Book Title: Sanskrit Shloak Sangraha Part 01
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
३२
४१.
1
पदमनुत्तमम्
श्रीरयेव तु सतामाहुः, सन्तः नोदेति नास्तमायाति, सुखे दुःखे मुखप्रभा न चैव माद्यात्सस्यं चैव सदा वदेत् ॥ यथाप्राप्ते स्थितिर्यस्य स जीवन्मुक उच्यते
४२
३६
सर्वत्र दयावन्तः, सन्तः करुणवेदिनः 1 गच्छन्त्यतीव सन्तुष्टा, ध पन्थानमुत्तमम्
विद्यामदो धनमदस्तृतीयोऽभिजतो भद्रः 1 मदा एतेऽवलिप्तानामेत एव सतां दमाः
॥
३८
यतो यतो निवर्तते, ततस्ततो विमुच्यते निवर्तनादि सर्वतो न वेत्ति दुःखमवपि
३६
शान्ता महान्तो निवसन्ति सन्तो सन्तोकहितं H तीर्णाः स्वयं भीमभवार्णवं जनान,
و
www.kobatirth.org
।
कुलं पवित्रं जननी कृतार्था, वसुन्धरा पुण्यवती च तेन । अपारसंवित्सुखसागरेऽस्मिन्, लीनं परे ब्रह्मणि यस्य चेतः
५०
१७ वज्रादपि कठोराणि, मृदूनि कुसुमादपि । लोकोत्तराणां चेतांसि को हि विज्ञातुमर्हति ॥
3
चरन्तः
न हेतुनान्यानपि तारयन्तः
४३
निर्वैरः सदयः शान्तो दम्भाहङ्कारवर्जितः निरपेक्षो मुनिर्वीतरागः साधुरिहोच्यते
,
४६
इन्द्रोऽपि न सुखी, तादृग्यादग्भिस्तु निःस्पृहः कोऽन्यः स्यादिह संसारे, त्रिलोकीत्रिभवे सति
1
For Private And Personal Use Only
1
॥
1
न प्रहृप्यति सम्माने नापमाने च कुप्यति न क्रुद्धः परुषं ब्रूयादेतद्धि साधुलक्षणम् ॥
परिकविष जगद्धिताय जायन्ते साधवा भुवि
४२ स्वसुखाय गतस्पृहाः
11
1
॥
४७
रात्रिचन्द्रमसा विनाऽब्जनिवहैन भाति पद्माकरो यद्वत्वरित लोकवर्जितसभा देतीव दन्तं विना u पुष्पं गंधविवर्जितं मृतपतिस्त्रीवेह तद्वन्मुनिः चारित्रेण विना न भाति सततं यद्यप्यसौ शास्त्रवान् ॥
४८
निरीहा निरहङ्कारा महाववधरा धीराः
Acharya Shri Kailassagarsuri Gyanmandir
हे निर्ममता गुरौ विनयता नित्यं श्रुताभ्यासता चारित्रोज्ज्वलता महोपशमता संसारनिवेंगता अंतर्वा ह्यपरिग्रहत्य जनता धर्मज्ञता
11
साधुता
1
साधो ! साधुजनस्य लक्षणमिदं संसारविच्छेदकृत् ॥
४ है
निर्ममाः समचेतसः साधवः शरणं मम ५०
1
ध्यानी यस्तप्यते तपः सिध्यति महामुनिः ॥
21
| सम्यग्ज्ञानी दयावांस्तु नमश्वीवरधारी वा स
॥
। न यस्य भित्रं न च कोऽपि शत्रुर्निजः, परो वाऽपि न कश्वनास्ते
॥
1
1
11
१७

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72