Book Title: Sanskrit Shloak Sangraha Part 01
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
३६
15
द्विचत्वारिंशत भिक्षा दोषैर्नित्यमदूषितम् । मुनिर्यदन्नमादत्ते, सैषणासमितिर्मता ॥
१६
श्रासनादीनि संवीक्ष्य, प्रतिलिस्य च यत्नतः । गृहीयानिक्षिपेद्वा यत् साऽऽदानसमितिः स्मृता ॥
कफमूत्रमलप्रार्थ, यत्नाद्यदुत्सृजेत्साधुः,
विमुक्र कल्पना जाल, आत्मारामं
20
निर्जन्तु जगतीतले । सोत्सर्गसमितिर्भवेत् ॥
२१
सम सुप्रतिष्ठितम् । मनस्तज्ज्ञैर्मनोगु सिरुदाहृता ॥
उपसर्गप्रसङ्गेऽपि, स्थिरीभावः
२२
संज्ञादिपरिहारेण यन्मौनस्यावलम् श्नम् | वाग्वृत्तेः संवृत्तिर्वा या सा वाग्गुप्तिरिहोच्यते ॥
२३
कायोत्सर्गजुवो मुनेः । शरीरस्य, कायगुतिर्निगद्यते ॥
२४
कफविप्ररमलामर्शसबैषधिमहर्द्धयः । संमिश्रोतलधिव, योगं ताण्डवडम्वरम् ॥
www.kobatirth.org
२५
ब्रह्मस्त्री भ्रूण गोघातपात कानरका तिथेः । दृढप्रहारिप्रभृतेर्योगो, हस्तावलम्बनम् ॥
२६
उपदेष्टुं च वक्तुं च, जनः सर्वोऽपि पंडितः । तदनुष्ठानकर्तृस्वे मुनयोऽपि न पंडितामा
२७
पठकः पाठकश्चैव ये चान्ये शास्त्रचिंतकाः । सर्वे व्यसनिनो ज्ञेया यः क्रियावान् स पंडितः ॥
२८
सामायिकमित्याद्यं छेदो |स्थापनं द्वितीयं तु । परिहारविशुद्धिकं सूक्ष्मसम्परायं यथाख्यातम् ॥
२३
पज्ञास्रवाद्विरमणं पञ्चेन्द्रियनिग्रहः कषायजयः । दण्डयविरतिश्चेति संयमः सप्तदशभेदः ॥
३० चारित्ररखान परं हिरवं, चारित्रवान्न परं हि वित्तम् । चारित्रलाभान्न परो हि लाभश्चारित्रयोगान्न परो हि योगः
क्षितितलशयनं सहजपरिभवो
३१ वा
वा
प्रान्त भैताशनं नीचदुर्भाषितं
For Private And Personal Use Only
बा। वा ॥
महति फल विशेषे, न मनसि न शरीरे
३२
मुक्ति ।
दीचा गृहीता दिनमेकमेव, येनोप्रचित्तेन शिवं स याति न तत् कदाचित् तदवश्यमेव वैमानिकः स्यात् त्रिदशप्रधानः
१
मुनिमिच्छसि चेत्तात, क्षमाssवद्याशौचं सत्यं
Acharya Shri Kailassagarsuri Gyanmandir
२
अभावादन्धहेतूनां कृः कर्मप्रमोक्षो हि,
नित्यमभ्युद्यतानां । दुःखमुत्पादयन्वि
विषयान्विषवश्यज । पीयूषवत्य ॥
यस्तान्मोचसुखादन्यत्सुखं कापि न विद्यते । तस्मान्मुमुक्षु भाग्यं नैव भोगेच्छुना क्वचित् ॥
1
बंध निर्जरया तथा। मोद इत्यभिधीयते ।
दग्धे बीजे यथाऽत्यन्तं प्रादुर्भवति नाकुरः । कर्मबीजे तथा दग्धे, न रोहति भवाङ्कुरः ॥
३६

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72