Book Title: Sanskrit Shloak Sangraha Part 01
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal

View full book text
Previous | Next

Page 39
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शस्यानि वोषरे क्षेत्रे, निक्षिप्तानि कदाचन । दुर्वचनं पराधीनं, शरीरे कष्टकारकम् । वैरिणोपि हि मुच्यन्ते, प्राणान्ते तृणभक्षणात् ।। न व्रतानि प्ररोहंति, जीवे मिथ्यात्ववासिते । शल्यं शल्यतरं तस्मात्, मिथ्यात्वं शल्यमात्मनि ॥ | तृणाहारा सदैवैते, हन्यन्ते पशवः कथम् ? ॥ भुजङ्गविषशस्त्रानियाघ्रसिंहः पंचेन्द्रियाणि त्रिविधं बलं च, शत्रुभिर्निहितं शस्त्रं, शरीरे जाति नृणाम् । शरीरिणाम् ।। विनाशयति जन्मक, मिथ्यावं कोटिशो भवान् ॥ यथा व्यथा करोत्येव, तथा मिथ्यात्वमात्मनः ।। उच्छ्वासनिःश्वासमथान्यदायुः । प्राणा दशैते भगवद्भिरुकास्तेषानास्ति नित्यो न कर्ता च, भोक्रारमा न निवृतः । वियोजीकरणं तु हिंसा ॥ मिथ्यावशल्यमुन्मूल्य, स्वात्मानं निर्मलीकुरु । तदुपायश्च नेत्याहुमिथ्यात्वस्य पदानि षट् ॥ यथाऽजस्र सुसिंदूररजसा भुवि दर्पणः ॥ यूपं छित्वा पशून्हत्त्वा, कृत्वा रुधिरकर्दमम् । यद्येवं गम्यते स्वर्गे नरके केन गम्यते ॥ स्वाध्यायेन गुरोर्भया, दीक्षया तपसा तथा । करोति दोषं न तमत्र केसरी । येन केनोग्रमेनैव, मिथ्यात्वशल्पमुद्धरेत् ॥ न दंदशूको न करी न भूमिपः ॥ 'धनं फलति दानेन जीवितं जीवरक्षणात् । अतीव रुष्टो न च शत्रुरुद्धतो । रूपनारोग्यमैश्वर्य-महिंसा फलमश्नुते । मिथ्यात्वमविरतिश्च, कषाया दुःखदायिनः । यमत्र मिथ्यात्वरिपुः शरीरिणाम् ॥ "| प्रमादा दुष्टयोगाश्च, पञ्चैते बन्धकारणम् ॥ अनुमन्ता विशसिता, निहन्ता पविक्रयी यथाऽन्धकारान्धपटावृतो जनो। अहिंसा। संस्कर्ता चोपहर्ता च, खादकश्चेति घातकाः ॥ विचित्रचित्रं न विलोकितुं क्षमः ॥ यथोकतवं जिननाथभाषितं । अमध्यमध्ये कीट स्य, सुरेन्द्रस्य सुरालये। यो न हि कुरुते पापं, सर्वभूतेषु कर्हि चित् ।। ३६ निसर्गमिथ्यात्वतिरस्कृतस्तथा ॥ समाना जीविताकांक्षा, समं मृत्युभयं द्वयोः॥। कर्मणा मनसा वाचा, स ज्ञानी कथ्यते बुधैः ।। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72