Book Title: Sanskrit Shloak Sangraha Part 01
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandit
भाव। | मासपक्षोपवाखेन, मन्यन्ते यत्तपो जनाः । सदोषमपि दीप्लेन, सुवर्ण वह्निना यथा । अात्मविद्योपघातस्तु, न तपस्तत्सतां मतम् ॥ तपोऽग्निना तप्यमानस्तथा जीबो विशुध्यति ॥
१४
|मा कार्षीत् कोपि पापानि,मा च भूत कोपि दुःखितः । विषयाशावशातीतो, निरारम्भोऽपरिग्रहः । शान्त्या शुध्यन्ति विद्वांसो, दानेनाकार्यकारिणः । मुच्या जगदप्येवा, मतिमैत्री निगयते । ज्ञानध्यानतपोरकस्तपस्वी स प्रशस्यते ॥ प्रच्छन्नपापा जापेन, तपसा सर्व एव हि ॥
वस्तुतरवावलोकिनाम् । रागद्वेषी यदि स्यातां, तपसा कि प्रयोजनम । मलं स्वर्णगतं वद्विईसः वीरगतं जलम ।अपास्ताशेषदोषाणां, तावेव यदि न स्थातां, तपसा किं प्रयोजनम् ॥ यथा पृथकरोत्येवं, जन्तोः कर्ममल तपः ॥ गुणेषु पक्षपातो यः स प्रमोदः प्रकीर्शितः ॥ अहिंसा - सत्यवचनमानृशंस्यं दमो घृणा । अना
अनशनमूनोदरता, वृत्तेः संक्षेपणं रसत्यागः । दीनेष्वार्गेषु भीतेषु, याचमानेषु जीवितम् । एतत्तपो विदु(रा, न शरीरस्य शोषणम् ॥
कायक्लेश: सलीनतेति बाह्यं तपः प्रोक्रम ॥ प्रतीकारपरा बुद्धिः, कारुण्यमभिधीयते ॥
१.
प्रायश्चित्तं वैयावृत्य स्वाध्यायो विनयोऽपि च ।करकर्मसु यद् दूरं यद् दुराराध्यं, यच्च दूरे व्यवस्थितम् ।।
निःशंक, देवतागुरुनिन्दिषु। | व्यत्सर्गोऽथ शुभध्यानं पोढेत्याभ्यन्तरं तपः ॥ मिष योपेक्षा. तन्माध्यमध्यमदीरितम तत्सर्व तपसा साध्यं, तपो हि दुरतिक्रमम् ॥
मनःप्रसादः सौम्पत्वं, मौलमारमविनिग्रहः । मन्दीषणद्धप्रहारिजुठला धन्यो मुनिराढणः । भावसंशुद्धिरित्येतत्, तपो मानसमुच्यते ॥ नन्दति मन्दाजियम चाण्डालो हरकेशिनामविदितो भूपः प्रदेशी तथा ॥
परं विषीदन्ति विपद्गृहीताः ।। २७| एकस्त्रीनरषट्कहा प्रतिदिन रोऽर्जुनो मालिकः । यस्किचित् त्रिषु लोकेषु, प्रार्थयन्ति नराः सुखम् ।। विवेकदृष्टया चरतां जनानां,
कृया क्षान्तियुतं तपो हतमला एते गताः सद्गतिम् ॥ | तत्सर्व तपसा साध्यं, तपो हि दुरतिक्रमम् ।। नियो न किञ्चिद् विपदो न किञ्चित् ॥
For Private And Personal use only

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72