Book Title: Sanskrit Shloak Sangraha Part 01
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal

View full book text
Previous | Next

Page 38
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निर्ममावं परं तवं, निर्ममत्वं परं सुखम् ।। शीतोष्णादिभिरत्युग्रेयस्य बाधा न विद्यते । | जन्मम्येका दुःखाय. रोगो ध्वान्तं रिपुर्विषम् ।। निर्ममत्वं परं बीजं, मोक्षस्य कथितं बुधः न भीतिमेति चान्येभ्यस्तस्य सिद्धिरुपस्थिता ॥ | अपि जन्मसहस्रष, मिथ्यात्वमचिकित्सितम् ।। जन्तूनामवनं जिनेशमहनं भक्त्याऽऽगमाकर्णनं | न ज्ञानं केवलं मुक्त्यै, न क्रिया केवला भवेत् । | अदेवे देवबुद्धियाँ, गुरुधीरगुरौ च या । साधूनां नमनं मदापनयनं सम्यग् गुरोर्माननम् । संयोगादुभयोः सम्यग, मुक्रिमाहुर्मनीषिणः ॥ ध धर्मवविच, मिथ्यात्वं तद्विपर्ययात् ॥ मायाया हननं च क्रोधशमन लोभद्रुमोन्मूलनं | केवलं केवलज्ञानं, प्राप्नुवन्ति स्ववीर्यतः ।। चेतःशोधनमिन्द्रियस्य दमनमेतच्छिवोपायनम् ॥ प्रदेवे देव सङ्कल्प-मधमें धर्ममानिताम् । स्ववीर्येणैव गच्छन्ति, जिनेन्द्राः परमं पदम् ॥ | अतत्वे तत्त्वबुद्धिं च, विधत्ते सुपरिस्फुटम् ॥ देवो दलितरागारिः, गुरुस्त्यापरिग्रहः । स्वर्गापवर्गों भवतो विभिन्नौ, | धर्मः प्रगुणकारुण्यो, मुक्किमूलमिदं मतम् । स्वर्गाद् यतः स्यात् पतनं न मोशात् । अप सात अपात्रे पावतारोप–मगुणेषु गुणग्रहम् । स्वर्गे सुखश्रीः पुनरिन्द्रियोत्था, संसारहेतौ निर्वाण-हेतुभावं करोत्ययम् । सर्वसङ्गपरित्यागः, सर्वद्वन्द्वसहिष्णुता । ज्ञेया परब्रह्ममयी तु मोक्षे ॥ सर्वद्वन्द्वसमत्वं च, मोक्षस्य विधिरुत्तमः॥ मिथ्यात्वपङ्कम लिनो, जीवो विपरीतदर्शनो भवति । कृत्स्नकर्मक्षयान्मोक्षो, जन्ममृत्वादिवर्जितः । श्रद्धत्ते न च धर्म मधुरमपि रसं यथा चरितः ।। गतपत यथा तुम्ब, जले यात्युपरि स्वयम् ।। सर्वबाधा विनिर्मुक्त एकान्तसुखसङ्गतः ॥ क्षीणकर्ममलो जीवस्तथा याति शिवालयम् । मिथ्यात्व स्वरूप। पटोत्पत्तिमूलं यथा तन्तुवृन्द। घटोत्पत्तिमूलं यथा मृत्समूहः ॥ | निर्ममत्वं विरागाय, वैराग्यायोगसङ्गतिः । मिथ्यात्वं परमो रोगो, मिथ्यावं परमं तमः । तृणोत्पत्तिमूलं यथा तस्य बीजं । | योगात्सञ्जायते ज्ञान, ज्ञानान्मुक्तिः प्रजायते। मिथ्यात्वं परमः शत्रु-मिथ्यात्वं परमं विषम् ॥ | तथा कर्ममूलं च मिथ्यात्वमुक्रम् ।। | ३६ For Private And Personal use only

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72