Book Title: Sanskrit Shloak Sangraha Part 01
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्रोधात्प्रीतिविनाश, मानाद्विनयोपधातमाप्नोति । परीषहजये शूगः शूगश्चेन्द्रियनिग्रहे । अश्वारो यथा दुष्टो, वाजिः गर्ने निपातयेत् । शाळ्यात्प्रत्ययहानि, सर्वगुणविनाशनं लोभात् ॥ कषायविजये शूरास्ते शूरा गदिता बुधैः ॥ एवं क्रोधोऽपि नरके, नरमाशु निपातयत् ॥
क्रोध । नित्यं क्रोधात्तपो रक्षेपियं रक्षेच्च मत्सरात् ।।
क्रुद्धः पापं नरः कुर्याक्रुद्धो हन्याद्गुरूनपि । विद्या मानापमानाभ्यामात्मानं च प्रमादतः ॥
क्रुद्धः परुषया वाचा, श्रेयांस्यवमन्यते । क्रोधो मूल मनर्थानां, क्रोधः संसारवर्द्धनः ।। हन्तव्यः क्षमया क्रोधो, मानो मार्दवयोगतः । धर्मक्षयकरः क्रोध-स्तस्माक्रोधं विवर्जयेत् ॥ एतान्दोषाप्रपश्यद्भिर्जितः क्रोधो मनीषिभिः ।। माया चार्जवभावेन, लोभः संतोषपोषतः ।
इच्छद्भिः परमं श्रेय, इह चामुत्र चोत्तमम् ॥ क्रोधस्य कालकूटस्य, विद्यते महदम्तरम् । क्षमया मृदुभावेन, ऋजुत्वेनाप्यनीहया । स्वाश्रयं दहति क्रोधः, कालकटो न चाश्रयम् ॥ मातरं पितरं पुत्रं, भ्रातरं चा सुहृत्तमम् क्रोधं मान तथा मायां, लोभं रुध्याद् यथाक्रमम् ॥
क्रोधाविष्टो नरो हन्ति, स्वामिनं वा सहोदरम् ॥ उत्तमे तु क्षणं कोपो, मध्यमे घटिकाद्वयम् । विषयोरगदष्टस्य, कषायविषमोहिनः ।
धमे स्यादहोरात्रं, चाण्डाले मरणान्तकः ॥
क्रोधः परितापकरः, सर्वस्योद्वेगकारकः क्रोधः । संयमो हि महामंत्रखाता सर्वत्र देहिनः ॥
विरानुषङ्गजनकः, क्रोधः क्रोधः सुगतिहम्ता ॥ कषायविजये सौख्यामिन्द्रियाणां च निग्रहे क्रोधो नाशयते धैर्य, क्रोधो नाशयते श्रुतम् ।बी विनश्यति रूपेण, तपः क्रोधेन नश्यति । जायते परमोत्कृष्ट-मात्मनो भवभेदियत् ॥ोधी नाशयत सर्व, नास्ति क्रोधसमो रिपुः ॥वो दरप्रसारण, हरिणी जोभलिप्सया ॥
१२
५३ अनादिकालं जीवेन, प्राप्तं दुःखं पुनः पुनः ।वस्तु क्रोधं समुत्पन्न, प्रज्ञया प्रतिबाधते धो हि शत्रुःप्रथमोनराणां,देह स्थितो देहविनाशनाय
मिथ्यामोहपरीतेन, कषायवशवर्तिना ॥जस्विनन्तं विद्वांसो, मन्यते तस्वदर्शिनः ॥ यथास्थितः काष्ठगतो हि वह्निः, स एव वह्निदहते चकाठम्
For Private And Personal use only

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72