Book Title: Sanskrit Shloak Sangraha Part 01
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal

View full book text
Previous | Next

Page 44
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit २६ न तस्ववचनं सत्यं, नातत्ववचनं मृषा । | सत्ये प्रतिष्ठिता लोकाः, धर्मः सत्ये प्रतिष्टितः । कन्या-गो-भूम्य लोकानि, न्यासापहरणं तथा । यद्भूतहितमत्यन्तं, तत्सत्यमिति कथ्यते ॥ | सत्ये प्रतिष्ठितं ज्ञानं, सर्व सत्ये प्रतिष्ठितम् ॥ | कूटसाच्यं च पञ्चेति, स्थूलासत्यानि संत्यजेत् ॥ सत्यहीना वृथा पूजा, सस्यहीनो वृथा जपः । नास्ति सत्याद परो धर्मो, नानृतात् पातकं परम् । सर्वलोकविरुद्धं यद्, यद् विश्वसितघातकम् । सत्यहीनं तपो व्यर्थमूषरे वपनं यथा ॥ स्थितिर्हि सत्य धर्मस्य तस्मात्सत्यं न लोपयेत् ॥ यद्विपक्षश्च पुण्यस्य, न वदेत् तदनृतम् । नासत्यवादिनः सख्यं, न पुण्यं न यशो भुवि ।तस्थाऽग्निर्जलमर्णवः स्थलमरिमित्रं सुराः किंकराः । यारण्ये रोदनात् सिद्धिया, सिद्धिःजीवकोपनात् । दृश्यते नापि कल्याण, कालकूटमिवामतः ॥ कान्तारं नगरं गिरिगुहमहिावं मृगारिमंगः ॥| कृतघ्नसेवनात् सिद्धिः, सा सिदिः कूटभाषणात् ॥ पातालं विलमत्रमुत्पलदलं व्यालः शगालो विषं ।। यथार्थकधनं यश, सर्वलोके सुखप्रदम् । पीयूषं विषम समं च वचनं सत्याश्रितं वक्रि यः ॥ | वणिक् पण्याङ्गना दस्युएतकृत् पारदारिकः । तत्सत्यमिति विज्ञेयमसत्यं तद्विपर्ययम् ॥ द्वारपालश्च कौलश्च, सप्तासस्यस्य मन्दिरम् ॥ चजन्मस्तकमौलिरत्नविकटज्योतिश्छटाडम्बर- । सत्येन रच्यते धर्मो, विद्याऽभ्यासेन रच्यते । देवाः पन्नवयन्ति यच्चरणयोः पीठे लुरुन्तोऽप्यमी ॥ | निगोदेवध तिर्यछु, तथा नरकवासिषु । मृज्यया रयते रूपं, कुलं वृत्तेन रयते ॥ कुर्वन्ति प्रहलोकपालखचरा ययातिहार्य नृणाम् । | उत्पद्यन्ते मृषावादप्रसादेन शरीरिणः ॥ प्रिय पथ्यं वचस्तथ्य, सृनृतवतमुच्यते । | शाम्यन्ति ज्वलनादयश्च नियतं तत्सत्यवाचः फलम् ॥ पारदारिक-दस्यूनामस्ति काचित् प्रतिक्रिया । तत्तध्यमपि नो तथ्यमप्रियं चाहितं च यत् ॥ श्रमत्य। असत्यवादिनः पुंसः, प्रतीकारो न विद्यते ॥ 5 ४४ अग्निना सिच्यमानोऽपि, तो वृद्धिं न चाप्नुयात् । कामाल्लोभायात्क्रोधात् सान्निवादात्तथैव च ।मानाद्वा यदि वालोमात्, क्रोधाद्वायति वा भवान् ।।४४ । तथा सत्यं विना धर्मः, पुष्टिं नायाति कर्हि चित् ॥ | मिथ्या बदति यत्पा, तदसत्यं प्रकीर्तितम् में | यो म्याचमन्यथा ते, स याति नरकं नरः ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72