Book Title: Sanskrit Shloak Sangraha Part 01
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धर्महानिरविश्वासो, देहार्थव्यसनं तथा । | मणिमुकाप्रवालानि, हत्वा लोमेन मानवः । । अनादानमदत्तस्यास्यव्रतमुदीरितम असत्यभाषिणां निन्दा, दुर्गतिश्चोपजायते ॥ विविधानि च रखानि, यमद्वारेषु जायते ॥
बाद्यप्राणा नृणामों, हरता तं हृता हि ते ॥ |
.
असत्यवक्तुर्भुवि पक्षपातं,कुर्यान विद्वान् किल सङ्कटेऽवि चौर्यकर्मप्रभावेण, सत्यघोषो द्विजोत्तमः । तेन ध्रुवं हि वसुराजवत् स, इहापवादं नरकं परत्र ॥ | दुःखं हि परमं प्राप्तो, पातकं किमतः परम् ॥
| परार्धग्रहणे येषां, नियमः शुद्धचेतसाम् ।
अभ्यायान्ति श्रियस्तेषां, खयमेव स्वयंवराः ॥ मूकता मतिवैकल्यं मूर्खता बोधविच्युतिः ।। शूलिकारोहणं केचिच्छिरश्वेद तथा परे । बाधिर्य मुखरोगित्वमसत्यादेव देहिनाम् ॥| नासिकाकर्णच्छेदादि, केचिदै चतुरङ्गताम् ॥ | यदा सर्व परद्रव्यं, बहिर्वा यदि वा गृहे ।
अदत्तं नैव गृह्णाति, ब्रह्म संपद्यते तदा । कुटुम्बं जीवितं वित्तं यद्यसत्येन च ते ।। धनहानिः राजदण्डं, कीर्तिनाशं तथैव च ।। तथापि युज्यते वक्तुं नासत्यं शीलशालिभिः॥ चौर्यकर्मप्रसादेन, प्राप्यते दुःखकोटयः ।।
पतितं विस्मृतं नष्टं स्थितं स्थापितमाहितम् । अचौर्य ।
अदत्तं गृह्यते यच्च, चौर्यकर्म तदेव हि । अदत्तं नावदीत स्वं परकीयं कचिरसुधीः ॥
न्यासाऽपहारजं पापं, न भूतं न भविष्यति ॥ प्रच्छन्नं वा प्रकाश वा, निशायामथवा दिवा । अन्ये ये ये नरा लोके, चौर्यकर्मप्रभावतः ।।
हृदि यस्य पदं धत्ते परवित्तामिषस्पृहा । स्यात् परद्रव्यहरणं स्तेयं तत्प्रकीर्तितम् ॥
करोति किं न कि तस्य, करठलमेव सर्पिणी ॥ दुःखं हि परमं प्राप्ता, कस्तांस्तान् कथयितुं शमः ।।
४५] दुर्बलस्य बलं राजा, बालानां रोदनं बलम् ।। वित्तमेव मतं सूत्रे, प्राणा वाहाः शरीरिणाम् ।। गुरवो लाघवं नीता, गुणिनोऽप्यत्र खण्डिताः ।
बलं मूर्खस्य मौनिस्वं, चौराणामनृतं बलम् । तस्यापहारमात्रेण, स्युस्ते प्रागेव घातिताः ॥ चौरसंश्रयदोषेण, यतयो निधनं गताः ॥
For Private And Personal Use Only

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72