Book Title: Sanskrit Shloak Sangraha Part 01
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.
पीयूषवत्तोपदयात्रमार्जव
न पक्षसेवाश्रयणेन मुक्तिः, संसारविषयातीतं, सिद्धानामव्ययं सुखम् ।
प्रशान्तिदान्तीर्भज नित्यमादरात् ॥
कषायमुक्रिः किल मुक्रिरेव ॥ अन्याबाधमिति प्रोत, परमं परमर्षिभिः ॥ | मोक्षस्य हेतुः प्रथमो निगद्यते,
सुरासुरनरेन्द्राणां, यत्सुखं भुवनत्रये । ज्ञानावरणहानान्ते, केवलज्ञानशालिनः ।
वैराग्यमत्यन्तमनित्यवस्तुषु ।। तत्स्यादनन्तभागोऽपि, न मोक्षसुखसम्पदाम् ॥ दर्शनावरणच्छेदादुद्यत्केवलदर्शनः ॥ ततः शमश्चापि दमस्तितिक्षा,
न्यासः प्रसकाखिलकर्मणां भृशम् ॥ संसारे निवसन् स्वार्थ-सज: कजलवेश्मनि । | वेदनीयसमुच्छेदादच्याबाधत्वमाश्रिताः ।
लिप्यते निखिलो लोको, ज्ञानसिद्धो न लिप्यते । मोहनीयसमुच्छेदात्सम्यक्त्वमचलं श्रिताः ॥धर्माधी सुख दुःख, मानसानि न ते विभो ।
न कर्तासि न भोकासि, मुक्त एवासि सर्वदा ॥न निन्दति न च स्तीति, न दृष्यति न कुप्यति मायुःकर्मसमुच्छेदादवगाहनशालिनः ।
न ददाति न गृह्णाति, मुक्तः सर्वत्र नीरसः ॥ नामकर्मसमुच्छेदात्परमं सौचम्यमाश्रिताः ॥ लयविक्षेपरहितं मनः कृत्वा सुनिश्चलम् ।।
| एतज्ज्ञानं च मोक्षं च, शेषास्तु ग्रन्थविस्तराः ॥ गोत्रकर्मसमुच्छेदारसदाऽगौरवलाघवाः ।
मोक्षस्य न हि वासोऽस्ति, न प्रामान्तरमेव वा । अन्तरायसमुच्छेदादनन्तं वीर्यमानिताः ॥ वदन्तु शास्त्राणि यजन्तु देवान्,
अज्ञान हृदयग्रन्थि-नाशो मोक्ष इति स्मृतः ॥
__ कुर्वन्तु कर्माणि भजन्तु देवताः । यस्य चित्तं निर्विषयं, हृदयं यस्य शीतलम् । आत्मैक्यबोधेन विनापि मुक्तिन
कामानां हृदये वासः, संसार इति कीर्तितः । तस्य मित्रं जगत्सवं, तस्य मुक्रिः करस्थिता ॥
सिद्ध यति वर्षशतान्तरेऽपि ॥
तेषां सर्वात्मना नाशो, मोक्ष उको मनीषिभिः । मोक्षस्य काक्षा यदि वै तवास्ति, नाशाम्वरत्वे न सिताम्बरत्वे,
निलेपो निष्कलः शुद्धो, निष्पक्षोऽत्यन्तनिवृतः ।। ३७ त्यजातिदूराद्विषयान् विषं यथा । __न तर्कशास्त्रे न च तत्ववादे । निर्विकल्पश्च शुद्धात्मा, परमात्मेति वर्णितः ॥
"
For Private And Personal use only

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72