Book Title: Sanskrit Shloak Sangraha Part 01
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal

View full book text
Previous | Next

Page 29
________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३५ ३८ शाखाभ्यासो जिनपदनतिः संगतिः सर्वदायैः । शिवमस्तु सर्वजगतः, परहितनिरता भवन्तु भूतगणाः। दानमिज्या तपः शौचं, तीर्थ वेदा श्रुतं तथा । सवृत्तानां गुणगणकथा दोषवादे च मौनम् ॥ | दोषाः प्रयान्तु नाशं, सर्वत्र सुखी भवतु लोकः ॥ सर्वाण्येतानि तीर्थानि, यदि भावोऽस्ति निर्मलः ॥ सर्वस्यापि प्रियहितवचो भावना चात्मतत्त्वे । सम्पद्यन्तां मम भवभवे यावदाप्तोऽपवर्गः ॥ कस्त्वं कोऽहं कुत आयातः, का मेजननी को मे तातः । भव्यैश्च भावना भाज्या, भरतेश्वरवद्यथा । | इति परिभावय सर्वमसारं, सर्व त्यक्त्वा स्वमविचारम्॥ फलन्ति दानशीलाद्या, वृष्टया यथेह पादपाः ।। जन्मैव व्यर्थतां नीतं, भवभोगप्रलोभिना । काचमूल्येन विक्रीतो, इन्त चिन्तामणिमया ॥ | वस्त्रहीनमलकारं, घृतहीनं च भोजनम् ।। | क्रियाशून्यस्य यो भावो, भावशून्या च या क्रिया | स्वरदीनं च गान्धर्व, भावहीनं च मैथुनम् ॥अनयोरन्तरं दृष्ट, भानुखद्योतयोरिव ॥ पुराणान्ते श्मशानान्ते, मैथुनान्ते च या मतिः । सा मतिः सर्वदा चेत्स्याको न मुच्येत बन्धनात्व लयावलिदृष्टान्ताजीवो बहपरिग्रही ।पखंडराज्ये भरतो निमग्नस्तांबूलवक्त्रः सविभूषणच । दुःखं वेदयते नूनं, बरमेकाकिता ततः ॥श्रादर्शहर्ये जटिते सुरत्ननिं सलेभे वरभावतोऽम्र ॥ | यस्मिन् सर्वाणि भूतानि यात्मैवाभूद्विजानतः । तत्र को मोहः का शोक एकत्वमनुपश्यतः ॥ | पृथ्वीचन्द्रनृपो मुनिः कुरगडरचेतातिपुत्रस्तथा ।।ज्वालाभिश्शलभा जलजलचरास्तिर्यगजटाभिटाः । चक्री श्रीभरतेश्वरवा कपिलः श्रीमारुदेवी तथा ॥|मुण्डरेडककाः समस्तपशवो नन्नाः खरा भस्मभिः ॥ | एकाकी चिन्तये नित्यं विविक्ते हितमात्मनः । आषाढो गुणसागरो रुषभृदाचार्यस्य शिष्यो न वो । काष्टाभिस्तकला द्रुमाः शुकवराः पाठाद बका ध्यानतो। | एकाकी चिन्तमानो हि, परं श्रेयोऽधिगच्छति ॥ भावेनैव भवाब्धिपारमगम नेतेऽखिला मानवाः ॥नो शुध्यन्ति विशुद्धभावचपला नैते क्रियातत्पराः ॥ २८ कासं क च गमिष्यामि, कश्वाहं किमिहागतः । दानशीलतपःसंपदावेन भजते फलम् । सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः । को बन्धुर्मम कस्याहमित्यात्मानं विचिन्तय ॥स्वादः प्रादुर्भवेद्रोग्ये किं नाम लवणं विना ? ॥ सर्वे भद्राणि पश्यन्तु, मा कश्चित्पापमाचरेत् ॥ | For Private And Personal Use Only

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72