Book Title: Sanskrit Shloak Sangraha Part 01
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal

View full book text
Previous | Next

Page 56
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit १३ १४ अभिमान । |एको भेकः परममुदितः प्राप्य गोष्पादनी ।। बाझे चाध्यात्मिके चैव दुःखे चोत्पादिते कचित् ।। को मे को मे रटति बहुधा स्पर्धया विश्वमुच्चैः न कुप्यति न वा हृन्ति सा क्षमा परिकीर्तिता ॥ वरं प्राण परित्यागो, मा मानपरिखण्डनम् ।। शम संपूर्ण कुम्भोन करोति शब्द-म! घटो घोषमुपैति नूनम् | एव । मृत्युस्तु पणिका पीडा, मानखंडो पदे पदे परं तीर्थ, शम एव परं तपः । |विद्वान् कुलीनो न करोति गर्व, गुणैविहीना बहुजस्पति शम एव परं ज्ञानं, शमो योगः परस्तथा ॥ अगाधजलसंचारी, न गवं याति रोहितः । शान्तिरेव महादानं नास्तिरेव महातपाअंगुष्ठोदकमात्रेण, शफरी फर्फरायते ॥ सर्वे यत्र विनेतारः, सर्वे यत्राभिमानिनः ।। क्षान्तिरेव महाज्ञानं, क्षान्तिरेव महादमः ॥ | सर्वे महत्त्वमिच्छन्ति, कुलं तदवसीदति ॥ खद्योतो द्योतते तावद्यावन्नोदयते शशी । | कुर्यात्र कर्कश कर्म, क्षमाशानिनि सजने । उदिते तु सहस्रांशी, न खद्योतो न चन्द्रमाः ॥ जातिजाभकुलैश्वयं बलरूपतपः श्रुतैः ।। प्रादुर्भवति सप्ताचिर्मथिताच्चन्दनादपि ॥ कुर्वन् मदं पुनस्तानि, हीनानि लभते जनः ॥ विषभारसहस्रेण, गर्व नायाति वासुकिः । समया क्षीयते कर्म, दुःखदं पूर्वसश्चितम् IITY साञ्चतम् । वृश्चिको विन्दुमात्रेण, ऊर्ध्व वहति कण्टकम् ॥ बलिभ्यो बलिनः सन्ति, वादिभ्यः सन्ति वादिनः ।। वहति कम . चित्तं च जायते शुद्ध, विद्वेषभयवर्जितम् ॥ धनिभ्यो धनिनः सन्ति, तस्माद्दपं त्यजेद् बुधः ॥ आक्रुष्टोऽहं हतो नैव हतो वा न विधाक्तः । दिव्यं श्राम्ररसं पीत्वा, गर्व नो याति कोकिलः ।। मारितो न हतो धर्मो मदीयोऽनेन बन्धुना ॥ पात्वा पीरवा कदमपानीय, भको कर्दमपातीय, भेको टरटरायते ॥ विद्वानहं सकललब्धिरहं नृपोऽहं, दाताहम गुणोऽहमहं गरीयान् ।। ५६ चिराभ्यस्तेन किं तेन शमेनास्त्रेण वा फलम् । गङ्गादीनां सकलसरितां प्राप्य तयं समुद्रः । इत्याग्रहकृतिवशात्परितोषमेति, व्य भवति यत्कार्ये समुत्पन्चे शरीरिणाम् ॥ किंचिगी न भवति पुनर्दिव्यरत्नाकरोऽपि ।। नोवेस्सि किं परिभवे लघुतां भवित्रीम् ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72