Book Title: Sanskrit Shloak Sangraha Part 01
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal

View full book text
Previous | Next

Page 47
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मरणं विन्दुपातेन जीवनं विन्दुधारणात् । शान्ति कान्ति स्मृति ज्ञान-मारोग्यश्चापि सन्ततिम् । मैथुनं ये न सेवन्ति, ब्रह्मचारी हदव्रताः । तस्माद्यतिः प्रयत्नेन, कुरुते विन्दुधारणम् ॥य इच्छति महद्धर्म, ब्रह्मचर्य चरेदिह ॥ ते संसारसमुद्रस्य, पारं गच्छमित शीघ्रतः ॥| यावद्विन्दुः स्थितो देहे, तावन्मृत्योभयं कुतः । ब्रह्मचर्य परं ज्ञानं, ब्रह्मचर्य परं बलम् । देवमानुपतियतु, मैथुनं एवं संरक्षयेद्विन्दु, मृत्युं जयति योगवित् ॥ ब्रह्मचर्यमयो झारमा, ब्रह्मचर्येव तिष्ठति ॥ कामरागविरक्रश्च, ब्रह्म वर्जयेद् समद्यते यदा । तदा ॥ २. शुक्र तस्माद्विशेषेण, रक्षन्नारोग्यमिच्छति । पुष्पं दृष्ट्वा फलं दृष्ट्वा, दृष्ट्वा योषित्यौवनम् । दिब्यौदारिककामानां कृतानुमतिकारितैः । धर्मार्थकाममोक्षाणामारोग्यं मूलकारणम् ॥ त्रीणि रत्नानि दृष्ट्वैव, कस्य नोचलते मनः? ॥ मनोवाकायतस्त्यागो, ब्रह्माष्टादशधा मतम् ॥ १४ २८ सुखं शय्या सूचनवस्त्रं, ताम्बूलं सानमञ्जनं । पिता यस्य शुचिर्भूतो, माता यस्य पतिव्रता । संतोषः स्वेषु दारेषु, त्यागश्चापरयोषिताम् । दन्तकाष्टं सुगन्धञ्च, ब्रह्मचर्यस्य दूपणम् ॥ | ताभ्यां यः सूनुरुत्पन्नस्तस्य नोचलते मनः ॥ प्रथयन्ति गृहस्थानां, चतुर्थं तदणुव्रतम् ॥ २२ ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभो भवत्यपि । अग्निकुण्डसमा नारी, घृतकुम्भसमो नरः । | रामासङ्गं परित्यज्य, व्रतं ब्रह्म समाचरेत् । सुरवं मानवो याति, चान्ते याति परां गतिम् ॥ जानुस्थिता परस्त्री चेत्कस्य नोच्चलते मनः ? ॥ ब्रह्मचारी स विज्ञेयो, न पुनर्बद्धघोटकः ॥ २१ चिरायुषः सुसंस्थाना, दृढसंहनना नराः । मनो धावति सर्वत्र, मदोन्मत्तगजेन्द्रवत् । सानमुद्वर्तनाभ्यनं. नखकेशादिसक्रियाम् । तेजस्विनो महाबी भवेयुब्रह्मचर्यतः ॥ ज्ञानाकुशे समुत्पन्ने, तस्य नोच्चलते मनः ॥ गन्ध-माल्यं प्रदीपं च त्यजन्ति ब्रह्मचारिणः ॥ ४७ मृत्युग्याधिजरानाशी, पीयूषं ब्रह्मचर्यमहद्यनः, सत्यमेव परमौषधम् । ब्रह्मचर्य भवेन्मूलं, सर्वेषां व्रतधारिणां । ब्रह्मचर्य ध्रुवं यज्ञः, परब्रह्मैककारणम् । वदाम्यहम् ब्रह्मचर्यस्य भंगे तु, व्रतं सर्व निरर्थकम् ॥ देहशोभा तदर्थ हि, स्यज्यते ब्रह्मचारिभिः ॥ For Private And Personal use only

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72