Book Title: Sanskrit Shloak Sangraha Part 01
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal

View full book text
Previous | Next

Page 17
________________ Shri Mahavir Jain Aradhana Kendra ३२ ४१. 1 पदमनुत्तमम् श्रीरयेव तु सतामाहुः, सन्तः नोदेति नास्तमायाति, सुखे दुःखे मुखप्रभा न चैव माद्यात्सस्यं चैव सदा वदेत् ॥ यथाप्राप्ते स्थितिर्यस्य स जीवन्मुक उच्यते ४२ ३६ सर्वत्र दयावन्तः, सन्तः करुणवेदिनः 1 गच्छन्त्यतीव सन्तुष्टा, ध पन्थानमुत्तमम् विद्यामदो धनमदस्तृतीयोऽभिजतो भद्रः 1 मदा एतेऽवलिप्तानामेत एव सतां दमाः ॥ ३८ यतो यतो निवर्तते, ततस्ततो विमुच्यते निवर्तनादि सर्वतो न वेत्ति दुःखमवपि ३६ शान्ता महान्तो निवसन्ति सन्तो सन्तोकहितं H तीर्णाः स्वयं भीमभवार्णवं जनान, و www.kobatirth.org । कुलं पवित्रं जननी कृतार्था, वसुन्धरा पुण्यवती च तेन । अपारसंवित्सुखसागरेऽस्मिन्, लीनं परे ब्रह्मणि यस्य चेतः ५० १७ वज्रादपि कठोराणि, मृदूनि कुसुमादपि । लोकोत्तराणां चेतांसि को हि विज्ञातुमर्हति ॥ 3 चरन्तः न हेतुनान्यानपि तारयन्तः ४३ निर्वैरः सदयः शान्तो दम्भाहङ्कारवर्जितः निरपेक्षो मुनिर्वीतरागः साधुरिहोच्यते , ४६ इन्द्रोऽपि न सुखी, तादृग्यादग्भिस्तु निःस्पृहः कोऽन्यः स्यादिह संसारे, त्रिलोकीत्रिभवे सति 1 For Private And Personal Use Only 1 ॥ 1 न प्रहृप्यति सम्माने नापमाने च कुप्यति न क्रुद्धः परुषं ब्रूयादेतद्धि साधुलक्षणम् ॥ परिकविष जगद्धिताय जायन्ते साधवा भुवि ४२ स्वसुखाय गतस्पृहाः 11 1 ॥ ४७ रात्रिचन्द्रमसा विनाऽब्जनिवहैन भाति पद्माकरो यद्वत्वरित लोकवर्जितसभा देतीव दन्तं विना u पुष्पं गंधविवर्जितं मृतपतिस्त्रीवेह तद्वन्मुनिः चारित्रेण विना न भाति सततं यद्यप्यसौ शास्त्रवान् ॥ ४८ निरीहा निरहङ्कारा महाववधरा धीराः Acharya Shri Kailassagarsuri Gyanmandir हे निर्ममता गुरौ विनयता नित्यं श्रुताभ्यासता चारित्रोज्ज्वलता महोपशमता संसारनिवेंगता अंतर्वा ह्यपरिग्रहत्य जनता धर्मज्ञता 11 साधुता 1 साधो ! साधुजनस्य लक्षणमिदं संसारविच्छेदकृत् ॥ ४ है निर्ममाः समचेतसः साधवः शरणं मम ५० 1 ध्यानी यस्तप्यते तपः सिध्यति महामुनिः ॥ 21 | सम्यग्ज्ञानी दयावांस्तु नमश्वीवरधारी वा स ॥ । न यस्य भित्रं न च कोऽपि शत्रुर्निजः, परो वाऽपि न कश्वनास्ते ॥ 1 1 11 १७

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72