Book Title: Sanskrit Shloak Sangraha Part 01
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
१६
विषयविरतिमूलं संयमोद्दामशास्त्रम्, यमदस्तशमपुष्पं ज्ञानलीलाफलाढ्यम् । विदुधजनशकुन्तेः सेवितं धर्मवृक्षं, दहति मुनिरपीह स्तेयतीवानलेन ॥
चौर्य ।
तदायं स्वामिनाsदत्तं तृतीयं तु
१
जीवादतं तथाऽपरम् । जिनादत्तं गुर्वदत्तं तुरीयकम् ॥
२
५
दौर्भाग्यं प्रत्यतां दास्यमङ्गच्छेदं दरिद्वताम् । नीरोगः श्रदत्तात्तफलं ज्ञात्वा स्थूलस्तेयं विवर्जयेत् ॥ ब्रह्मचारी
४६ अदत्तादानमाहात्म्यमहो यदर्थमाद दावानामनर्थोऽभ्येति
www.kobatirth.org
६
यातनां विविधामत्र, परत्र नरके गतिम् । दौर्भाग्यं च दरिवं लभते चौर्यतो नरः ॥
एकस्यैकं क्षणं दुःखं, मार्यमाणस्य जायते । ब्रह्मचर्यं सपुत्रपौत्रस्य पुनर्यावज्जीवं हृते धने ॥
३
कातराणां यथा धैर्य, वन्ध्यानां संततिर्यथा । न विश्वासस्तथा लोके, नृणा मदत्तहारिणाम् ॥
७
वाचामगोचरम् । समुद्रतरणे सद्मनि ॥ संसारतरणे
ब्रह्मचर्यम् ।
,
।
अनिष्टः खेचरे धूकः, स्वामिद्रोही नरेषु च । धम्मं यशस्यमायुष्यं लोकद्वयरसायनम् श्रनिष्टादप्यनिष्टं च, श्रदत्तमपलक्षणे ॥ अनुमोदामहे ब्रह्मचर्य मे कान्त निर्मलम् ॥
४
३
यद्वदुपायो नौः प्रकीर्तिता । तद्वत्, ब्रह्मचर्यं प्रकीर्तितम् ॥ For Private And Personal Use Only
४
Acharya Shri Kailassagarsuri Gyanmandir
कान्तिसम्पन्नः सर्वदुःखविवर्जितः । भवेझोके, पाप्मना च विवर्जितः ॥
५
किं बहूक्रेन लोकेऽस्मिन् साधनं यद्धि विद्यते 1 ब्रह्मचर्ये तु तत्सर्वमन्तर्भवति सर्वथा ॥
६
यथा गजपदे सर्वे, पादा अन्तर्भवन्ति हि । नैतस्मादधिकं किञ्चिद् ब्रह्मचर्याद्धि विद्यते ॥
७
4
1
परं शौच, ब्रह्मचर्य परन्तपः कर्मणा मनसा वाचा सर्वावस्थासु सर्वदा । | ये स्थिता ब्रह्मचर्येण ब्राह्मणास्ते दिवं गताः ॥ सर्वत्र मैथुन त्यागो, ब्रह्मचर्य प्रचक्षते ॥
२
सर्वसाधनसम्पन्ना ब्रह्मचर्यविवर्जिताः 1 क्लेशं हि मुनयो भेजुर्विद्वांसोऽपि च कोटिशः ॥
F
8
श्रजन्ममरणाद्यस्तु, ब्रह्मचारी भवेदिह 1 न तस्य किञ्चिदप्राप्यमिति विद्धि नराधिप ! ॥
१०
श्रायुस्तेजो बलं वीर्य, प्रज्ञा श्रीश्च महायशाः पुण्यञ्च प्रीतिमवं च हन्यतेऽब्रह्मचर्यया ॥
४६

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72