Book Title: Sanskrit Shloak Sangraha Part 01
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal

View full book text
Previous | Next

Page 48
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२ यः स्वदारेषु सन्तुष्टः, परदारपराङ्मुखः । वरं हालाहलं भुक्त, विषं तद् भवनाशनम् । यासां सीम स्तिनीनां कुरबकतिलकाशोकमाकन्दवृक्षाः, स गृही ब्रह्मचारित्वाद् यतिकल्पः प्रकल्यते ॥ न तु भोगविषं भुक्रमनन्तभवदुःखदम् ॥ प्राप्योच्चविक्रियन्ते ललितभुजलतालिङ्गनादीन्विलासान् तासां पूर्णेन्दुगौरं मुखकमलमलं वीक्ष्य लीलारसायम, योनियन्त्रसमुत्पन्नाः, सुसूचमा जन्तुराशयः । तदिन्द्रियजयं कुर्यान्मनःशुद्धया महामतिः । को योगी यस्तदानीं कलयति कुशलो मानसं निर्विकारम् E पीढ्यमाना विपद्यन्ते यत्र तन्मैथुनं त्यजेत् ॥ यां विना यमनियमैः, कायक्लेशो वृथा नृणाम् ॥ तावद्धत्ते प्रतिष्ठ परिहरति मनश्चापलं चैष तावत् , रम्यमापातमात्रे यत् परिणामेऽति दारुणम् । तावसिद्धान्तसूत्रं स्फुरति हृदि परं विश्वतस्वैकदीपम् ।। किंपाकफलसंकाशं तत् का सेवेत मैथुनम् ॥ इन्द्रियाणि प्रवर्तन्ते, विषयेषु निरन्तरम् । क्षीराकपारवेलावलयविल सितैमानिनीनां कटाक्ष- । सज्ज्ञानभावनासक्ता वारयन्ति हिते रताः ॥ विनो हन्यमानं कलयति हृदयं दीर्घदोलावितानि । कम्पः स्वेदः श्रमो मूर्खा भ्रमिला निर्वलक्षयः । येषां वाग्भुवनोपकारचतुरा प्रज्ञा विवेकास्पदम् , राजयमादिरोगाश्च भवेयुमैंधुनोस्थिताः ॥ | मरदहनसुतीवानन्तसन्तापविद्धं, | ध्यानं ध्वस्त समस्तकर्मकवचं वृत्तं कलकोस्मितम् । भुवनमिति समस्तं वीक्ष्य योगिप्रवीराः । सम्यग्ज्ञानसुधातरङ्गनिचयैश्चेतश्च निर्वापितम्, वाक्य-मन्त्र-रसादीनां सिद्धिः कीर्यादयो गुणाः ।। विगतविषयसङ्गाः प्रत्यहं संश्रयम्ते, धन्यास्ते शमयन्त्यनङ्गविशिखव्यापारजाता रुजः ॥ नश्यन्ति तरवणादेव अब्रह्मसेवनान्नृणाम् ।। प्रशमजलधितीरं संयमारामरम्यम् ॥ परिग्रह। भोग निषेध । परिभवफलवल्ली दुःखदावानलालीम् , वरं मौनं कायं न च वचनमुक्तं यदनृतं । विषयजलधिवेला वभ्रसीधप्रतोलीम् ।। वर क्लैब्यं पुंसां न च परकलवाभिगमनं ॥ ४८ | सुगन्धो वनिता वस्त्र, गीतं ताम्बूल भोजनम् । मदनभुजगदंष्ट्रां मोहतन्द्रासवित्रीम् , वर प्राणत्यागो न च पिशुनवाक्येष्वभिरुचिः ।।४८ | मन्दिरं वाहनं चैव, अष्टौ भोगाः प्रकीर्तिताः ।। परिहर परिणामैधैर्यमालमय नारीम् ॥ | बरं भिक्षाशित्वं न च परधनास्वादनसुखम् ।। For Private And Personal use only

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72