तश्चोभात्तः, श्रान्तः ऋद्धो बुभुक्षितः। जीवोत्तापकः क्रोधः, क्रोधो वैरस्य कारणम् ।
लुब्धो भीरुस्त्वरायुक्तः, कामुकश्च न धर्मवित् ॥ दुर्गते यकः क्रोधः, क्रोधः शमसुखार्गला ॥ हरत्येकदिनेनैव तेजः, पाण्मासिकं ज्वरः । क्रोधः पुनः क्षणेनाऽपि, पूर्वकोटयार्जितं तपः॥ोधेन व कर्म. दारुणं भववर्धनम् ।। क्रोधो नाशयते बुद्धि-मात्मानं च कुलं धनम् । मासोपवासनिरतोऽस्तु तनोतु सत्यम् ,
शिक्षा च क्षीयते सद्यस्तपश्च समुपार्जितम् ॥ धर्मनाशो भवेत्कोपात्, तस्मात्तं परिवर्जयेत् ॥
२१ ध्यानं करोतु विदधातु बहिर्निवासम् ।
क्षमी यत्कुरुते कार्य, न तत्क्रोधवशंवदः ।। सुदुष्टमनसा पूर्व यत्कर्मसमुपार्जितम् । ब्रह्मव्रतं धरतु भैच्यरतोऽस्तु नित्यम् ,
। कार्यस्य साधनी प्रज्ञा, सा च क्रोधेन नश्यति । तद्विपाके भवेदुग्रं, कोऽन्येषां क्रोधमुद्हेत् ।। ___ रोषं करोति यदि सर्वमनर्थकं तत् ॥
क्रोधो नाम मनुष्यस्य, शरीराजायते रिपुः ।। भ्रमंगभंगुरमुखो विकरालरूपो,
दोषं न तं नृपतयो रिपयोऽपि रुष्टाः, कुर्वन्ति केसरिकरीन्द्रमहोरगा वा ।।
येन त्यजन्ति मित्राणि, धर्माच्च परिहीयते ॥ ___ रक्कैक्षणो दशनपीडितदंतवासाः ।। वासंगतोति मनुजो जननिंद्यवेषः, । धर्म निहत्य भवकाननदाववहि,
उत्पद्यमानः प्रथम, दहत्येव स्वमाश्रयम् । क्रोधेन कंपिततनु धि रातसो वा ॥
यं दोषमत्र विदधाति नरस्य रोषः ॥
" क्रोधः कृशानुवल्पनादन्यं दहति वा न वा ॥
२५
| अत्यन्त क्रोधसंतप्ता, मृतास्ते सर्पमागता । | संचितस्यापि महतो, वत्स ! क्लेशेन मानवैः ।। प्रात्मौपम्येन सर्वत्र, दयां कुर्वीत मानवः ।। | अधापि तत्स्वभावेन, फूस्कारैः भीषणा ननु ॥ | यशसस्तपसश्चैव, क्रोधो नाशकरः परः ॥ अपकारिणि चेत् कोपः, कोपे कोपः कथं न ते ! ॥
For Private And Personal use only