Book Title: Sanskrit Shloak Sangraha Part 01
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal

View full book text
Previous | Next

Page 50
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४ मृते खजनमात्रेऽपि, सूतकं जायते किल ।स्वपरसमये गय, श्राद्य वनस्य गोपुरम् । कन्याविक्रयिणश्चैव, रसविकयिणखथा । । अस्तं गते दिवानाथे, भोजनं क्रियते कथम् ? ॥ सर्वज्ञैरपि यत्स्यक्तं पापात्म्यं रात्रिभोजनम् ॥ विषविक्रयिणश्चैव, नरा निरयगामिनः । ये रात्री सर्वदाऽऽहारं, वर्जयन्ति सुमेधसः । करोति विरतिं धन्यो, यः सदा निशिभोजनात् । सामायिक । | तेषां पक्षोपवासस्य, फलं मासेन जायते ॥ | सोऽधं पुरुषायुषस्य, स्यादवश्यमुपोषितः ॥ त्यातरौद्रध्यानस्य, त्यासावद्यकर्मणः । रिकं भवन्ति तोयानि, अन्नानि पिशितानि च । अहो मुखेऽवसाने च, यो द्वे द्वे घटिके त्यजन् । मुहूर्त समता या तां, विदुः सामायिकवतम् ॥ | रात्रिभोजनसक्नस्य, ग्रासे तन्मांसभक्षणम् । निशाभोज नदोषज्ञो-नाल्यसौ पुण्यभाजनम् ॥ | समता सर्वभूतेषु, संयमः शुभभावना ।। उलूकः काकमार्जार-गृदशंबरशूकराः । आर्तरोगपरित्यागस्तद्धि सामायिकं व्रतम् ॥ |अहिवृश्चिकगोधाश्च, जायन्ते रात्रिभोजनात् नर्क न भोजयेद्यस्तु, चातुर्मास्ये विशेषतः ।। | सर्वकामानवाप्नोति इह लोके परन च ॥ हनामिपद्मसङ्कोच श्वएडरोचिरपायत: मुहूर्तावधिसावद्य-व्यापारपरिवर्जनम् कर्मादान । अतो नक्तं न भोक्तव्यं, सूक्ष्मजीवादनादपि ॥ आयं शिक्षावतं सामायिक स्यात् समताजुषां ॥ हिंस्यन्ते प्राणिनः सूचमा, यत्राशुच्यभिभच्यते । अङ्गारवनशकटभाट कस्फोटजीविका । सामायिकं स्यात् त्रिविधं, सम्यक्त्वं च श्रुतं तथा । तद्वात्रिभोजनं संतो, न कुर्वन्ति दयापराः ॥ दन्तलाक्षारसकेश विषवाणिज्यकानि च ॥ | चारित्रं तृतीयं तच, गृहिकमनगारिकम् । १२ ५0 वासरे च रजन्यां च, यः खादन्नेव तिष्ठति ।यन्त्रपीडा निलाञ्छनमसतीपोषणं तथा । रागादिध्वान्तविधंसे, कृते सामायिकांशुना । ५० शृङ्गपुच्छपरिभ्रष्टः, स्पष्टं स पशुरेव हि ॥ दवदानं सरःशोष इति पंचदश त्यजेत् ॥ स्वस्मिन् स्वरूपं पश्यन्ति, योगिनः परमात्मनः ॥ For Private And Personal use only

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72