Book Title: Sanskrit Shloak Sangraha Part 01
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal

View full book text
Previous | Next

Page 25
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संकल्पोऽध्यवसायश्च, क्रियानिष्पत्तिरेव च । ख्यातः श्रेष्ठिसुदर्शनश्च विजयश्रेष्टिस्तथा नारदः । शीलतो न परो बन्धुः, शीलतो न परः सुहृत् । एतन्मैथुनमष्टांगं, प्रबदन्ति मनीषिणः' सीता राजमती सतीच सुलसा चूला सुभद्रा पुनः ॥ शीवतो न परा माता, शीलतो न परः पिता ॥ कौशल्या च मृगावती तिमति पद्मावती द्रौपदी । (वरं प्रवेष्टुं ज्वलितं हुताशनं, शीलन प्रतिपेदिरे शुभगति प्राप्य प्रतिष्ठां पराम् ॥ भंगस्थानपरित्यागी. बतं पालयतेऽमलम् । न चापि भग्नं चिरसंचितं प्रतम् । तस्करलुंट्यते कुत्र, दूरतोऽपि पलायितः ॥ वरं हि मृत्युः सुविशुद्धचेतसः, किं कुलेन विशालेन, शीलमेवात्र कारणम् ।। शीलस्वलितस्य जीवनम् ॥ कृमयः किं न जायन्ते, कुसुमेषु सुगन्धिषु ॥ "शौचानां परमं शौचं, गुणानां परमो गुणः । श्रद्रोहः सर्वभूतेषु, कर्मणा मनसा गिरा प्रभावो महिमा धाम, शीलमेकं जगत्त्रये ॥ शीलं नाम नृणां कुलोन्नतिकरं शीलं परं भूषणम् । अनुग्रहश्च दानञ्च, शीलमेतद्विदुर्बुधाः ॥ शीलं चाशु करोति पावकजलं शीलं सुगत्यावहं ॥ व्यर्थ मानजीवनं सविभवं शीलं विना शोभनम् । शाल दुगतिनाशन च विपुल शात यशः पावन । विदेशेष धनं विद्या व्यसनेप धनं मतिः । व्यर्था शीलगुणं विना निपुणता शास्त्रेकलायां तथा ॥ शील नितिहेतुरेव परमं शीलं तु कल्पद्रुमः ॥परलोके धनं धर्मः, शीलं सर्वत्र वै धनम् व्यर्थ साधुपई सेवाधर्मसमादरो न सुलभः शीलं व्रतं चान्तरा ॥ शीलेन रक्षितो जीवो, न केनाऽप्यभिभूयते । एकमेव व्रतं श्लाध्यं, ब्रह्मचर्य जगत्त्रये ।। महादनिमनस्य, किं करोति दवानलः । यद्विशुद्धि समापन्नाः, पूज्यन्ते पूजितैरपि ॥ऐश्वर्यस्य विभूषणं सुजनता शौर्यस्य वाक्संयमो । जानस्योपशमः कुलस्य विनयो वितस्य पात्रे व्ययः ॥ वान्धवाः सुहृदः सर्वे निःशीलस्य पराङ्मुखाः । अभिवादनशीलस्य, नित्यं वृद्धोपसे विनः ।अक्रोधस्तपसः क्षमा बलवतां धर्मस्य निर्व्याजता ।२५ शत्रवोऽपि दुराराध्याः, संमुखाः सन्ति शी लिनः ॥ चत्वारि तस्य वर्धन्ते, आयुर्विद्या यशो बलम् ॥सर्वेषामपि सर्वकारणमिदं शीलं परं भूषणम् ॥ For Private And Personal use only

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72