Book Title: Sanskrit Shloak Sangraha Part 01
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal

View full book text
Previous | Next

Page 33
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org श्रद्धया साप्यते धर्मो, महद्भिर्नार्थराशिभिः।। या देवे देवताबुद्धि-नारी च गतामतिः ।। चि गतस्य संसारे, बहुयो निसमाकुले । अकिशना हि मुनयः श्रद्धावन्तो दिवं गताः ॥ | धर्म च धर्मधीः शुद्धा, सम्यक्स्यमिदमुच्यते ॥ प्राप्ता सुदुर्ल मा बोधिः, शासने जिनभाषिते॥ श्रद्धावांखभते ज्ञान, तत्परः संयतेन्द्रियः । शानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥ नरवं दुर्लभं लोके, विद्या तत्र सुदुर्लभा । पुरवनागन सुरेन्द्रनागेन्द्रनरेन्द्र संपदः, सुखेन सर्वा लभते भ्रमन् भने धर्मित्वं दुर्लभं तत्र श्रद्धा तत्र सदलभा अशेषदुःखक्षयकारशं पर, न दर्शनं पावनमश्नुते जनः] २५ घनदा परमं पापं श्रद्धा पापप्रमोचिनी। मूलं बोधिद्रमस्यैतद्, द्वारं पुण्यपुरस्य च । जहाति पापं श्रद्धावान् , सों जीणोमिव वचम् ॥| सम्यग्दर्शनसंपनः, कर्मणा न हि बध्यते । | पीठं निवाणहय॑स्य, निधानं सर्वसंपदाम् ॥ १२ दर्शनेन विहीनस्तु, संसार प्रतिपद्यते ॥ नलिन्यां च यथा नीरं, भिनन्तिष्ठति सर्वदा । मूलं धर्मस्य सम्यक्त्वं, स्वर्गसौख्यफलप्रदम् । अयमात्मा स्वभावेन, देहे तिष्ठति निर्मलः ॥ | विनैककं शून्यगणा वृथा यथा अनुक्रमेण मोक्षस्य, सुखद भणितं ध्रुवम् ॥ विना तेजो नयने वृथा यथा । शङ्का कांक्षा निन्दा, परशंसा संस्तवोऽभिलापश्च । विना सुवृष्टिं च कृषिथा यथा कनीनिकेव नेत्रस्य, कुसुमस्येव सौरभम् । परिहर्तव्याः सद्भिः, सम्यक्त्वविशोधिभिः सततम् ॥ विना सुदृष्टिं विपुलं तपस्तथा । सम्यक्त्वमुच्यते सारं, सर्वेषां धर्मकर्मणाम् ॥ नरस्वेपि पशूयन्ते, मिथ्यात्वग्रस्तचेतसः । २. वरं नरकवासोऽपि, सम्यक्त्वेन समायुतः । पशुत्वेऽपि नरायन्ते, सम्यक्त्वम्याचेतनाः ॥ | न तद्धनं येन न जायते सुखं न तु सम्यक्त्वहीनस्थ, निवासो दिवि राजते । न तत्सुखं येन न तोषसम्भवः । |अमाप्ते बोधिरस्ने हि, चक्रवर्त्यपि रकवत् । न तोषणं तन्न यतो व्रतादरो शमसंवेगनिर्वेदानुकम्पास्तिक्यलक्षणैः ३३ | संप्राप्ते बोधिरत्ने तु, रङ्कोपि स्यात्ततोऽधिकः ॥ वतं न सम्यक्त्वयुतं भवेन्न चेत् ॥ | लक्षणैः पञ्चभिः सम्यक् सम्यक्स्वमुपलपपते ॥ | For Private And Personal Use Only

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72