________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्वचित्कंथाधारी क्वचिदपि च दिव्याम्बरधरो- ।।
ख न च सुखम् ॥ यस्य चित्तं द्रवीभूतं, कृपया सर्वजन्तष । सुदुर्लभ प्राप्य मुनिस्वमार्ग, मुञ्चन्ति मूढाः सुखदंसहाय
स धन्यः संसृती पुण्यः, किं जटाभस्मवल्कलैः । ते यान्ति घोरं नरकं नरा हि, यथा प्रपेदे किज कुंडरीकः। तुष्यन्ति भोजनैर्विप्राः, मयूरा घनगजितैः ।। साधवः परसंतोषैः, खलाः परविपत्तिषु॥
गृहस्थानां सहस्रेण, वानप्रस्थशतेन च ।। परम्येषु योऽन्धः स्यात्, परस्त्रीषु नपुंसकः । मक्षिका व्रणमिच्छन्ति, धनमिच्छन्ति पार्थिवाः । ब्रह्मचारिसहस्रेण, योगाभ्यासी विशिष्यते ॥ | परापवादे यो मूकः, सर्वदा विजितेन्द्रियः ।। नीचाः कलहमिच्छन्ति, शान्तिमिच्छन्ति साधवः ॥
कृतार्थों पितरौ तेन, धन्यो देशः कुलञ्च तत् ।। सुखिनो विषयतृप्ता, नेन्द्रोपेन्द्रादयोप्यहो । बाह्य आध्यात्मिके वापि, दुःख उत्पादिते परैः ।। जायते योगवान्यत्र, दत्तमक्षय्यतां व्रजेत् ॥ | भिक्षुरेकः सुखी लोके, ज्ञानतृप्तो निरञ्जनः ॥ न कुप्यति न चाहंति, दम इत्यभिधीयते ॥ २१
ब्रह्मचर्यम हिंसा च, सत्यास्तेयापरिग्रहान् । यो दातमानस्तुतिवन्दनाभिन मोदतेन्यैनं तु दुर्मनायते। न यम यममित्याहु-रात्मा वै यम उच्यते ।। सेवेत योगी निष्कामो, योग्यतां मनसो नयन् ॥भलाभलाभादिपरीषहान् सहन, आत्मा संयमितो येन, तं यमः किं करिष्यति ॥
यतिः स तत्वादपरो विडम्बकः । उपकारिषु यः साधुः, साधुत्वे तस्य को गुणः ।
कर्मणा मनसा वाचा, परद्रब्येषु निःस्पृहा ।
अस्तेयमिति अपकारिषु यः साधुः, सः साधुः सद्भिरुच्यते ॥
सम्मोजमृपिभिस्तत्त्वदशिभिः ॥ सदा शाश्वतधर्मवृत्तिः,
सन्तो न सीदन्ति न च व्यथन्ते । १६ सुलभाः पुरुषा लोके, साधवः साधुकारिषु । जीयतां दुर्जया देहे, पिवश्चक्षुरादयः ।। सतां सदा नाफलसङ्गमोऽस्ति,
| असाधुपु पुनः साधुर्दुर्लभः पुरुषो भुवि ।। जितेषु तेषु लोकोऽयं, ननु कृत्स्नस्त्वया जितः ।। सपो भयं नानुभवन्ति सन्तः ॥
२२
१६
For Private And Personal use only