Book Title: Sanskrit Shloak Sangraha Part 01
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal

View full book text
Previous | Next

Page 41
________________ Shri Mahavir Jain Aradhana Kendra सर्वयज्ञेषु सर्वदानफलं २३ एतत्फलम हिंसाया न हि शक्ता गुणा यदानं सर्वतीर्थेषु वाऽपि, तक्ष ३० भूयश्व कुरुपुङ्गव ! । वक्तुमपि वर्षशतैरपि ॥ कुर्याद्वर्षसहस्रं तु श्रहन्यहनि मज्जनम् । सागरेणापि कृत्स्नेन वधको नैव शुध्यति ॥ ३१ यत्फलम् । तुल्यमहिंसया ॥ सर्वतीर्थावगाहनम् सर्ववेदाधिगमनं सर्वयज्ञफलं चैव नैव तुल्यमहिंसया १२ 1 I नास्त्यहिंसापरं पुण्यं नास्त्यहिंसापरं सुखम् । नास्त्य हिंसापरं ज्ञानं, नास्त्यहिंसापरो दमः ॥ www.kobatirth.org दीर्घमायः परं रूपमारोग्यं श्लाघनीयता । अहिंसायाः फलं सर्वं किमन्यत् कामदेव सा ॥ * हिंसा । १ दमो देवगुरूपास्तिर्दानमध्ययनं तपः । सर्वमप्येतदफलं हिंसां चेन्न परित्यजेत् ॥ २ ३ शमशीलदयामूलं हित्वा धर्मं जगद्धितम् । अहो ! हिंसाऽपि धर्माय, जगदे मन्दबुद्धिभिः ॥ V प्रमादेन यथा विद्या, कुशीलेन यथा धनम् । कपटेन यथा मैत्री, तथा धर्मो न हिंसया ॥ ५ 15 ४१. लक्ष्मीः पाणितले तस्य, स्वर्गस्तस्य गृहाङ्गणे । पगु-कुष्ठि-कुणित्वादि, दृष्ट्वा हिंसाफलं सुधीः । कुरुते यो जनः सर्वजीवरतां सदाऽऽदरात् ॥ निरागस्त्रसजन्तूनां हिंसां For Private And Personal Use Only शिलां समधिरूढाख, निमजन्ति जलान्तरे । हिंसाश्रिताश्च ते तद्वत् समाश्रयन्ति दुर्गतिम् ॥ ८ Acharya Shri Kailassagarsuri Gyanmandir यावन्ति पशुरोमाणि, पशुगात्रेषु भारत ! तावद्वर्षसहस्राणि पच्यन्ते नरके नराः ॥ 4 स कमलवनमझेर्वासरं भास्करास्ता दमृतमुरगवक्त्रात् साधुवाद विवादात् । रुगपगमम जीर्णाजीवितं कालकूटा दभिलषनि वधाद् यः प्राणिनां धर्ममिच्छेत् ॥ दया । 1 ये भक्षयन्त्यन्यपलं, स्वकीयपपुष्टये । परस्मिम्यन्धुवर्गे वा मित्रे द्वेष्ये रिपौ तथा । त एव घातका यन, वधको भएकं विना ॥ आत्मवद्वर्तितम्यं हि दयैषा परिकीर्तिता ॥ ६ सत्यं तीर्थं क्षमा तीर्थ, तीर्थमिन्द्रियनिग्रहः । ४१ संपतस्त्यजेत् ॥ सर्वभूतदया तीर्थं सर्वत्रार्जवमेव न्च ॥

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72