Book Title: Sanskrit Shloak Sangraha Part 01
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal

View full book text
Previous | Next

Page 36
________________ Shri Mahavir Jain Aradhana Kendra ३६ 15 द्विचत्वारिंशत भिक्षा दोषैर्नित्यमदूषितम् । मुनिर्यदन्नमादत्ते, सैषणासमितिर्मता ॥ १६ श्रासनादीनि संवीक्ष्य, प्रतिलिस्य च यत्नतः । गृहीयानिक्षिपेद्वा यत् साऽऽदानसमितिः स्मृता ॥ कफमूत्रमलप्रार्थ, यत्नाद्यदुत्सृजेत्साधुः, विमुक्र कल्पना जाल, आत्मारामं 20 निर्जन्तु जगतीतले । सोत्सर्गसमितिर्भवेत् ॥ २१ सम सुप्रतिष्ठितम् । मनस्तज्ज्ञैर्मनोगु सिरुदाहृता ॥ उपसर्गप्रसङ्गेऽपि, स्थिरीभावः २२ संज्ञादिपरिहारेण यन्मौनस्यावलम् श्नम् | वाग्वृत्तेः संवृत्तिर्वा या सा वाग्गुप्तिरिहोच्यते ॥ २३ कायोत्सर्गजुवो मुनेः । शरीरस्य, कायगुतिर्निगद्यते ॥ २४ कफविप्ररमलामर्शसबैषधिमहर्द्धयः । संमिश्रोतलधिव, योगं ताण्डवडम्वरम् ॥ www.kobatirth.org २५ ब्रह्मस्त्री भ्रूण गोघातपात कानरका तिथेः । दृढप्रहारिप्रभृतेर्योगो, हस्तावलम्बनम् ॥ २६ उपदेष्टुं च वक्तुं च, जनः सर्वोऽपि पंडितः । तदनुष्ठानकर्तृस्वे मुनयोऽपि न पंडितामा २७ पठकः पाठकश्चैव ये चान्ये शास्त्रचिंतकाः । सर्वे व्यसनिनो ज्ञेया यः क्रियावान् स पंडितः ॥ २८ सामायिकमित्याद्यं छेदो |स्थापनं द्वितीयं तु । परिहारविशुद्धिकं सूक्ष्मसम्परायं यथाख्यातम् ॥ २३ पज्ञास्रवाद्विरमणं पञ्चेन्द्रियनिग्रहः कषायजयः । दण्डयविरतिश्चेति संयमः सप्तदशभेदः ॥ ३० चारित्ररखान परं हिरवं, चारित्रवान्न परं हि वित्तम् । चारित्रलाभान्न परो हि लाभश्चारित्रयोगान्न परो हि योगः क्षितितलशयनं सहजपरिभवो ३१ वा वा प्रान्त भैताशनं नीचदुर्भाषितं For Private And Personal Use Only बा। वा ॥ महति फल विशेषे, न मनसि न शरीरे ३२ मुक्ति । दीचा गृहीता दिनमेकमेव, येनोप्रचित्तेन शिवं स याति न तत् कदाचित् तदवश्यमेव वैमानिकः स्यात् त्रिदशप्रधानः १ मुनिमिच्छसि चेत्तात, क्षमाssवद्याशौचं सत्यं Acharya Shri Kailassagarsuri Gyanmandir २ अभावादन्धहेतूनां कृः कर्मप्रमोक्षो हि, नित्यमभ्युद्यतानां । दुःखमुत्पादयन्वि विषयान्विषवश्यज । पीयूषवत्य ॥ यस्तान्मोचसुखादन्यत्सुखं कापि न विद्यते । तस्मान्मुमुक्षु भाग्यं नैव भोगेच्छुना क्वचित् ॥ 1 बंध निर्जरया तथा। मोद इत्यभिधीयते । दग्धे बीजे यथाऽत्यन्तं प्रादुर्भवति नाकुरः । कर्मबीजे तथा दग्धे, न रोहति भवाङ्कुरः ॥ ३६

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72