Book Title: Sanskrit Shloak Sangraha Part 01
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal

View full book text
Previous | Next

Page 55
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्वलम्बूलवजाति, कायः प्रायोऽतिकोषितः ।। प्रात्मानं तापयेन्नित्य, तापयेच्च परानपि ।। मम्मोहि विजयं कृष्णे, प्रशसन्तीह साधवः । मुखे छायान्तरे दाहः, सर्वेषां भीमदर्शनं उभयोर्दुःखकृक्लेशो, यथोष्णा रेणुका क्षिती ॥[मावतो जयो नित्यं, साधोरिह सतां मतम् । M सन्निपातजरेणेव, क्रोधेन व्याकुलो नरः । एको धर्मः परं श्रेयः, क्षमैका शान्तिरुत्तमा । कृत्याकृत्यविवेके, हा! विद्वानपि जडीभवेत् । |चमा शत्रं करे यस्य, दुर्जनः किं करिष्यति । विचका परमा तृप्तिरहिंसैका सुखावहा । कोपोऽस्ति यस्य मनुजस्थ निमित्तमुक्रो । अतृणे पतितो वह्निः, स्वयमेवोपशाम्यति ॥ नो तस्प कोऽपि कुरुते गुणिनोऽपि भकिम् । | स्वर्गसुखानि परोक्षाण्यत्यन्तपरोक्षमेव मोक्षसुखम् । पाशीविषं भजति को ननु दशू क्ष मा बलमशक्कानां, शकानां भूषणं समा । प्रत्यक्षं प्रशमं सुख न परवशं न च व्ययप्राप्तम् ॥ नानोग्ररोगशमिना मणिनापि युक! क्षमा वशीकृतिर्लोके, क्षमया किम साध्यते ॥ ददतु ददतु गालीलिमन्तो भवन्ती, येनान्धीकृतमानसो न मनुते प्रायः कुलीनोऽपि सन् ।नरस्पाभरणं रूपं, स्पस्पाभरणं गुणः ।। चयमिह तदभावादालिदानऽसमर्थाः । कृत्याकृत्यविवेकमेत्यधमवलोके परित्याज्यताम् ॥ गुणस्थाभरणं ज्ञान, ज्ञानस्याभरणं तमा ॥ जगति विदितमेतद्दीयते विद्यमानं, धर्म नो गणयत्यति प्रियमपि द्वेष्टि स्वयं खिद्यते । न तु शशकविषाणां कोऽपि कस्मै ददाति । स शान्तितुरिकाधरेण हृदय ! क्रोधो विजेयत्वया ॥समा शत्रौ च मित्रे च, यतीनामेव भूषणम् । क्लेश। अपराधिषु सत्वेषु, नृपाणां सैव दूषणम् ॥ मेतार्यश्च सुकोशलो गजमुनिश्च्छिचस्वचः स्वन्धकः । शिष्याः खंधक चण्डरुद्रकृतिनो चन्द्रावतंसो नृपः ॥ स्तोकोऽप्यग्निदहस्येव, काष्टादिप्रभृतं धनम् । क्षमावतामयं लोकः, परश्चैव मावताम् । चन्द्राब्धिर्दमदन्तकूरगडुको गाढमहारी मुनि- ५ क्लेशलेशोऽत्र तच, वृद्धितस्तनुदाहकः । इह सम्मानमृच्छन्ति, परत्र च शुभां गतिम् ॥रकारि मृगावतिप्रभृतयस्तीर्णाः क्षमानौकया | For Private And Personal Use Only

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72