Book Title: Sanskrit Shloak Sangraha Part 01
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५
क्षान्तितुल्यं तपो नास्ति, संतोषान्न सुखं परम् । दयाहीनं निष्फलं स्यान्नास्ति धर्मस्तु तत्र हि । श्रायुर्दीर्घतरं वपुर्वरतरं गोत्रं गरीयस्तरं । नास्ति तृष्णासमो व्याधिनै च धर्मो दयापरः ॥ एते वेदा अवेदाः स्युर्दया यत्र न विद्यते ॥ | वित्तं भूरितरं बलं बहुतरं स्वामित्वमुच्चस्तरम् ॥
आरोग्यं विगतान्तरं त्रिजगति श्लाघ्यत्वमल्पेतरं न च विद्यासमो बन्धुनं च व्याधिसमो रिपुः । स वेदा न तत् कुर्युः, सर्वे यज्ञाश्च भारत! । संसाराम्बुनिधिं करोति सुतरं चेतः कृपान्तरम् । न चापत्यसमः स्नेही, न च धर्मो दयापरः ॥ सर्वे तीर्थाभिषेकाच, यत् कुर्यात् प्राणिनां दया ॥
| संसारे मानुष्यं, सारं मानुष्ये च कौलीन्यम् । प्रशस्ताचरण नित्यमप्रशस्तविसर्जनम् न सा दीक्षा न सा भिक्षा, न तहानं न तत्तपः । कोलीन्ये धमिवं, धर्मित्वे चापि सदयत्वम् । एलद्धि मङ्गलं प्रोकं, मुनिभिस्तत्वदर्शिभिः ॥ न तद् ध्यान न तन्मौनं, दया यत्र न विद्यते ॥
धर्मो जीवदयातल्यो, न कापि जगतीतले ।।यो बन्धन-वधक्लेशान , प्राणिनां न चिकीर्षति । | निहतस्य पशोर्यज्ञे स्वर्गप्राप्तिर्षदीष्यते । तस्मात् सर्वप्रयत्नेन, कार्या जीवदयाऽनिभिः ॥| स सर्वस्य हितप्रेप्सुः, सुखमत्यन्तमश्नुते ॥ | स्वपिता यजमानेन किं न तस्मिन्निहन्यते ॥
लावण्यरहितं रूपं, विद्यया वजितं वपुः । जलत्यनं सरो भाति, तथा धर्मो दयां विना ॥
अहिंसापूर्व को धर्मो, यस्मात्सर्षहिते रतः । | अवं नैव गज नैव व्यानं नैव च नैव च ।
यूका--मत्कुण-दंशादीस्तरमासानपि रक्षयेत् ॥| अजापुत्रं बलिं दद्याद् देवो दुर्बल घातकः दयाऽजना सदा सेव्या, सर्व कामफलप्रदा ।
१४ सेविताऽसौ करोत्याशु, मानसं करुणामयम् ॥ | दयां विना देवगुरुकमार्चा
नाहं स्वर्गफलोपभोगतृषितो नाभ्यर्थितस्त्वं मया ।
रूपांसिसन्द्रिययन्त्रणानि । | संतुष्टस्तृणभक्षणेन सततं साधो ! न युक्रं तव । अहिंसालक्षणो धर्मोऽधर्मश्च प्राणिनां वधः । दानानि शास्राध्ययनानि सर्व,
स्वर्गे यान्तियदि त्वया विनिहता यज्ञे ध्रुवं प्राणिनो । तस्माद्धर्मार्थिभिर्लोकः, कर्तव्या प्राणिनां दया ॥ |
सैन्यं गतस्वामि यथा तथैव ॥ | यज्ञं किं न करोषि मातृपितृभिः पुत्रैस्तथा बान्धवैः!
For Private And Personal use only

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72