Book Title: Sanskrit Shloak Sangraha Part 01
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal

View full book text
Previous | Next

Page 32
________________ Shri Mahavir Jain Aradhana Kendra शानं विवेकाय मदाय राज्यं, ३२ ततो न ते तुल्यगुणे भवेताम् ॥ अज्ञानी क्षपयेत् कर्म, यजम्मशतकोटिभिः । तज्ज्ञानी तु त्रिगुप्तात्मा निहन्त्यन्तर्मुहूर्तके ॥ २८ जानन्ति केचिच तु कर्तुमीशाः ३३ कर्तुं मा येन च ते विदन्ति । जन्मजरामरण भयैरभिद्रुते जानन्ति तवं प्रभवन्ति कर्त ते केsपि लोके विरला भवन्ति ॥ २६ मोहान्धकारे भ्रमतीह तावत् संसारदुःखैश्व यावद्विवेकार्क महोदयेन कदमानः । यथास्थितं पश्यति नात्मरूपम् ॥ ३० शानं स्यात् कुमतान्धकारतरणिर्शानं जगलोचनं । शानं नीतितरङ्गिणीकुलगिरिशनं कषायापहम् ॥ शानं निर्वृतिबश्यमन्त्रममलं ज्ञानं मनः पावनं शानं स्वर्गगतिप्रयाण पटहं ज्ञानं निदानं श्रियः ॥ । ३१ ३२ अशानतमसाच्छ्चो, नरः । मूवान्तःकरणो न जानाति कुतः कोऽहं क्वाहं गन्ता किमात्मकः ॥ www.kobatirth.org व्याधिवेदनाग्रस्त । जिनवरवचनादन्यन्नास्ति शरणं कचिल्लोके ॥ दर्शन । श्वाध्यं न , दर्शनम् । हि चरणज्ञानवियुक्रमपि पुनर्ज्ञान चारित्रे, मिथ्यावदूषिते ॥ सम्यकशास्त्रपरिज्ञाना-द्विग्ना भवतो जनाः 1 लब्ध्वा दर्शनसंशुद्धि, ते यान्ति परमां गतिम् ॥ * ध्यानं दुः खनिधानमेव, तपसः संत मात्र फलं । स्वाध्यायोsपि हि बंध एव कुधियां तेऽभिग्रहाः कुमहा । श्रश्लाध्या खलुदानशीलतुलनातीर्थादियात्रा वृथा । सम्यक्त्वेन विहीनमन्यदपि यत्तत्सर्वमंतर्गडुः ॥ For Private And Personal Use Only सम्यक्त्वसहिता एव, शुद्धा दानादिकाः क्रियाः । तासां मोचफलं प्रोक्रं यदस्य सहचारिता ॥ Acharya Shri Kailassagarsuri Gyanmandir ५ पिधानं दुर्गतिद्वारे, निधानं सर्वसम्पदः । विधानं मोच सौख्यानां, पुण्यैः सम्यक्त्वमाप्नुयात् ॥ ६ सम्यक्त्वरखान परं हि रत्नं सम्यक्त्वमिश्रा परं हि मित्रम् 1 सम्यकस्वबन्धोर्न परो हि बन्धुः सम्यक्त्वलाभान्न परो हि लाभः ॥ अन्तर्मुहूर्त्तमपि यः समुपास्य जन्तुः सम्यक वरत्नममलं विजहाति सचः । बम्भ्रम्यते भवपथे सुचिरं न कोऽपि तद् विभ्रतश्विरतरं किमुदीरयामः ॥ ८ भाषा बुद्धिविवेकवाक्यकुशलः शङ्कादिदोषोज्झितः । गम्भीरः प्रशमश्रिया परिगतो वश्येन्द्रियो धैर्यवान् ॥ प्रावीण्यं हृदि निश्चयेन सहितो भक्तिश्च देवे गुरौ । कारुण्यादिगुणैरलंकृततनुः सम्यक्स्वयोग्यो भवेत् ॥ ३२

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72