Book Title: Sanskrit Shloak Sangraha Part 01
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
धर्मश्चेत् परदारसङ्गकरणाद्धर्मः सुगसेवनात् । सत्यं व्याप्रियं ब्यान्न यात्सत्यमप्रियम् । नास्ति सत्यसमो धर्मो, न सत्याद्भिद्यते परम् ।। संपुष्टिः पशुमत्स्यमांसनिकराहाराच्च हे वीर ! ते॥ | नासत्यं च प्रियं यात्, एप धर्मः सनातनः । न हि तीव्रतरं किञ्चिद-नृतादिह विद्यते । हत्वा प्राणिचयस्य चेतव भवेत् स्वर्गापवर्गाप्तये । कोऽसत्कर्मतया तदा परिचितः स्यान्नेति जानीमहे ॥ | न पुत्रास्परमो लाभो, न भार्यायाः परं सुम्बम् ।| सत्येन पूयते साक्षी, धर्मः सत्येन वर्द्धते । सत्य ।
न धर्मात्परम मित्रं, नानृतात्पातकं परम् ।। | तस्मात्सत्यं हि वक्तव्यं, सर्ववर्णेषु साक्षिभिः ।
सत्येन धार्यते पृथ्वी, सत्येन तपते रविः । सत्येन वायवो वान्ति, सर्व सत्ये प्रतिष्ठितम् ॥
सत्यं जनविराधाय, असत्यं जनरञ्जनम् ।। सत्यं स्वर्गस्य सोपानं, पारावारस्य नौरिख । सुरा विक्रीयते स्थाने, दधि क्षीरं गृहे गृहे ॥न पावनतमं किञ्चित्सत्यादध्यगम कचित् ।।
सदयं हृदयं यस्य, भाषितं सत्यभूषितम् । कायः परहिते यस्य, कलिस्तस्य करोति किम् ॥
सत्यमेव जयते नानृतम् ,सत्येन पन्था विततो देवयानः | सत्यधर्म समाश्रिस्य, येरकर्म कुरुते नरः । येनाक्रमन्तुष्यो ह्यारमकामा,यत्र तत्सत्यस्य परमं निधानम् तदेव सकलं कर्म, सत्यं जानीहि सुबते ।
सत्यं सत्सु सदा धर्मः, सत्यं धर्मः सनातनः । ऋषयश्चैव देवाश्च, सत्यमेव हि मेनिरे । सत्यमेव नमस्वेत, सत्यं हि परमा गतिः । सत्यवादी हि लोकेऽस्मिन् , पदं गच्छति चाक्षयम् ।
विश्वासायतनं विपत्तिदलनं देवैः कृताराधनं ।। मुक्तः पथ्यदनं अलाग्निशमनं व्याघोरगस्तंभनम् ॥ श्रेयः संवननं समृद्धिजननं सौजन्यसंजीवनम् ।। कीत्तें: केलिवनं प्रभावभवनं सत्यं वचः पावनम्॥
सत्यं मृदु प्रियं वाक्यं, धीरो हितकरं वदेत् ।। भूमिः कीर्तिर्यशो लक्ष्मीः , पुरुषं प्रार्थयन्ति हि । पास्मोत्कर्ष तथा निन्दा परेषां परिवर्जयेत्॥ सत्यं समनुवर्तन्ते, सत्यमेव भजेत्ततः ।
४३
नानृतात्पापकं किञ्चिन्न सत्यात्सुकृतं परम् । | सत्यमेव व्रतं यस्य, दया दीनेषु सर्वदा । ये वदन्तीह सत्यानि, प्राणत्यागेऽप्युपस्थिते । विवेकान परो बन्धुरिति वेदविदो विदुः॥| कामक्रोधौ वशे यस्य, स साधुः कथ्यते बुधैः॥ प्रमाणभूता भूतानां, दुर्गाण्यति तरन्ति ते
For Private And Personal Use Only

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72