Book Title: Sanskrit Shloak Sangraha Part 01
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
५८
10
ती निश्शस्य एव स्यात्सशस्यो व्रतघातकः । माया शल्यं मतं साक्षात् सूरिभिर्भूरिभीतिदम् ॥
११
sunitaपि प्रायः कुकर्म स्फुटति स्वयम् । अ मायामयेन लोकद्वयविरोधिना ॥
18
बकवृति समालम्ब्य वञ्चकैर्वञ्चितं जगत् । कौटिल्यकुशलैः पापैः प्रसनं कश्मलाशयैः ॥ दम्भ ।
,
दांमिका वेषधारिणः । भ्रमन्ति ज्ञातिवलोके, भ्रामयन्ति जनानपि
२
मृद्भस्मोलनादेव, मुक्राः स्युर्यदि मानवाः । मृजवासी नित्यं श्वा स किं मुक्रो भविष्यति ॥
३ तृणपर्णोदकाहाराः सततं वनवासिनः जम्बु काम्टगाद्यश्च तापसास्ते भवन्ति किम् ॥
1
www.kobatirth.org
जन्ममरणान्तं च गङ्गादितटिनी स्थिताः । मका मत्स्यप्रमुखा योगिनस्ते भवन्ति किम् ॥
X
पारावता शिलाहाराः कदाचिदपि चातकाः । न पिबंति महतोयं, व्रतिनस्ते भवन्ति किम् ॥
यस्य चित्तं द्रवीभूतं कृपया सर्वजीविषु । तस्य ज्ञानं च मोक्षश्च किं जटाभाचीवरैः ॥
पदम पतिता: पशवः खगाः । परमार्थं न जानन्ति, पशुपाशनियन्त्रिताः ॥
६
इदं ज्ञानमिदं ज्ञेयमिति, पठन्त्यऽनिशं शास्त्रं,
६
चिंतासमाकुलाः । परतस्त्रपराङ्मुखाः ॥
सर्व मानवाः । स्वस्व वर्णाश्रमाचारनिरताः न जानन्ति परं तवं वृथा नश्यन्ति दांभिकाः ॥
10
न वेदं वेद इत्याहुर्वेदो वेदे न विद्यते । परात्मा विद्यते येन स वेदो वेद उच्यते ॥
9
For Private And Personal Use Only
लोभ ।
,
Acharya Shri Kailassagarsuri Gyanmandir
लोभमूलानि पापानि, रसमूलानि व्याधयः । स्नेहमूलानि दुःखानि त्रीणि त्यक्त्वा सुखी भव ॥
गुरवो यत्र पूज्यंते, वित्तं यत्र नयार्जितं । अदन्तकलहो यत्र, तत्र शक्र ! वसाम्यहम् ॥
1
पोदी
५
सदालसः । हरे ॥
श्रव्ययमनालोची
तत्र तिष्ठाम्यहं
"
अति लोभो न कर्तब्यो, लोभो नैव च नैव च । अति लोभाभिभूतात्मा, सागरः सागरं गतः ॥
गुणप्रसनराचसः ।
जनकः सर्व दोषाणां कंदो व्यसनवलीनां बोभः सर्वार्थबाधकः ॥
विषयः किं परित्यक्रे जागर्ति ममता यदि । त्यागात् कंचुकमात्रस्य भुजङ्गो न हि निर्विषः ॥
५८

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72