Book Title: Sanskrit Shloak Sangraha Part 01
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
सर्वयज्ञेषु सर्वदानफलं
२३
एतत्फलम हिंसाया
न हि शक्ता गुणा
यदानं
सर्वतीर्थेषु वाऽपि, तक्ष
३०
भूयश्व
कुरुपुङ्गव ! ।
वक्तुमपि वर्षशतैरपि ॥ कुर्याद्वर्षसहस्रं तु श्रहन्यहनि मज्जनम् । सागरेणापि कृत्स्नेन वधको नैव शुध्यति ॥
३१
यत्फलम् । तुल्यमहिंसया ॥
सर्वतीर्थावगाहनम्
सर्ववेदाधिगमनं सर्वयज्ञफलं चैव नैव तुल्यमहिंसया
१२
1
I
नास्त्यहिंसापरं पुण्यं नास्त्यहिंसापरं सुखम् । नास्त्य हिंसापरं ज्ञानं, नास्त्यहिंसापरो दमः ॥
www.kobatirth.org
दीर्घमायः परं रूपमारोग्यं श्लाघनीयता । अहिंसायाः फलं सर्वं किमन्यत् कामदेव सा ॥ *
हिंसा ।
१
दमो देवगुरूपास्तिर्दानमध्ययनं तपः । सर्वमप्येतदफलं हिंसां चेन्न परित्यजेत् ॥
२
३
शमशीलदयामूलं हित्वा धर्मं जगद्धितम् । अहो ! हिंसाऽपि धर्माय, जगदे मन्दबुद्धिभिः ॥
V
प्रमादेन यथा विद्या, कुशीलेन यथा धनम् । कपटेन यथा मैत्री, तथा धर्मो न हिंसया ॥
५
15
४१. लक्ष्मीः पाणितले तस्य, स्वर्गस्तस्य गृहाङ्गणे । पगु-कुष्ठि-कुणित्वादि, दृष्ट्वा हिंसाफलं सुधीः । कुरुते यो जनः सर्वजीवरतां सदाऽऽदरात् ॥ निरागस्त्रसजन्तूनां हिंसां
For Private And Personal Use Only
शिलां समधिरूढाख, निमजन्ति जलान्तरे । हिंसाश्रिताश्च ते तद्वत् समाश्रयन्ति दुर्गतिम् ॥
८
Acharya Shri Kailassagarsuri Gyanmandir
यावन्ति पशुरोमाणि, पशुगात्रेषु भारत ! तावद्वर्षसहस्राणि पच्यन्ते नरके नराः ॥
4
स कमलवनमझेर्वासरं भास्करास्ता
दमृतमुरगवक्त्रात् साधुवाद विवादात् । रुगपगमम जीर्णाजीवितं कालकूटा
दभिलषनि वधाद् यः प्राणिनां धर्ममिच्छेत् ॥
दया ।
1
ये भक्षयन्त्यन्यपलं, स्वकीयपपुष्टये । परस्मिम्यन्धुवर्गे वा मित्रे द्वेष्ये रिपौ तथा । त एव घातका यन, वधको भएकं विना ॥ आत्मवद्वर्तितम्यं हि दयैषा परिकीर्तिता ॥ ६
सत्यं तीर्थं क्षमा तीर्थ, तीर्थमिन्द्रियनिग्रहः । ४१ संपतस्त्यजेत् ॥ सर्वभूतदया तीर्थं सर्वत्रार्जवमेव न्च ॥

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72