Book Title: Sanskrit Shloak Sangraha Part 01
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal

View full book text
Previous | Next

Page 57
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२ अल्पतोयश्चलत्कुम्भो, घरपदुग्धाश्च धेनवः । कुल-जाति--तपो-रूप-ल-लाभ-श्रुत-श्रियाम् । कौटिल्यपटवः पापा मायया बकवृत्तयः । अल्पविद्यो महागर्वी कुरूपी बहुचेष्टितः । मदात्प्राप्नोति तान्येव, प्राणी हीनानि मूढधीः ॥ भुवनं वचयमाना, वञ्चयन्ते स्वमेव हि. प्रत्यहंकारयोगेन, ते भवन्ति खरा नराः । अद्यापि तत्स्वभावेन, हुं हुं कुर्वन्ति सर्वदा ॥ तावदाश्रीयते लचम्या, तावदस्य स्थिरं यशः । दम्भेन व्रतमास्थाय, यो वान्छति परं पदम् । पुरुषस्तावदेवासी, यावन्मानान हीयते ॥ लोहनावं समारुह्य, सोऽब्धेः पारं यियासति ॥ २१ भरण्य तरोः पुष्पं, समुद्राम्भश्च शीतलम् । प्राक् पादयोः पतति खादति पृष्ठमांसं । लावण्यं दंमिनां तद्वन्मानिमानं निरर्थकम् ॥ मानमालम्य मुढात्मा विधत्ते कर्म निन्दितम कलङ्कयदि चशेषं चरणं चन्द्रनिर्मलम् ॥ कर्णे कलं किमपि रौति शनैर्विचित्रम् ॥ छिद्रं निरूप्य सहसा प्रविशत्यशंकः । मा तात! साहसं कार्विभवैगर्वमागतः । माया। सर्व खलस्य चरितं मशकः करोति । स्वगावाण्यपि भाराय, भवन्ति हि विपर्यये । विनयश्रुतशीलाना, त्रिवर्गस्य च घातकः । |नमस्ते तव शीलस्य, नमः केदारकंकणम् । तदार्जवमहीपघ्या, जगदानन्दहेतुना । विवेकलोचनं लुम्पन्, मानोऽन्धकरणो नृणाम् । सहस्राणां शतं नास्ति, चण्डपुच्छो न दृश्यते ॥जयेज्जगद्रोहकरी, मायां विषधरीमिव ॥ अहङ्कारो हि लोकानां नाशाय न तु वृद्धये ।असूनृतस्य जननी, परशुः शीलशा खिनः । खड्गधागं मधुलिप्ता, विद्धि मायामृषां ततः । यथा विनाशकाले स्यात् , प्रदीपस्य शिखोज्ज्वला । जन्मभूमिरविद्यानां, माया दुर्गतिकारणम् ॥ वर्जनीया प्रयत्नेन, विदुषा शिववाग्छता ॥ ५७ शिक्षा लभते नो मानी, विद्यामीयान कहिंचित् । दौर्भाग्यजननी माया, माया दुर्गतिदायिनी । मायाचरणं हीनं, क सम्मार्गपरिग्रहः । विनयादिक्रियाशून्यः, स्तंभवत् स्तब्धतां गतः ॥ नृणां स्त्रीत्वपदा माया, ज्ञानिमिस्त्यज्यते ततः ॥नापवर्गपथि भ्रातः! सञ्चरन्तीह वञ्चकाः ।। For Private And Personal use only

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72