Book Title: Sanskrit Shloak Sangraha Part 01
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
तृप्तं न चधुःप्रियदर्शनेन, तृप्तो न राजा धनसंचयेन । | जोभश्चेदगुणेन किं पिशुनता यद्यस्ति किं पातकैः । | सूच्यग्रेण सुतीपणेन, भिद्यते या हि मेदिनी । तृप्तः समदोन महानदीभिः, तृप्तः सुधीमान न सुभाषितेन सत्यं चेत् पसाच किं शुचिमनो यद्यस्ति तीर्थेन किम् । तदधं तु न दास्यामि, बिना युद्धेन केशव !॥ सौजन्यं यदि किं गुणःसुमहिमा यद्यस्ति किं मण्डनः ।
१८ अर्था इसन्स्युचितदानविहीनलुब्ध,
सद्विचा यदि किं धनैरपयशो यद्यस्ति किं मृत्युना ॥ लोभादेव नरा मूढा धनविद्याऽन्विता अपि । भूम्पो हसन्ति मम भूमिरिति युवाणम् ।
| अकृत्येषु नियोज्यन्ते, भ्राम्यन्ते दुर्गमेश्वपि । जारा हसन्ति तनयानुपलालयन्तं, | शेते नित्यं शटितपटके मंचके भग्नपादे । मृत्यु सत्यवनिपं रणरंगभीरम् । भुके स्तोकं तदपि कुथितं जीर्णम धातः । संगात् संजायते गृद्धिगद्धो वांकृति संचयम् । धत्ते शीणं मलमलिनतरं वस्त्रखण्डं च कल्या
संचयात् वर्धते लोभो, सोभारसंसृतिवर्धनम् ॥ यौवनं जरया प्रस्तमारोग्यं व्याधिमिर्हतम् । मेवं नोभी इविणमधिकं प्रत्यहं संचिनोति ॥ जीवितं मृत्युरभ्येति, तृष्णौका निरुपद्वा ।
लोभेन बुद्धिचन्नति, लोभो जनयते तृषाम् । | वनाणि सीव्यत्ति तनोति विचित्रचित्रं,
तृषार्तो दुःखमाप्नोति, परत्रेह च मानवः । लोभाकोधः प्रभवति, लोभारकामः प्रजायते ।
मृत्काष्ठलोहकनकादिविधि चिनोति । लोभामोहश्च नाशश्च, लोभः पापस्य कारणम् । नृत्यं करोति रजकत्वमुपैति मर्त्यः,
वर्धस्व जीव जय नन्द विभो चिर स्व
किं किं न लोभवशवर्तितया विधत्ते । मित्यादिचाटुवचनानि विभाषमाणः । एकं दृष्टा शतं दृष्टा, हा पञ्चशतान्यपि ।
दीनाननो मलिननिदिवरूपधारी, प्रतिलोमोन कर्तब्यश्चक्रं भ्रमति मस्तके। चक्रेशकेशवहलायुधभूतितोऽपि,
लोभाकुलो वितनुते सधनस्य सेवाम् ॥
संतोषमुक्रमनुजस्य न तृप्तिर स्ति । लोभमूलानि पापानि, लाभाह्रोमो विवर्धते । | तृप्ति बिना न सुखमित्यवगम्य सम्यक्, यदुर्गामटवीमदन्ति विकटं नामन्ति देशान्तरं । । बिमाषघटितं कार्य, त्रिकोटथापि न पूर्यते।। लोभग्रहस्थ वशिनो न भवन्ति धीराः | गाहस्ते गहनंसमुद्रमतनुक्लेशा कृषि कुर्वते ।।
For Private And Personal use only

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72